Kāśikāvṛttī1: lohitādibhyo ḍājantebhyaśca bhavatyarthe kyaṣ pratyayo bhavati. lohitāyati, lohi See More
lohitādibhyo ḍājantebhyaśca bhavatyarthe kyaṣ pratyayo bhavati. lohitāyati, lohitayate.
ḍājantebhyaḥ paṭapaṭāyati, paṭapaṭāyate. lohitaḍājbhyaḥ kyaṣ vacanam, bhṛśādiṣvitarāṇi.
yāni lohitādiṣu paṭhyante tebhyaḥ kyaṅeva, aparipaṭhitebhyas tu kyaṣeva bhavati.
varmāyati, varmāyate. nidrayati, nidrāyate. karuṇāyati, karuṇāyate. kṛpāyati, kṛpāyate.
ākṛtigaṇo 'yam. yathā ca kakāraḥ sāmānyagrahaṇārtho 'nubadhyate naḥ kye 1-4-15 iti. na
hi paṭhitānāṃ madhye nakārāntaḥ śabdo 'sti. kṛbhvastibhiriva kyaṣā 'pi yoge ḍāj
bhavati ityetadeva vacanam jñāpakam. acveḥ ityanuvṛtterabhūtatadbhāve kyaṣ vijñāyate.
lohita. nīla. harita. pīta. madra. phena. manda. lohitādiḥ.
Kāśikāvṛttī2: lohitādiḍājbhyaḥ kyaṣ 3.1.13 lohitādibhyo ḍājantebhyaśca bhavatyarthe kyaṣ prat See More
lohitādiḍājbhyaḥ kyaṣ 3.1.13 lohitādibhyo ḍājantebhyaśca bhavatyarthe kyaṣ pratyayo bhavati. lohitāyati, lohitayate. ḍājantebhyaḥ paṭapaṭāyati, paṭapaṭāyate. lohitaḍājbhyaḥ kyaṣ vacanam, bhṛśādiṣvitarāṇi. yāni lohitādiṣu paṭhyante tebhyaḥ kyaṅeva, aparipaṭhitebhyas tu kyaṣeva bhavati. varmāyati, varmāyate. nidrayati, nidrāyate. karuṇāyati, karuṇāyate. kṛpāyati, kṛpāyate. ākṛtigaṇo 'yam. yathā ca kakāraḥ sāmānyagrahaṇārtho 'nubadhyate naḥ kye 1.4.15 iti. na hi paṭhitānāṃ madhye nakārāntaḥ śabdo 'sti. kṛbhvastibhiriva kyaṣā 'pi yoge ḍāj bhavati ityetadeva vacanam jñāpakam. acveḥ ityanuvṛtterabhūtatadbhāve kyaṣ vijñāyate. lohita. nīla. harita. pīta. madra. phena. manda. lohitādiḥ.
Nyāsa2: lohitādiḍājbhyaḥ kyaṣ. , 3.1.13 "lohitayāte" iti. "vā kyaṣaḥ" See More
lohitādiḍājbhyaḥ kyaṣ. , 3.1.13 "lohitayāte" iti. "vā kyaṣaḥ" 1.3.90 ityātmanepadam. "paṭapaṭāyate" iti. paṭacchabdāt "avyaktānukaraṇāt" 5.4.57 iti ḍāc. "ḍāci bahulaṃ dve" (vā.888) iti dvirvacanaṃ ḍācaḥ prāgeva bhavati; ḍācītyasya hi viṣayasaptamītvāt. ḍāci kṛte ṭilopaḥ. dvirvacane yo'cchabdastadavayavasya takārasya "nityamāmreḍite ḍāci" 6.1.96 iti pararūpam-- pakāraḥ. "lohitaḍājbhyaḥ kyaṣvacanam" ityādi. lohitādisūtreṇa yadetat kyaṣo vidhānaṃ tallohitāt, ḍājantebhyaścetyarthaḥ. nanu cānyānyapi nīlādiśabdarūpāṇi lohitādiṣu paṭha()nte, atastebhyo'pi kyaṣā bhavitavyamityāha-- "bhṛṣādiṣu" ityādi. lohitaśabdāditarāṇi yāni tāni bhṛśādiṣu draṣṭavyāni. yastviha teṣāṃ pāṭhaḥ, sa pramādataḥ. arvākkālabhāvitvādanārṣa ityabhiprāyaḥ. yadi tarhi bhṛśādiṣvitarāṇi paṭha()nte, evamādiśabdasyānarthakyam, na hi kiñcidasti yat tenopādīyeta? ata āha-- "yāni" ityādi. yāni prāmādāllohitādiṣu paṭha()nte teṣāṃ bhṛśādiṣu pāṭho veditavyaḥ. na tvaparipaṭhitānāṃ varmādīnām. atasteṣāmādigrahaṇena grahaṇe sati kyaṣeva bhavati. "varmāyate" iti. "nalopaḥ prātipadikāntasya" 8.2.7 iti nalopaḥ, "akṛtsārvadhātukayoḥ" 7.4.25 iti dīrghaḥ. nidrādayo'tra śabdāḥ paṭha()nte, te yadyapi dharamamātravacanāstathāpi kyaṣ()vṛttiviṣaye tadvapi dravye vatrtante; śabdaśaktisvābhāvyāt. "nidrāyate" iti. anidrāvān nidrāvān bhavatītyarthaḥ. kathaṃ punaraparipaṭhitānāṃ lohitāditvaṃ bhavatītyāha-- "ākṛtigaṇaścāyam" iti. kathametajjñāyata ityāha-- "tathā ca" ityādi. keyati sāmānyagrahaṇārthamityāha-- "naḥ kye" iti. tatraitat syāt. paripaṭhitānāṃ madhye yo nakārāntastasya padasaṃjñārthaḥ kakāro'nubadhyata ityāha-- "na hi" ityādi. kathaṃ punaḥ kyaṣā yoge ḍājbhavati, yāvatā "kṛbhvastiyoge" ityanuvṛtteḥ karotyādiyoge ḍāj vidhīyate, na kyaṣā? ityāha--- "{kṛbhvastibhireva" iti mudritaḥ pāṭhaḥ}kṛbhvastibhiriva" ityādi. yadetat ḍājantebhyaḥ kyaṣo vidhānametadeva jñāpayati-- yathā kṛbhvastibhiryoge ḍājbhavati tathā kyaṣāpīti. anyathā ḍajgrahaṇamanarthakaṃ yadi kyaṣā yoge ḍāj na syāt. nanu ca yadā bhavatiyoge ḍājbhavati tadā tadantāt kyaṣ bhaviṣyati, ttakuta ānarthakyam? naitat; na hīdānāṃ kyaṣ bhavitumarhati, bhuvo bhavatinaivoktārthatvāt. "acverityanuvṛtterabhūtatadbhāve kyaṣvijñāyate" iti. mañivayuktanyāyeneti bhāvaḥ. yathaiva hi pūrvasūtre'cveriti pratiṣedhādamunā nyāyenābhūtatadbhāvaviṣaye kyaṅa vidhīyate, tathehāpi kyaṣiti॥
Bālamanoramā1: lohitādi. bhavatyarthe iti. `bhṛśādibhyo bhuvī'tyato bhuvītyanuvṛtteriti b Sū #493 See More
lohitādi. bhavatyarthe iti. `bhṛśādibhyo bhuvī'tyato bhuvītyanuvṛtteriti bhāvaḥ.
Bālamanoramā2: lohitādiḍājbhyaḥ kyaṣ 493, 3.1.13 lohitādi. bhavatyarthe iti. "bhṛśādibhyo See More
lohitādiḍājbhyaḥ kyaṣ 493, 3.1.13 lohitādi. bhavatyarthe iti. "bhṛśādibhyo bhuvī"tyato bhuvītyanuvṛtteriti bhāvaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents