Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: आशिषि च āśiṣi ca
Individual Word Components: āśiṣi ca
Sūtra with anuvṛtti words: āśiṣi ca pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), dhātoḥ (3.1.91), kṛt (3.1.93), vun (3.1.149)
Type of Rule: vidhi
Preceding adhikāra rule:3.1.95 (1kṛtyāḥ prāṅ ṇvulaḥ)

Description:

The affix ((vun)) is employed after all verbs, when benediction is intended. Source: Aṣṭādhyāyī 2.0

[The kŕt 93 affix 1 vuN 149] is also (ca) introduced [after 2 a verbal stem 91] to express benediction (āśíṣ-i). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 3.1.149


Commentaries:

Kāśikāvṛttī1: āśiṣi gamyamānāyāṃ dhātum ātrāt vun pratyayo bhavati. jīvatāt jīvakaḥ. nandat    See More

Kāśikāvṛttī2: āśiṣi ca 3.1.150 āśiṣi gamyamānāyāṃ dhātum ātrāt vun pratyayo bhavati. vat    See More

Nyāsa2: āśiṣi ca. , 3.1.150 "āśiṣi gamyamānāyām" iti. na vācyāyām. "katrt   See More

Bālamanoramā1: āśiṣi ca. jīvaka ita. āśāsyamānajīvanakriyāśraya ityarthaḥ. evaṃ nandakaḥ. āśīr Sū #729   See More

Bālamanoramā2: āśiṣi ca 729, 3.1.150 āśiṣi ca. jīvaka ita. āśāsyamānajīvanakriyāśraya ityarthaḥ   See More

Tattvabodhinī1: āśiṣi ca. aprāptaprārthanamāśīḥ. sā ca prayoktṛdharmo na pratyayārthaḥ, `kartar Sū #609   See More

Tattvabodhinī2: āśiṣi ca 609, 3.1.150 āśiṣi ca. aprāptaprārthanamāśīḥ. sā ca prayoktṛdharmo na p   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions