Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: लोहितादिडाज्भ्यः क्यष्। lohitādiḍājbhyaḥ kyaṣ।
Individual Word Components: lohitādiḍājbhyaḥ kyaṣ
Sūtra with anuvṛtti words: lohitādiḍājbhyaḥ kyaṣ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), vā (3.1.7), kyaṅ (3.1.11), bhuvi (3.1.12)
Type of Rule: vidhi
Preceding adhikāra rule:3.1.2 (1paraś ca)

Description:

The affix ((kyaṣ)) in the sense of becoming what the thing previously was not, is employed after the words ((lohita)), &c. and after those that end with the affix (( āc)) (V.4.57), when these words do not take the affix far ((cvi)) (5.4.50). Source: Aṣṭādhyāyī 2.0

[The affix 1] KyáṢ is [optionally 7 introduced after 2] the nominal stem-class beginning with lóhita- `red' and also stems (ending in 1.1.72) [the affix 1] ḌāC (5.4.57) [provided the stems are not followed by the affix 1 Cvi̱ and the derived forms denote becoming 12]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 3.1.7, 3.1.12

Mahābhāṣya: With kind permission: Dr. George Cardona

1/51:kimarthaḥ kakāraḥ |
2/51:kṅiti iti guṇapratiṣedhaḥ yathā syāt |
3/51:na etat asti prayojanam |
4/51:sārvadhātukārdhadhātukayoḥ aṅgasya guṇaḥ ucyate |
5/51:dhātoḥ ca vihitaḥ pratyayaḥ śeṣaḥ ārdhadhātukasañjñām labhate |
See More


Kielhorn/Abhyankar (II,23.22-24.19) Rohatak (III,64-66)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: lohitādibhyo ḍājantebhyaśca bhavatyarthe kyaṣ pratyayo bhavati. lohitāyati, lohi   See More

Kāśikāvṛttī2: lohitādiḍājbhyaḥ kyaṣ 3.1.13 lohitādibhyo ḍājantebhyaśca bhavatyarthe kyaprat   See More

Nyāsa2: lohitādiḍājbhyaḥ kyaṣ. , 3.1.13 "lohitayāte" iti. "vā kyaṣaḥ&quot   See More

Bālamanoramā1: lohitādi. bhavatyarthe iti. `bhṛśādibhyo bhuvī'tyato bhuvītyanuvṛtteriti b Sū #493   See More

Bālamanoramā2: lohitādiḍājbhyaḥ kyaṣ 493, 3.1.13 lohitādi. bhavatyarthe iti. "bhṛśādibhyo    See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions