Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अमावस्यदन्यतरस्याम् amāvasyadanyatarasyām
Individual Word Components: amāvasyat anyatarasyām
Sūtra with anuvṛtti words: amāvasyat anyatarasyām pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), dhātoḥ (3.1.91), kṛt (3.1.93), kṛtyāḥ (3.1.95)
Type of Rule: vidhi
Preceding adhikāra rule:3.1.95 (1kṛtyāḥ prāṅ ṇvulaḥ)

Description:

Optionally the word ((amāvasyā)) is irregularly formed. Source: Aṣṭādhyāyī 2.0

[The irregular form] amāvasyàT [derived with kŕtya 95 affix 1 ṆyàT 124, without accompanying vr̥ddhi replacement (7.2.116)] is introduced optionally (anyatarásyam). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 3.1.95

Mahābhāṣya: With kind permission: Dr. George Cardona

1/9:kasya ayam anubandhaḥ |
2/9:pradhānasya |
3/9:yadi pradhānasya amāvasyā evam svaraḥ prasajyeta |
4/9:amāvasyā iti ca iṣyate |
5/9:tathā amāvāsyāgrahaṇena amāvasyāgrahaṇam na prāpnoti |
See More


Kielhorn/Abhyankar (II,87.6-11) Rohatak (III,211-212)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: amāśabdaḥ sahārthe vartate. tasminnupapade vaser dhātoḥ kāle 'dhikaraṇe ṇyat pra   See More

Kāśikāvṛttī2: amāvasyadanyatarasyām 3.1.122 amāśabdaḥ sahārthe vartate. tasminnupapade vaser    See More

Nyāsa2: amāvasyadantarasyām. , 3.1.122 "amāvasyat" iti. ṇyatpratyayāntametanni   See More

Bālamanoramā1: amāvasyada. adhikaraṇe iti. nipātanalabhyamidam. `ame'tyasya vivaraṇam s Sū #694   See More

Bālamanoramā2: amāvasyadantatarasyām 694, 3.1.122 amāvasyada. adhikaraṇe iti. nipātanalabhyamid   See More

Tattvabodhinī1: vṛddhau satyāmiti. tena `amāvāsyāyā ve'ti vihitastaddhito hyasvapakṣe'pi s Sū #575   See More

Tattvabodhinī2: amāvasyadanyatarasyām 575, 3.1.122 vṛddhau satyāmiti. tena "amāvāsyāyā ve&q   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions