Kāśikāvṛttī1: dhātoḥ ṣvun pratyayo bhavati śilpini kartari. nṛtikhanirañjibhyaḥ parigaṇanaṃ ka See More
dhātoḥ ṣvun pratyayo bhavati śilpini kartari. nṛtikhanirañjibhyaḥ parigaṇanaṃ kartavyam.
nartakaḥ. khanakaḥ. rajakaḥ. nartakī. khanakī. rajakī. rañjeranunāsikalopaśca.
Kāśikāvṛttī2: śilpini ṣvun 3.1.145 dhātoḥ ṣvun pratyayo bhavati śilpini kartari. nṛtikhanirañ See More
śilpini ṣvun 3.1.145 dhātoḥ ṣvun pratyayo bhavati śilpini kartari. nṛtikhanirañjibhyaḥ parigaṇanaṃ kartavyam. nartakaḥ. khanakaḥ. rajakaḥ. nartakī. khanakī. rajakī. rañjeranunāsikalopaśca.
Nyāsa2: śilpini ṣvun. , 3.1.145 "śilpini katrtari" iti. pūrvavadupādhitvaṃ dar See More
śilpini ṣvun. , 3.1.145 "śilpini katrtari" iti. pūrvavadupādhitvaṃ darśayannupapadatvamapākaroti. etacca rajakasya vastraṃ dadātīti bhāṣyakāraprayogāllabhyate.
"nṛtikhanirañjibhyaḥ parigaṇanam" iti. etacca vibhāṣetyanuvṛttevryavasthitavibhāṣātvāllabhyate. "rañjeranunāsikalopaśca" iti. eṣo'pi tata eva bhāṣyakāraprayogāllabhyate. kiñca "janījṛ()ṣ()knasurañjo'mantāśca" (dhā.pā.819 taḥ paścāt) iti yad rañjermittvaṃ śāsti, tajjñāpayati-- akṅityapi rañjeranunāsikalopo bhavatīti. mittvasya hretadeva prayojanam- "mitāṃ hyasvaḥ" 6.4.92 iti hyasvatvaṃ yathā syāt, na cāsatyasminnanusākilope vṛddhirasti. na cāsatyāṃ vṛddhau hyasvabhāvinyupadhā bhavati. tena ṇau rañjeryathānunāsikalopo bhavati, tathā ṣvuni ca. parigaṇanāt hvātā, hvāyaka ityatra na bhavati. ṣvuno nitkaraṇamādyudāttārtham, ṣakāro ṅīṣarthaḥ॥
Bālamanoramā1: śilpini ṣvun. nṛtikhanirañjibhya eveti. vārtikamidam. nartakīti.
ṣittvānṅīṣiti Sū #724 See More
śilpini ṣvun. nṛtikhanirañjibhya eveti. vārtikamidam. nartakīti.
ṣittvānṅīṣiti bhāvaḥ. `daṃśasañjasvañjāṃ śapī'ti sūtre `rajakarajanarajaḥ
sūpasaṅkhyāna'miti vārtikam. tadarthataḥ saṅgṛhṇāti– asi ake ane ceti. rajaka iti.
rañjeḥ śilpini ṣvuni akādeśe nalopaḥ. rajakīti. ṣittvānṅīṣ. `nṛtikhanirañjibhya
eve'ti parigaṇanāt `veñ tantusantāne ' ityasmāt kṛtāttvāt `śyādvyadhe'ti
ṇapratyaye āto yuki `vāya'iti sidhyati. bhāṣyamate tu nṛtikhanibhyāmeveti. idaṃ ca
`daṃśasañjasvañjāṃ śapīṭati sūtre bhāṣye spaṣṭam. nanu bhāṣyamate kvuni `rajakī'ti
kathamityata āha– puṃyoge tu rajakīti.
Bālamanoramā2: śilpini ṣvun 724, 3.1.145 śilpini ṣvun. nṛtikhanirañjibhya eveti. vārtikamidam. See More
śilpini ṣvun 724, 3.1.145 śilpini ṣvun. nṛtikhanirañjibhya eveti. vārtikamidam. nartakīti. ṣittvānṅīṣiti bhāvaḥ. "daṃśasañjasvañjāṃ śapī"ti sūtre "rajakarajanarajaḥ sūpasaṅkhyāna"miti vārtikam. tadarthataḥ saṅgṛhṇāti-- asi ake ane ceti. rajaka iti. rañjeḥ śilpini ṣvuni akādeśe nalopaḥ. rajakīti. ṣittvānṅīṣ. "nṛtikhanirañjibhya eve"ti parigaṇanāt "veñ tantusantāne " ityasmāt kṛtāttvāt "śyādvyadhe"ti ṇapratyaye āto yuki "vāya"iti sidhyati. bhāṣyamate tu nṛtikhanibhyāmeveti. idaṃ ca "daṃśasañjasvañjāṃ śapīṭati sūtre bhāṣye spaṣṭam. nanu bhāṣyamate kvuni "rajakī"ti kathamityata āha-- puṃyoge tu rajakīti.
Tattvabodhinī1: śilpini ṣvun. pūrveṇa sāhacaryācchilpinītyapi pratyayārthasya viśeṣaṇaṃ na
tūpa Sū #604 See More
śilpini ṣvun. pūrveṇa sāhacaryācchilpinītyapi pratyayārthasya viśeṣaṇaṃ na
tūpapadamityāha– tadvati kartarīti. bhāṣyamate tviti. tathā ca ṣaṣṭhe `rajakarajanarajaḥ
sūpasaṅkhyāna'miti vārtikaṃ pratyākhyātuṃ bhāṣyakṛtoktakam–`rajakarajanarajaḥsu
kittvātsiddhaṃ. kita evaite auṇādikā' iti. tatra kaiyaṭa āha– `rajaka iti. `kvun
śilpī'ti kvun. rajanamiti. `rañjeḥ kyu'nniti kyun. raja iti. `bhūrañjibhyāṃ
ki' dityasan pratyaya' it#ādi.
Tattvabodhinī2: śilpini ṣvun 604, 3.1.145 śilpini ṣvun. pūrveṇa sāhacaryācchilpinītyapi pratyayā See More
śilpini ṣvun 604, 3.1.145 śilpini ṣvun. pūrveṇa sāhacaryācchilpinītyapi pratyayārthasya viśeṣaṇaṃ na tūpapadamityāha-- tadvati kartarīti. bhāṣyamate tviti. tathā ca ṣaṣṭhe "rajakarajanarajaḥ sūpasaṅkhyāna"miti vārtikaṃ pratyākhyātuṃ bhāṣyakṛtoktakam--"rajakarajanarajaḥsu kittvātsiddhaṃ. kita evaite auṇādikā" iti. tatra kaiyaṭa āha-- "rajaka iti. "kvun śilpī"ti kvun. rajanamiti. "rañjeḥ kyu"nniti kyun. raja iti. "bhūrañjibhyāṃ ki" dityasan pratyaya" itādi.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents