Kāśikāvṛttī1: amāśabdaḥ sahārthe vartate. tasminnupapade vaser dhātoḥ kāle 'dhikaraṇe ṇyat pra See More
amāśabdaḥ sahārthe vartate. tasminnupapade vaser dhātoḥ kāle 'dhikaraṇe ṇyat pratyayo
bhavati, tatra anyatarasyāṃ vṛddhyabhāvo nipātyate. saha vasato 'smin kāle
sūryācandramasau iti amāvāsya, amāvasyā. ekadeśavikṛtasya ananyatvādamāvāsyāyā vā
4-3-30 ityatra amāvasyāśabdasya api grahaṇaṃ bhavati. amāvasorahaṃ ṇyator
nipātayāmyavṛddhitām. tathaikavṛttitā tayoḥ svaraśca me prasidhyati.
Kāśikāvṛttī2: amāvasyadanyatarasyām 3.1.122 amāśabdaḥ sahārthe vartate. tasminnupapade vaser See More
amāvasyadanyatarasyām 3.1.122 amāśabdaḥ sahārthe vartate. tasminnupapade vaser dhātoḥ kāle 'dhikaraṇe ṇyat pratyayo bhavati, tatra anyatarasyāṃ vṛddhyabhāvo nipātyate. saha vasato 'smin kāle sūryācandramasau iti amāvāsya, amāvasyā. ekadeśavikṛtasya ananyatvādamāvāsyāyā vā 4.3.30 ityatra amāvasyāśabdasya api grahaṇaṃ bhavati. amāvasorahaṃ ṇyator nipātayāmyavṛddhitām. tathaikavṛttitā tayoḥ svaraśca me prasidhyati.
Nyāsa2: amāvasyadantarasyām. , 3.1.122 "amāvasyat" iti. ṇyatpratyayāntametanni See More
amāvasyadantarasyām. , 3.1.122 "amāvasyat" iti. ṇyatpratyayāntametannipātanam, na kyappratyayāntamiti jñāpanārthaṃ takārānubandhoccāraṇam; anyathā kyapaḥ prakṛtatvāt kyappratyayāntametaditi sambhāvyeta. sa cāpi titpratyayo ṇyadihābhipretaḥ, na yat; anyathā hi nipātanamarthakaṃ syāt. yatprakaraṇe "amāvaseranyatarasyām" ityeva brāūyāt. doṣavattvācca yatpratyayāntanipātasya. doṣastūttaratrāviṣkariṣyate. yaśca yatpratyayāntanipātane doṣaḥ sa kyabante'pi samprasāraṇābhāvaśca nipātayitavyatāmāpadyeta; tasmāṇṇyatpratyayāntametannipātanamiti matvāha-- "kāle'dhikaraṇe ṇyatpratyayo bhavati" iti. ekadeśavikṛtatvādinā ṇyatpratyayāntanipātanasya guṇaṃ darśayati. vṛddhyabhāvo hi ṇyati nipātito'māvasyāśabda eva. amāvasyāśabdo nātropatiṣṭhate vṛddhyabhāvapakṣe. tataśca "ekadeśavikṛtamananyavadbhavati" (vyā.pa.16) ityamāvasyāśabde gṛhramāṇe'māvāsyāśabdasyāpi grahaṇaṃ bhavati. tena "pū()ravāhṇāparāhṇādrrāmūlapradoṣāvaskārād()vun" 4.3.28 ityanuvatrtamāne "amāvāsyāyā vā" 4.3.30 ityamāvāsyāśabde vunnaṇau vidhāyamānāvamāvasyāśabdasyāpi sidhyata #ḥ.
"amāvaseḥ" ityādi. ekasyā api prakṛtervṛddhibhāktvāvṛddhibhāktvadharmabhedena bhedasya vivakṣitatvāddvivacane nirdeśaḥ. ahamityātmānaṃ vyapadeśayannapare'nyathā kurvantīti sūcayati. "ṇyatoḥ" iti. ṇyatpratyayāntayorityarthaḥ. "nipātayāmyavṛddhitām" iti. anyatarasyāmiti śeṣaḥ. tena kiṃ sidhyītyāha-- "tathaikavṛttitā tayoḥ" iti. prasiddhyatīti vakṣyamāṇena sambandhaḥ. kvacit "tathaikavṛttitāmiti pāṭhaḥ. tatra nipātayāmīti prakṛtena sambandhaḥ. nipātayāmītyasya ca sādhayāmītyeṣo'rthaḥ. "tayoḥ" iti. amāvāsyā'māvasyayoḥ pratyavamarśaḥ. vṛttiḥ punarvunnaṇoḥ pratyayayorutpattiḥ. ekā tulyā yayorvṛttistāvekavṛttī,tadbhāva ekavṛttitā. sā ṇyatpratyayamutpādya tatra vṛddhyabhāvanipātanena sidhyatīti;ekadeśavikṛtasyānanyatvāt. "svaraśca me prasidhyati" iti. "tit svaritam" 6.1.179 iti. antasvaritatvaceṣṭam. "sidhyati" iti. ye tvamāpūrvasya vaseryataṃ nipātayanti, anyatarasyāṃgrahaṇācca pakṣe ṇyatamicchanti,teṣāṃ yadyapyamāvasyeti rūpaṃ sidhyati tathāpi yatpratyayapakṣe svaro na sidhyati; "yato'nāvaḥ" 6.1.207 iti svaritatvāpavāda ādyudāttatvaṃ vasyāśabdasya prāpnoti. amāśabdenāpi samāse kṛte "gatikārakopapadāt kṛt" 6.2.138 itikṛdantasyottarapadasya prakṛtisvare kṛte vasyāśabda evādyudāttaḥ syāt. antasvaritasceṣyate. ekavṛttitāpi pūrvoktā na sidhyati;śabdāntaratvāt. eko hi yatpratyayāntaḥ aparaśca ṇyatpratyayānta iti ṇyati vṛddhyabhāvo nipātyate॥
Bālamanoramā1: amāvasyada. adhikaraṇe iti. nipātanalabhyamidam. `ame'tyasya vivaraṇam – s Sū #694 See More
amāvasyada. adhikaraṇe iti. nipātanalabhyamidam. `ame'tyasya vivaraṇam – saheti.
`ṛhaloṇya'dityanupadameva prāk prasaṅgādvyākhyātamapi sūtrakramātpunarupāttam.
kutvamiti. paceṇryati `cajo'riti kutvamiti bhāvaḥ. nanu `pāṇau sṛjeṇrya'diti
vyartham, `ṛhalo'rityeva siddherityata āha– ṛdupadhalakṣaṇasyeti.
`ṛdupadāccā'klṛpicṛteḥ' iti ṇyadapavādasya kyapo bādhanāthamatityarthaḥ. pāṇisagryā
rajjuriti. ṇyati `cajo'riti kuttvam. samavapūrvācceti. vārtikamidam.
`sṛjeṇrya'diti śeṣaḥ.
Bālamanoramā2: amāvasyadantatarasyām 694, 3.1.122 amāvasyada. adhikaraṇe iti. nipātanalabhyamid See More
amāvasyadantatarasyām 694, 3.1.122 amāvasyada. adhikaraṇe iti. nipātanalabhyamidam. "ame"tyasya vivaraṇam -- saheti. "ṛhaloṇya"dityanupadameva prāk prasaṅgādvyākhyātamapi sūtrakramātpunarupāttam. kutvamiti. paceṇryati "cajo"riti kutvamiti bhāvaḥ. nanu "pāṇau sṛjeṇrya"diti vyartham, "ṛhalo"rityeva siddherityata āha-- ṛdupadhalakṣaṇasyeti. "ṛdupadāccā'klṛpicṛteḥ" iti ṇyadapavādasya kyapo bādhanāthamatityarthaḥ. pāṇisagryā rajjuriti. ṇyati "cajo"riti kuttvam. samavapūrvācceti. vārtikamidam. "sṛjeṇrya"diti śeṣaḥ.
Tattvabodhinī1: vṛddhau satyāmiti. tena `amāvāsyāyā ve'ti vihitastaddhito hyasvapakṣe'pi
s Sū #575 See More
vṛddhau satyāmiti. tena `amāvāsyāyā ve'ti vihitastaddhito hyasvapakṣe'pi
sidhyati, ekadeśavikṛtarayā'nanyatvāt. yadi tu yatpratyayāntasyedaṃ pākṣikaṃ
nipātanamityāśrīyeta tadā yatā mukte'dhikaraṇe ṇyadeva tāvaddurlabhaḥ. athāpi
bāhulakāllabhyeta, evamapi ṇyadantamanūdya vihitastaddhito yadantānna syāditi dik.
ṛhaloḥ. pañcamyarthe ṣaṣṭhī. `ṛ' iti ṛdhātorna grahamaṃ kiṃtu ṛvarṇasya, halā
sāhacaryāt, paraṃ kāryamiti nirdeśāt, `īḍavande' ityādiliṅgācca.
`ṛhalo'rityetadanuvartamānasya dhātorviśeṣaṇaṃ. viśeṣaṇena tadantavidhistadetadāha–
- ṛvarṇāntāditi. atredamavadheyaṃ– mūlapustakeṣu sarvatra `vibhāṣā kṛvṛṣo'rityatra
pakṣe ṇyadbhavatīti vaktuṃ `ṛhaloṇrya'diti sūtraṃ paṭhitvā paścāt `yugyaṃ ca
patre', `amāvasyadanyatasyā'miti paṭhitam. manoramāyāṃ tu sūtrapāṭhakrameṇa `yugyaṃ ca
patre', `amāvasyadanyatarasyā'miti vyākhyāya `ṛhaloṇrya'ditisūtraṃ vyākhyātaṃ
tathaivātrāpi vyākhyātamiti.
Tattvabodhinī2: amāvasyadanyatarasyām 575, 3.1.122 vṛddhau satyāmiti. tena "amāvāsyāyā ve&q See More
amāvasyadanyatarasyām 575, 3.1.122 vṛddhau satyāmiti. tena "amāvāsyāyā ve"ti vihitastaddhito hyasvapakṣe'pi sidhyati, ekadeśavikṛtarayā'nanyatvāt. yadi tu yatpratyayāntasyedaṃ pākṣikaṃ nipātanamityāśrīyeta tadā yatā mukte'dhikaraṇe ṇyadeva tāvaddurlabhaḥ. athāpi bāhulakāllabhyeta, evamapi ṇyadantamanūdya vihitastaddhito yadantānna syāditi dik. ṛhaloḥ. pañcamyarthe ṣaṣṭhī. "ṛ" iti ṛdhātorna grahamaṃ kiṃtu ṛvarṇasya, halā sāhacaryāt, paraṃ kāryamiti nirdeśāt, "īḍavande" ityādiliṅgācca. "ṛhalo"rityetadanuvartamānasya dhātorviśeṣaṇaṃ. viśeṣaṇena tadantavidhistadetadāha--- ṛvarṇāntāditi. atredamavadheyaṃ-- mūlapustakeṣu sarvatra "vibhāṣā kṛvṛṣo"rityatra pakṣe ṇyadbhavatīti vaktuṃ "ṛhaloṇrya"diti sūtraṃ paṭhitvā paścāt "yugyaṃ ca patre", "amāvasyadanyatasyā"miti paṭhitam. manoramāyāṃ tu sūtrapāṭhakrameṇa "yugyaṃ ca patre", "amāvasyadanyatarasyā"miti vyākhyāya "ṛhaloṇrya"ditisūtraṃ vyākhyātaṃ tathaivātrāpi vyākhyātamiti.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents