Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: पाघ्राध्माधेट्दृशः शः pāghrādhmādheṭdṛśaḥ śaḥ
Individual Word Components: pāghrādhmādheṭdṛśaḥ śaḥ
Sūtra with anuvṛtti words: pāghrādhmādheṭdṛśaḥ śaḥ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), dhātoḥ (3.1.91), kṛt (3.1.93), upasarge (3.1.136)
Type of Rule: vidhi
Preceding adhikāra rule:3.1.95 (1kṛtyāḥ prāṅ ṇvulaḥ)

Description:

The affix ((śa)) (((a))) is employed after the roots ((pā)) 'to drink', ((ghrā)) 'to smell', ((dhmā)) 'to blow', ((dhec)) suck, and ((dṛś)) 'to see' when there is a preposition along with these roots. Source: Aṣṭādhyāyī 2.0

[The kŕt 93 affix 1] Śa is introduced [after 2 the verbal stems 91] pā- `drink' (I 972), ghrā- `smell' (I 973), dhmā- `blow, inflate' (I 974), dheṬ- `drink' (I 951) and dr̥ś- 'see, perceive' (1.1.37) [to denote the agent 3.4.67, when co-occurring with preverbs 136]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 3.1.136

Mahābhāṣya: With kind permission: Dr. George Cardona

1/7:jighraḥ sañjñāyām pratiṣedhaḥ |*
2/7:jighraḥ sañjñāyām pratiṣedhaḥ vaktavyaḥ |
3/7:vyājighrati iti vyāghraḥ |
4/7:iha ke cit śasya eva pratiṣedham āhuḥ ke cit jighrabhāvasya |
5/7:kim punaḥ atra nyāyyam |
See More


Kielhorn/Abhyankar (II,92.5-8) Rohatak (III,218)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: pādibhyo dhātubhyaḥ upasarge upapade śapratyayo bhavati. utpibaḥ. vipibaḥ. ujjig   See More

Kāśikāvṛttī2: pāghrādhmādheṭdṛśaḥ śaḥ 3.1.137 pādibhyo dhātubhyaḥ upasarge upapade śapratyayo   See More

Nyāsa2: pāghrādhmādheṭdṛśaḥ śaḥ. , 3.1.137 "pā pāne" (dhā.pā.925), "ghrā    See More

Bālamanoramā1: prāghrā. atra `lugvikaraṇā'lugvikaraṇayoralugavikaraṇasye grahaṇa9; miti ma Sū #716   See More

Bālamanoramā2: prāghrādhmādheṭ?dṛśaḥ śaḥ 716, 3.1.137 prāghrā. atra "lugvikaraṇā'lugvikara   See More

Tattvabodhinī1: pāghrādhmā. pā pāne. pā rakṣaṇe ityayaṃ tu na gṛhrate, lugvikaraṇatvāt. iha sūt Sū #596   See More

Tattvabodhinī2: pāghrādhmādheṭdṛśaḥ śaḥ 596, 3.1.137 pāghrādhmā. pā pāne. pā rakṣaṇe ityayaṃ tu    See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions