Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: ज्वलितिकसन्तेभ्यो णः jvalitikasantebhyo ṇaḥ
Individual Word Components: jvalitikasantebhyaḥ ṇaḥ
Sūtra with anuvṛtti words: jvalitikasantebhyaḥ ṇaḥ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), dhātoḥ (3.1.91), kṛt (3.1.93), limpavindadhāripārivedyudejicetisātisāhibhyaḥ (3.1.138), vibhāṣā (3.1.139)
Type of Rule: vidhi
Preceding adhikāra rule:3.1.95 (1kṛtyāḥ prāṅ ṇvulaḥ)

Description:

After the verbs beginning with ((jval)) 'to shine' and ending with ((kas)) 'to go', when used without a preposition, the affix ((ṇa)) is optionally employed, Source: Aṣṭādhyāyī 2.0

[The kŕt 93 affix 1] Ṇá is [optionally 139 introduced after 2 the class of verbal stems] beginning with jvál- `shine, burn' (I 884) and ending with kás- `go, move' (I 913) [to denote the agent 3.4.67 when not co-occurring with preverbs 138]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 3.1.138, 3.1.139

Mahābhāṣya: With kind permission: Dr. George Cardona

1/2:tanoteḥ ṇaḥ upasaṅkhyānam | tanoteḥ ṇaḥ upasaṅkhyānam kartavyam |*
2/2:avatanoti iti avatānaḥ |
Kielhorn/Abhyankar (II,92.17-18) Rohatak (III,219)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: itiśabdaḥ ādyarthaḥ. jvala dīptau ityevam ādibhyo dhātubhyaḥ kasa gatau ityevam    See More

Kāśikāvṛttī2: jvalitikasantebhyo ṇaḥ 3.1.140 itiśabdaḥ ādyarthaḥ. jvala dīptau ityevam ādibhy   See More

Nyāsa2: jvalitikasantebhyo ṇaḥ. , 3.1.140 "jvaliti" iti. jval iti = ādi yeṣāmi   See More

Bālamanoramā1: jvaliti. ādyartha iti. tathā ca jval iti = ādiryeṣāṃ te jvalitayaḥ, te ca te ka Sū #719   See More

Bālamanoramā2: jvalitikasantebhyo ṇaḥ 719, 3.1.140 jvaliti. ādyartha iti. tathā ca jval iti = ā   See More

Tattvabodhinī1: itiśabda ādyartha iti. nipātānāmanekārthatvāditi bhāvaḥ. Sū #599

Tattvabodhinī2: jvalitikasantebhyo ṇaḥ 599, 3.1.140 itiśabda ādyartha iti. nipātānāmanekārthat   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions