Kāśikāvṛttī1: pādibhyo dhātubhyaḥ upasarge upapade śapratyayo bhavati. utpibaḥ. vipibaḥ. ujjig See More
pādibhyo dhātubhyaḥ upasarge upapade śapratyayo bhavati. utpibaḥ. vipibaḥ. ujjighraḥ.
vijighraḥ. uddhamaḥ. vidhamaḥ. uddhayaḥ. vidhayaḥ. utpaśyaḥ. vipaśyaḥ. upasarge iti kecin na
anuvartayanti. paśyati iti paśya. jighrateḥ saṃjñāyāṃ pratiṣedho vaktavyaḥ. vyāghraḥ.
Kāśikāvṛttī2: pāghrādhmādheṭdṛśaḥ śaḥ 3.1.137 pādibhyo dhātubhyaḥ upasarge upapade śapratyayo See More
pāghrādhmādheṭdṛśaḥ śaḥ 3.1.137 pādibhyo dhātubhyaḥ upasarge upapade śapratyayo bhavati. utpibaḥ. vipibaḥ. ujjighraḥ. vijighraḥ. uddhamaḥ. vidhamaḥ. uddhayaḥ. vidhayaḥ. utpaśyaḥ. vipaśyaḥ. upasarge iti kecin na anuvartayanti. paśyati iti paśya. jighrateḥ saṃjñāyāṃ pratiṣedho vaktavyaḥ. vyāghraḥ.
Nyāsa2: pāghrādhmādheṭdṛśaḥ śaḥ. , 3.1.137 "pā pāne" (dhā.pā.925), "ghrā See More
pāghrādhmādheṭdṛśaḥ śaḥ. , 3.1.137 "pā pāne" (dhā.pā.925), "ghrā gandhopādāne" (dhā.pā.926), "ṣmā śabdāgnisaṃyogayoḥ" (dhā.pā.927) "dhṭ pāne" (dhā.pā.902)- eṣāmākārāntalakṣaṇe ke ṇe ca prāpte śo vidhīyate. yadyupasarga ityanuvatrtate tadā ke; atha nivṛttam-- ke prāpta ityanupasargebhyo ṇe. dṛśestvigupadhalakṣaṇe ke. "utpiba" ityādiṣu pratyayasya śittvāt sārvadhātukasaṃjñāyāṃ "katrtari śap" 3.1.68. prāghrādinā 7.3.78 yathāyogaṃ pibādayaḥ.
"saṃjñāyāṃ pratiṣedhaḥ" iti. prakṛtatvācśapratyayasya. tasya pratiṣedhasya "vyāghrādibhiḥ" 2.1.55 iti vacanaṃ liṅgam॥
Bālamanoramā1: prāghrā. atra `lugvikaraṇā'lugvikaraṇayoralugavikaraṇasye grahaṇa9; miti ma Sū #716 See More
prāghrā. atra `lugvikaraṇā'lugvikaraṇayoralugavikaraṇasye grahaṇa' miti matvā''ha-
- pibatīti piba iti. pādhātoḥ śapratyaye tasya śittvena sārvadātukatvāt
`pāghrādhme'ti pibādeśaḥ. sa cā'danta ityuktam. śap. pararūpam. jighra iti.
`prāghre'ti ghrādhātorjighrādeśaḥ. dhama iti. dhmādhātordhamārdeśaḥ. dhaya iti. dheṭaḥ
śaḥ, śap, ayādeśaḥ, pararūpamiti bhāvaḥ. dhayā kanyeti. atra dheṭ?dhātuṣṭit. sa adanto na
bhavati, yastvadanto dhayaśabdaḥ, sa na ṭit, ato'tra `ṭiḍḍhāṇa'ñiti na ṅībiti bhāvaḥ.
dheṭaṣṭittvādityārabhya haradattamatam. stanandhayītīti. stanaśabde upapade dheṭ?dhātoḥ
`nāsikāstanayo'riti khaśi kṛte `khatyanavyayasye'ti mumi stanandhayaśabdaḥ. tatra khaśi kṛte
dheṭaṣṭittvamāśritya yathā `ṭiḍḍhāma'ñiti ṅīp, tathā dhayā kanyetyatrāpi ṅīp
prāptaḥ, sa ṅīp khaśo'nyatra neṣyate iti haradatta āhetyarthaḥ. vastutastu
`ḍiḍḍhāṇa'ñiti sūtre ṭidādyavayavā'kārasyaiva grahaṇamiti bhāṣyavirodhādidaṃ cintyam.
naca ṭittvasāmathryādeva stanandhayīśabdānṅībiti vācyaṃ, dhayā kanyetyatrāpi
ṅīpprasaṅgāt, khaśo'nyatra neṣyate ityatra pramāṇā'bhāvāt.
tsamātstanandhayītyaprāmāṇikameva. tasya prāmāṇikatve gaurāditvaṃ kalpyam,
ṅīpyapyudāttanivṛttisvaraprāptyā svare viśeṣā'bhāvāditi śabdenduśekhare
sthitam. dṛśa udāharati– paśya iti. `pāghre'ti paśyādeśaḥ. ghraḥ saṃjñāyāṃ neti.
ghrādhātoḥ saṃjñāyāṃ śo netyarthaḥ. kuta ityata āha– vyāgh?rādibhiriti. anyathā
`vyājighrādibhi'riti nirdiśediti bhāvaḥ.
Bālamanoramā2: prāghrādhmādheṭ?dṛśaḥ śaḥ 716, 3.1.137 prāghrā. atra "lugvikaraṇā'lugvikara See More
prāghrādhmādheṭ?dṛśaḥ śaḥ 716, 3.1.137 prāghrā. atra "lugvikaraṇā'lugvikaraṇayoralugavikaraṇasye grahaṇa" miti matvā''ha-- pibatīti piba iti. pādhātoḥ śapratyaye tasya śittvena sārvadātukatvāt "pāghrādhme"ti pibādeśaḥ. sa cā'danta ityuktam. śap. pararūpam. jighra iti. "prāghre"ti ghrādhātorjighrādeśaḥ. dhama iti. dhmādhātordhamārdeśaḥ. dhaya iti. dheṭaḥ śaḥ, śap, ayādeśaḥ, pararūpamiti bhāvaḥ. dhayā kanyeti. atra dheṭ()dhātuṣṭit. sa adanto na bhavati, yastvadanto dhayaśabdaḥ, sa na ṭit, ato'tra "ṭiḍḍhāṇa"ñiti na ṅībiti bhāvaḥ. dheṭaṣṭittvādityārabhya haradattamatam. stanandhayītīti. stanaśabde upapade dheṭ()dhātoḥ "nāsikāstanayo"riti khaśi kṛte "khatyanavyayasye"ti mumi stanandhayaśabdaḥ. tatra khaśi kṛte dheṭaṣṭittvamāśritya yathā "ṭiḍḍhāma"ñiti ṅīp, tathā dhayā kanyetyatrāpi ṅīp prāptaḥ, sa ṅīp khaśo'nyatra neṣyate iti haradatta āhetyarthaḥ. vastutastu "ḍiḍḍhāṇa"ñiti sūtre ṭidādyavayavā'kārasyaiva grahaṇamiti bhāṣyavirodhādidaṃ cintyam. naca ṭittvasāmathryādeva stanandhayīśabdānṅībiti vācyaṃ, dhayā kanyetyatrāpi ṅīpprasaṅgāt, khaśo'nyatra neṣyate ityatra pramāṇā'bhāvāt. tsamātstanandhayītyaprāmāṇikameva. tasya prāmāṇikatve gaurāditvaṃ kalpyam, ṅīpyapyudāttanivṛttisvaraprāptyā svare viśeṣā'bhāvāditi śabdenduśekhare sthitam. dṛśa udāharati-- paśya iti. "pāghre"ti paśyādeśaḥ. ghraḥ saṃjñāyāṃ neti. ghrādhātoḥ saṃjñāyāṃ śo netyarthaḥ. kuta ityata āha-- vyāgh()rādibhiriti. anyathā "vyājighrādibhi"riti nirdiśediti bhāvaḥ.
Tattvabodhinī1: pāghrādhmā. pā pāne. pā rakṣaṇe ityayaṃ tu na gṛhrate, lugvikaraṇatvāt. iha
sūt Sū #596 See More
pāghrādhmā. pā pāne. pā rakṣaṇe ityayaṃ tu na gṛhrate, lugvikaraṇatvāt. iha
sūtre upasarga iti kecidanuvartayanti, tadbahūnāmasaṃmatam. tathā ca śrīharṣaḥ– `phalāni
dhūmasya dhayānadhomukhā'niti. śrūyate ca– `yadā paśyaḥ paśyate rukmavarṇa'miti
Tattvabodhinī2: pāghrādhmādheṭdṛśaḥ śaḥ 596, 3.1.137 pāghrādhmā. pā pāne. pā rakṣaṇe ityayaṃ tu See More
pāghrādhmādheṭdṛśaḥ śaḥ 596, 3.1.137 pāghrādhmā. pā pāne. pā rakṣaṇe ityayaṃ tu na gṛhrate, lugvikaraṇatvāt. iha sūtre upasarga iti kecidanuvartayanti, tadbahūnāmasaṃmatam. tathā ca śrīharṣaḥ-- "phalāni dhūmasya dhayānadhomukhā"niti. śrūyate ca-- "yadā paśyaḥ paśyate rukmavarṇa"miti
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents