Kāśikāvṛttī1: itiśabdaḥ ādyarthaḥ. jvala dīptau ityevam ādibhyo dhātubhyaḥ kasa gatau ityevam
See More
itiśabdaḥ ādyarthaḥ. jvala dīptau ityevam ādibhyo dhātubhyaḥ kasa gatau ityevam
antebhyo vibhāṣā ṇapratyayo bhavati. aco 'pavādaḥ. jvālaḥ, jvalaḥ. cālaḥ, calaḥ.
anupasargātityeva, prajvalaḥ. tenoterṇasya upasaṅkhyānaṃ kartavyam. avatanoti iti
avatānaḥ.
Kāśikāvṛttī2: jvalitikasantebhyo ṇaḥ 3.1.140 itiśabdaḥ ādyarthaḥ. jvala dīptau ityevam ādibhy See More
jvalitikasantebhyo ṇaḥ 3.1.140 itiśabdaḥ ādyarthaḥ. jvala dīptau ityevam ādibhyo dhātubhyaḥ kasa gatau ityevam antebhyo vibhāṣā ṇapratyayo bhavati. aco 'pavādaḥ. jvālaḥ, jvalaḥ. cālaḥ, calaḥ. anupasargātityeva, prajvalaḥ. tenoterṇasya upasaṅkhyānaṃ kartavyam. avatanoti iti avatānaḥ.
Nyāsa2: jvalitikasantebhyo ṇaḥ. , 3.1.140 "jvaliti" iti. jval iti = ādi yeṣāmi See More
jvalitikasantebhyo ṇaḥ. , 3.1.140 "jvaliti" iti. jval iti = ādi yeṣāmiti bahuvrīhi. vibhaktestvaśravaṇam, "supāṃ suluk" 7.1.39 iti luptatvāt. "kasantebhyaḥ" iti. kaso'ntā iti tatpuruṣaḥ, antaśabda samīpavācī. atha vā -- kaso'nta eṣāmiti bahuvrīhiḥ. antaśabdaḥ samīpavācī, maryādāvācī vā. "jvala dīptau" (dhā.pā.804,831) iti dviṣpaṭha()te-- ghaṭādiṣu , parastācca. "tebhyaḥ" iti. tatrāsatyasmin viśeṣaṇe sandehaḥ syātkebhyo jvalādibhya iti? atastannirāsārthaṃ jvalādayo viśiṣyante-- kasantā ye jvalādaya iti. na ghaṭādyantargaṇaḥ paryudasto bhavati. kaseḥ paratvādye paṭha()nte tannivṛttyarthaṃ kasagrahaṇaṃ na bhavati, kasamadhītya vṛditi pāṭhāt. nanu ca ghaṭādiṣu jvalādīnāṃ pāṭho mitsaṃjñārthaḥ, tatra vināpi kasantagrahaṇaṃ kasantā eva grahīṣyante,tadanarthakamidaṃ viśeṣaṇam? naitadasti; asati hi tasmin pūrveṣāṃ jvalādīnāmubhayārthaḥ pāṭhaḥ syāt-- mittvārthaḥ pratyayārthaśca. itareṣāṃ tu pratyayārtha eva. tasmāt kasagrahaṇaṃ katrtavyam. "aco'pavādaḥ" iti. jvalādīnāṃ pacājyantaḥ pātitvāt.
"tanoterṇasyopasaṃkhyānaṃ katrtavyam" iti. ṇe vidhātavye tanoterapi ṇasya pratipādanaṃ katrtavyam. pratipādanaṃ tūttaratra cakārasyānuktasamuccayārthatvāt katrtavyam॥
Bālamanoramā1: jvaliti. ādyartha iti. tathā ca jval iti = ādiryeṣāṃ te jvalitayaḥ, te ca te
ka Sū #719 See More
jvaliti. ādyartha iti. tathā ca jval iti = ādiryeṣāṃ te jvalitayaḥ, te ca te
kasantāśceti jvalitikasantāḥṣa tebhya iti vigrahaḥ. tadāha– jvalādibhya iti. `jvala
dīptau ityārabhya `kasa gatau' ityevamantebhya ityarthaḥ. vā ṇaḥ
syāditi.vibhāṣetyanuvartate iti bhāvaḥ. pakṣe'jiti. `igupadhebhyaḥ kaḥ' ityapi
bodhyam. upasaṅkhyānamiti. `ṇasye'ti śeṣaḥ. na saṃbadhyate iti. `avatānaḥ' ityeva bhāṣye
udāharaṇāditi bhāvaḥ.
Bālamanoramā2: jvalitikasantebhyo ṇaḥ 719, 3.1.140 jvaliti. ādyartha iti. tathā ca jval iti = ā See More
jvalitikasantebhyo ṇaḥ 719, 3.1.140 jvaliti. ādyartha iti. tathā ca jval iti = ādiryeṣāṃ te jvalitayaḥ, te ca te kasantāśceti jvalitikasantāḥṣa tebhya iti vigrahaḥ. tadāha-- jvalādibhya iti. "jvala dīptau ityārabhya "kasa gatau" ityevamantebhya ityarthaḥ. vā ṇaḥ syāditi.vibhāṣetyanuvartate iti bhāvaḥ. pakṣe'jiti. "igupadhebhyaḥ kaḥ" ityapi bodhyam. upasaṅkhyānamiti. "ṇasye"ti śeṣaḥ. na saṃbadhyate iti. "avatānaḥ" ityeva bhāṣye udāharaṇāditi bhāvaḥ.
Tattvabodhinī1: itiśabda ādyartha iti. nipātānāmanekārthatvāditi bhāvaḥ. Sū #599
Tattvabodhinī2: jvalitikasantebhyo ṇaḥ 599, 3.1.140 itiśabda ādyartha iti. nipātānāmanekārthatvā See More
jvalitikasantebhyo ṇaḥ 599, 3.1.140 itiśabda ādyartha iti. nipātānāmanekārthatvāditi bhāvaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents