Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: ई च खनः ī ca khanaḥ
Individual Word Components: ī (luptaprathamāntanirdeśaḥ) ca khanaḥ
Sūtra with anuvṛtti words: ī (luptaprathamāntanirdeśaḥ) ca khanaḥ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), dhātoḥ (3.1.91), kṛt (3.1.93), kṛtyāḥ (3.1.95), kyap (3.1.106)
Type of Rule: vidhi
Preceding adhikāra rule:3.1.95 (1kṛtyāḥ prāṅ ṇvulaḥ)

Description:

The affix ((kyap)) is employed after the root ((khan)) 'to dig', and long ((ī)) is substituted for the final of the root. Source: Aṣṭādhyāyī 2.0

[The kŕtya 95 affix 1 KyaP 106 is introduced after 2 the verbal stem 91] khan- `dig, excavate' (I 927), and phoneme long [ī] replaces the stem-final (1.1.52) phoneme. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 3.1.95, 3.1.106

Mahābhāṣya: With kind permission: Dr. George Cardona

1/9:dīrghoccāraṇam kimartham na i ca khanaḥ iti eva ucyeta |
2/9:kā rūpasiddhiḥ : kheyam |
3/9:ādguṇena siddham |
4/9:na sidhyati |
5/9:ṣatvatukoḥ asiddhaḥ ekādeśaḥ iti ekādeśasya asiddhatvāt tuk prasajyeta |
See More


Kielhorn/Abhyankar (II,85.7-10) Rohatak (III,207-208)


Commentaries:

Kāśikāvṛttī1: khaner dhātoḥ kyap pratyayo bhavati, īkāraśca antādeśaḥ. kheyam. dīrghanirdeśa   See More

Kāśikāvṛttī2: ī ca khanaḥ 3.1.111 khaner dhātoḥ kyap pratyayo bhavati, īkāraśca antādaḥ. kh   See More

Nyāsa2: ī ca khanaḥ. , 3.1.111 "kheyam" iti. "khanu avadāraṇe" (dhā.   See More

Bālamanoramā1: ī ca khanaḥ. cātkyaviti. khaneḥ kyap syātprakṛterīkāro'ntādeśaścetyarthaḥ. hyas Sū #681   See More

Bālamanoramā2: ī ca khanaḥ 681, 3.1.111 ī ca khanaḥ. cātkyaviti. khaneḥ kyap syātprakṛterīkāro'   See More

Tattvabodhinī1: hyasvaḥ supaṭha iti. dīrghaṃ paṭhataḥ sūtrakṛtastvayamāśayaḥ- dīrghanirdeśai- Sū #565   See More

Tattvabodhinī2: ī ca khanaḥ 565, 3.1.111 hyasvaḥ supaṭha iti. dīrghaṃ paṭhataḥ sūtrakṛtastvaya   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions