Kāśikāvṛttī1: āśiṣi gamyamānāyāṃ dhātum ātrāt vun pratyayo bhavati. jīvatāt jīvakaḥ. nandatāt
See More
āśiṣi gamyamānāyāṃ dhātum ātrāt vun pratyayo bhavati. jīvatāt jīvakaḥ. nandatāt
nandakaḥ. āśīḥ prārthanāviśeṣaḥ. sa ca iha kriyāviṣayaḥ. amuṣyāḥ kriyāyaḥ kartā
bhavetityevam āśāsyate. iti śrījyādityaviracitāyāṃ kāśikāyāṃ vṛttau
tṛtīyādhyāyasya prathamaḥ pādaḥ. tṛtīyādhyāyasya dvitīyaḥ pādaḥ.
Kāśikāvṛttī2: āśiṣi ca 3.1.150 āśiṣi gamyamānāyāṃ dhātum ātrāt vun pratyayo bhavati. jīvatāt See More
āśiṣi ca 3.1.150 āśiṣi gamyamānāyāṃ dhātum ātrāt vun pratyayo bhavati. jīvatāt jīvakaḥ. nandatāt nandakaḥ. āśīḥ prārthanāviśeṣaḥ. sa ca iha kriyāviṣayaḥ. amuṣyāḥ kriyāyaḥ kartā bhavetityevam āśāsyate. iti śrījyādityaviracitāyāṃ kāśikāyāṃ vṛttau tṛtīyādhyāyasya prathamaḥ pādaḥ. tṛtīyādhyāyasya dvitīyaḥ pādaḥ.
Nyāsa2: āśiṣi ca. , 3.1.150 "āśiṣi gamyamānāyām" iti. na vācyāyām. "katrt See More
āśiṣi ca. , 3.1.150 "āśiṣi gamyamānāyām" iti. na vācyāyām. "katrtari kṛt" 3.4.67 iti karttureva pratyayāntavācyatvāt. "dhātumātrāt" iti. dhātusāmānyavivakṣitatvāt, prusṛlvāñca nivartitatvāt. anyasya ceha dhātuviśeṣasyānāśrayaṇāt. dhātumātrāśrayo bhavati, na tu kutaścideva viśeṣāt. "jīvatāt, nandatāt" iti. āśiṣi loṭ()prayogeṇa jīvakanandayostatsamānārthatāṃ darśayati. kā punariyamāśīrnāmetyāha-- "āśīḥ prārthanāviśeṣaḥ" iti. aprāptasyābhīṣṭasya vastunaḥ prārthanā = āśīḥ. "sā ceha kriyāviṣayā"iti. kriyā viṣayo'syā iti bahuvrīhiḥ. eṣa cārtho dhātugrahaṇāt, dhātośca kriyāvācitvādvijñāyate. "amuṣyāḥ kriyāyāḥ" iti. jīvanakriyāyā nandanakriyāyāśca katrtā bhavedityevamāśāsyate-- jīvanaṃ nandanañca te bhūyāditi॥
iti śrībodhisattvadeśīyācāryajinendrabuddhipādaviracitāyāṃ
kāśikāvivaraṇapañjikāyāṃ
tṛtīyasyādhyāyasya
prathamaḥ pādaḥ
--------------------
atha tṛtīyādhyāyasya
dvitīyaḥ pādaḥ
Bālamanoramā1: āśiṣi ca. jīvaka ita. āśāsyamānajīvanakriyāśraya ityarthaḥ. evaṃ nandakaḥ. āśīr Sū #729 See More
āśiṣi ca. jīvaka ita. āśāsyamānajīvanakriyāśraya ityarthaḥ. evaṃ nandakaḥ. āśīriti.
āśāsanam = ayamitthaṃ bhūyāditi prārthanaṃ, śabdaprayoktṛkartṛkamiti yāvat. tata
āśāsituḥ pitrāderiyamuktiḥ. iyaṃ = nandakaśabdaprayogaḥ. aucityāditi bhāvaḥ. [iti
tṛtīyādhyāyasya prathamaḥ pādaḥ]. atha tṛtīyādhyāyasya dvitīyaḥ pādaḥ.
Bālamanoramā2: āśiṣi ca 729, 3.1.150 āśiṣi ca. jīvaka ita. āśāsyamānajīvanakriyāśraya ityarthaḥ See More
āśiṣi ca 729, 3.1.150 āśiṣi ca. jīvaka ita. āśāsyamānajīvanakriyāśraya ityarthaḥ. evaṃ nandakaḥ. āśīriti. āśāsanam = ayamitthaṃ bhūyāditi prārthanaṃ, śabdaprayoktṛkartṛkamiti yāvat. tata āśāsituḥ pitrāderiyamuktiḥ. iyaṃ = nandakaśabdaprayogaḥ. aucityāditi bhāvaḥ. [iti tṛtīyādhyāyasya prathamaḥ pādaḥ]. atha tṛtīyādhyāyasya dvitīyaḥ pādaḥ.
Tattvabodhinī1: āśiṣi ca. aprāptaprārthanamāśīḥ. sā ca prayoktṛdharmo na pratyayārthaḥ, `kartar Sū #609 See More
āśiṣi ca. aprāptaprārthanamāśīḥ. sā ca prayoktṛdharmo na pratyayārthaḥ, `kartari
kṛ'diti katrrarthe vidhānādityāśayenāha– āśīrviṣayārthetyādinā. jīvatāditi.
jīvanaṃ tava bhūyādityarthaḥ. jīvaka iti. striyāṃ tu ṭāpi `āśiṣi vunaśca ne'ti
niṣedhāt `pratyayasthā'diti ittvā'bhāvaḥ. jīvakā. karmaṇyaṇ. upapadasamāsa iti.
`tatropapadama'miti karmādivācyakumbhādivācakapadasyopapadasaṃjñāyām `upapada[mati' ṅiti]
samāsa ityarthaḥ. kumbhakāra iti. aṇi kṛte `kartṛkarmaṇoḥ kṛtira' iti
ṣaṣṭha\ufffdntasya kumbhaśabdasya kāraśabdena samāsaḥ.
śeṣatvavivakṣāyāmiti. padasaṃskārapakṣe tu dharatīti dharaḥ, gaṅgāyā dhara iti karmaṇi yā
ṣaṣṭhī tadantena samāsa iti suvacam. syādetat– dhātorvidhīyamānasyā'ṇādeḥ
padavidhitvā'bhāvena samarthaparibhāṣāyā anupasthānātpaśyati kumbhaṃ, karoti
kaṭamityādāvasamarthādapi dhātoraṇādayaḥ syuriti cet. atrāhuḥ– kumbhādyupapade
vidhīyamānasyā'ṇāderapi padāśritāravidhitvātsamarthaparibhāṣopasthānānnoktadoṣaḥ.
upoccāritaṃ papadaṃ hrupapadaṃ, padaṃ ca suptiṅantamiti prāgevoktatvāditi.
Tattvabodhinī2: āśiṣi ca 609, 3.1.150 āśiṣi ca. aprāptaprārthanamāśīḥ. sā ca prayoktṛdharmo na p See More
āśiṣi ca 609, 3.1.150 āśiṣi ca. aprāptaprārthanamāśīḥ. sā ca prayoktṛdharmo na pratyayārthaḥ, "kartari kṛ"diti katrrarthe vidhānādityāśayenāha-- āśīrviṣayārthetyādinā. jīvatāditi. jīvanaṃ tava bhūyādityarthaḥ. jīvaka iti. striyāṃ tu ṭāpi "āśiṣi vunaśca ne"ti niṣedhāt "pratyayasthā"diti ittvā'bhāvaḥ. jīvakā. karmaṇyaṇ. upapadasamāsa iti. "tatropapadama"miti karmādivācyakumbhādivācakapadasyopapadasaṃjñāyām "upapada[mati" ṅiti] samāsa ityarthaḥ. kumbhakāra iti. aṇi kṛte "kartṛkarmaṇoḥ kṛtira" iti ṣaṣṭha()ntasya kumbhaśabdasya kāraśabdena samāsaḥ. *īkṣikṣamibhyāṃ ca. śeṣatvavivakṣāyāmiti. padasaṃskārapakṣe tu dharatīti dharaḥ, gaṅgāyā dhara iti karmaṇi yā ṣaṣṭhī tadantena samāsa iti suvacam. syādetat-- dhātorvidhīyamānasyā'ṇādeḥ padavidhitvā'bhāvena samarthaparibhāṣāyā anupasthānātpaśyati kumbhaṃ, karoti kaṭamityādāvasamarthādapi dhātoraṇādayaḥ syuriti cet. atrāhuḥ-- kumbhādyupapade vidhīyamānasyā'ṇāderapi padāśritāravidhitvātsamarthaparibhāṣopasthānānnoktadoṣaḥ. upoccāritaṃ papadaṃ hrupapadaṃ, padaṃ ca suptiṅantamiti prāgevoktatvāditi.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents