Kāśikāvṛttī1: khaner dhātoḥ kyap pratyayo bhavati, īkāraśca antādeśaḥ. kheyam. dīrghanirdeśaḥ
See More
khaner dhātoḥ kyap pratyayo bhavati, īkāraśca antādeśaḥ. kheyam. dīrghanirdeśaḥ
praśleṣārthaḥ. tatra dvitīya ikāro ye vibhāṣā 6-4-43 iti āttvabādhanārthaḥ.
Kāśikāvṛttī2: ī ca khanaḥ 3.1.111 khaner dhātoḥ kyap pratyayo bhavati, īkāraśca antādeśaḥ. kh See More
ī ca khanaḥ 3.1.111 khaner dhātoḥ kyap pratyayo bhavati, īkāraśca antādeśaḥ. kheyam. dīrghanirdeśaḥ praśleṣārthaḥ. tatra dvitīya ikāro ye vibhāṣā 6.4.43 iti āttvabādhanārthaḥ.
Nyāsa2: ī ca khanaḥ. , 3.1.111 "kheyam" iti. "khanu avadāraṇe" (dhā. See More
ī ca khanaḥ. , 3.1.111 "kheyam" iti. "khanu avadāraṇe" (dhā.pā.878), nakārasya īkāraḥ, "ādguṇaḥ" 6.1.84. atha kimarthaṃ dīrgha ādiśyate, yāvatā hyasve'pi kṛte ādguṇena bhavitavyam. na ca hyasvasyādguṇe kṛte kaścidviśeṣaḥ? syādetat-- ekādeśastu tugvidhāvasiddho vaktavyaḥ, tatra yadi hyasva ādiśyate tadā hyasvsayādguṇe kṛte tugvidhāvasiddhatvād hyasvāśrayastuk syāt; dīrghādeśe tu na bhavati, ato dīrghādeśo vaktavya iti? etacca nāsti; yasmāt padāntapadādyoyaṃ evādeśaḥ sa tugvidhāvasiddho vaktavyaḥ, na sarvatretyāha-- "dīrghanirdeśaḥ. kimarthaṃ punardvitīya savarṇadīrghatvena 6.1.97 dvyorivarṇayoḥ praśleṣo yathā syādityevamartho dīrghanirdeśaḥ. kimarthaṃ punirdvitīya ivarṇaḥ, yāvataikenaiva kheyamiti rūpaṃ sidhyatītyata āha--" tatra " ityādi. dvayorikārayoḥ praśleṣanirdeśaḥ. tatra yo dvitīya ivarṇaḥ saḥ "ye ca" 6.4.109 ityāttvabādhā yathā syādityevamarthaḥ. "ye vibhāṣā" 6.4.43 ityasyāvakāśaḥ-- khāyate, khanyate, isi, asyādeśasyāvakāśo yasmin pakṣa āttvaṃ nāsti; āttavapakṣe tūbhayaṃ prāpnoti. ubhayaprāptāvasatīkāre partavādantaraṅgatvāccāttvaṃ syāt, a()smaśca satyāttvaṃ bādhitvekāra eva bhavati. antaraṅgatvaṃ punarāttvasya yakārasāmānyamāśritya vidhānāt. ittvasya bahiraṅgatvam; kyabviśeṣamāśritya vidhānāt॥
Bālamanoramā1: ī ca khanaḥ. cātkyaviti. khaneḥ kyap syātprakṛterīkāro'ntādeśaścetyarthaḥ.
hyas Sū #681 See More
ī ca khanaḥ. cātkyaviti. khaneḥ kyap syātprakṛterīkāro'ntādeśaścetyarthaḥ.
hyasva supaṭha iti. hyasvasya ikārasya ādguṇena `kheya'miti siddheriti bhāvaḥ.
Bālamanoramā2: ī ca khanaḥ 681, 3.1.111 ī ca khanaḥ. cātkyaviti. khaneḥ kyap syātprakṛterīkāro' See More
ī ca khanaḥ 681, 3.1.111 ī ca khanaḥ. cātkyaviti. khaneḥ kyap syātprakṛterīkāro'ntādeśaścetyarthaḥ. hyasva supaṭha iti. hyasvasya ikārasya ādguṇena "kheya"miti siddheriti bhāvaḥ.
Tattvabodhinī1: hyasvaḥ supaṭha iti. dīrghaṃ paṭhataḥ sūtrakṛtastvayamāśayaḥ- dīrghanirdeśaḥ i- Sū #565 See More
hyasvaḥ supaṭha iti. dīrghaṃ paṭhataḥ sūtrakṛtastvayamāśayaḥ- dīrghanirdeśaḥ i-i iti
praśleṣārthastatra dvitīya ikāro `ye vibhāṣā' ityātvabādhanārthaḥ. anyathā `ye
vibhāṣā' ityasyāvakāśaḥ– khāyate khanyate. itvasyāvakāśo yasminpakṣe ātvaṃnāsti.
ātvapakṣe tu ubhayaprasaṅge paratvādantaraṅgatvāccātvaṃ syāt. `ye vibhāṣā' ityatra
hi ye iti viṣayasaptamī. tathā ca yakārādau buddhisthe eva prāptamātvamantaraṅgam.
ikārastu kyapā saha vidhānādbahiraṅgaḥ. tathā cāntaraṅgasyātvasya bādhanāya praśleṣeṇa
dvitīya ikāravidhirāvaśyaka iti ī ceti dīrghoccāraṇaṃ kṛtamiti. ātvaṃ tu bahiraṅgaṃ ,
ye iti parasaptamyāśrayāt. evaṃ ca itvenā''tvabādho nyāyya eveti dīrgho na paṭhanīyaḥ.
hyasvapāṭhe mātrālaghavamastīti tadanurodena ye itiparasaptamyāśrayaṇamapi yuktamiti.
syādetat–\ti ceti hyasvādeśābhyupagame tasyādeśasya pūrveṇa saha ādguṇe
tasyā'siddhatayā `hyasvasya piti iti tuk syāt, `ṣatvatukorasiddhaḥ' iti ṣatve
tuki cakartavye ekādeśaśāstrasyā'siddhatvasvīkārāt. ato dīrgha eva vidheya iti
cet. maivam. `padāntapadādyorādeśo'siddho na tvanyo'pī'ti siddhāntāt. anyathā
va#ṛkṣe chatramityatra ṅāvādguṇasyā'siddhatayā che ceti hyasvāśrayo nityastuk
syāt. iṣyate tu dīrghātpadāntādveti vaikalpika iti dik.
`bhṛño'saṃjñāyā'mityasaṃjñāgrahaṇasāmathryādbhāryetyatra sūtrāntareṇāpi kyabna
bhaviṣyatītyata āha— puṃsi caritārtha iti. bhāryā nāma kṣatriyā ityatretyarthaḥ.
tadanubandheti. ḍubhṛñ ityanekānubandhatvādbibharteḥ kyapo'prasaṅga iti
bhāvaḥ.
Tattvabodhinī2: ī ca khanaḥ 565, 3.1.111 hyasvaḥ supaṭha iti. dīrghaṃ paṭhataḥ sūtrakṛtastvayamā See More
ī ca khanaḥ 565, 3.1.111 hyasvaḥ supaṭha iti. dīrghaṃ paṭhataḥ sūtrakṛtastvayamāśayaḥ- dīrghanirdeśaḥ i-i iti praśleṣārthastatra dvitīya ikāro "ye vibhāṣā" ityātvabādhanārthaḥ. anyathā "ye vibhāṣā" ityasyāvakāśaḥ-- khāyate khanyate. itvasyāvakāśo yasminpakṣe ātvaṃnāsti. ātvapakṣe tu ubhayaprasaṅge paratvādantaraṅgatvāccātvaṃ syāt. "ye vibhāṣā" ityatra hi ye iti viṣayasaptamī. tathā ca yakārādau buddhisthe eva prāptamātvamantaraṅgam. ikārastu kyapā saha vidhānādbahiraṅgaḥ. tathā cāntaraṅgasyātvasya bādhanāya praśleṣeṇa dvitīya ikāravidhirāvaśyaka iti ī ceti dīrghoccāraṇaṃ kṛtamiti. ātvaṃ tu bahiraṅgaṃ , ye iti parasaptamyāśrayāt. evaṃ ca itvenā''tvabādho nyāyya eveti dīrgho na paṭhanīyaḥ. hyasvapāṭhe mātrālaghavamastīti tadanurodena ye itiparasaptamyāśrayaṇamapi yuktamiti. syādetat-- i ceti hyasvādeśābhyupagame tasyādeśasya pūrveṇa saha ādguṇe tasyā'siddhatayā "hyasvasya piti iti tuk syāt, "ṣatvatukorasiddhaḥ" iti ṣatve tuki cakartavye ekādeśaśāstrasyā'siddhatvasvīkārāt. ato dīrgha eva vidheya iti cet. maivam. "padāntapadādyorādeśo'siddho na tvanyo'pī"ti siddhāntāt. anyathā va#ṛkṣe chatramityatra ṅāvādguṇasyā'siddhatayā che ceti hyasvāśrayo nityastuk syāt. iṣyate tu dīrghātpadāntādveti vaikalpika iti dik. "bhṛño'saṃjñāyā"mityasaṃjñāgrahaṇasāmathryādbhāryetyatra sūtrāntareṇāpi kyabna bhaviṣyatītyata āha--- puṃsi caritārtha iti. bhāryā nāma kṣatriyā ityatretyarthaḥ. tadanubandheti. ḍubhṛñ ityanekānubandhatvādbibharteḥ kyapo'prasaṅga iti bhāvaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents