Kāśikāvṛttī1: ṛ gatau, asmāṇ ṇyati prāpte svāmivaiśyayoḥ abhidheyayoḥ yat pratyayo nipatyate.
See More
ṛ gatau, asmāṇ ṇyati prāpte svāmivaiśyayoḥ abhidheyayoḥ yat pratyayo nipatyate.
aryaḥ svāmī. aryo vaiśyaḥ. yato 'nāvaḥ 6-1-213 ityādyudāttatve prāpte
svāminyantodāttatvaṃ ca vaktavyam. svāmivaiśyayoḥ iti kim? āryo brāhmaṇaḥ.
Kāśikāvṛttī2: aryaḥ svamivaiśyayoḥ 3.1.103 ṛ gatau, asmāṇ ṇyati prāpte svāmivaiśyayoḥ abhidhe See More
aryaḥ svamivaiśyayoḥ 3.1.103 ṛ gatau, asmāṇ ṇyati prāpte svāmivaiśyayoḥ abhidheyayoḥ yat pratyayo nipatyate. aryaḥ svāmī. aryo vaiśyaḥ. yato 'nāvaḥ 6.1.207 ityādyudāttatve prāpte svāminyantodāttatvaṃ ca vaktavyam. svāmivaiśyayoḥ iti kim? āryo brāhmaṇaḥ.
Nyāsa2: aryaḥ svāmivaiśyayoḥ. , 3.1.103 "vaktavyam" iti. vyākhyeyamityarthaḥ. See More
aryaḥ svāmivaiśyayoḥ. , 3.1.103 "vaktavyam" iti. vyākhyeyamityarthaḥ. tatredaṃ vyākhyānam-- tantreṇeha dvāvaryaśabdāvuccāritau,tatraika ādyudāttaḥ,aparo'ntodāttaḥ. ya ādyudāttaḥ sa vaiśye nipātyate, itarastu svāminīti॥
Bālamanoramā1: aryasvāmivaiśyayoḥ. asmādyaditi. nipātyata iti śeṣaḥ. ṇyato'pavāda iti.
`ṛhalo& Sū #672 See More
aryasvāmivaiśyayoḥ. asmādyaditi. nipātyata iti śeṣaḥ. ṇyato'pavāda iti.
`ṛhalo'riti prāptasya ṇyato'pavāda ityarthaḥ. yati ṛkārasya guṇe raparatvam. tadāha-
- aryaḥ svāmīti. āryo brāāhṛṇa iti. ṇyati vṛddhau raparatvamiti bhāvaḥ.
Bālamanoramā2: arya svāmivaiśyayoḥ 672, 3.1.103 aryasvāmivaiśyayoḥ. asmādyaditi. nipātyata iti See More
arya svāmivaiśyayoḥ 672, 3.1.103 aryasvāmivaiśyayoḥ. asmādyaditi. nipātyata iti śeṣaḥ. ṇyato'pavāda iti. "ṛhalo"riti prāptasya ṇyato'pavāda ityarthaḥ. yati ṛkārasya guṇe raparatvam. tadāha-- aryaḥ svāmīti. āryo brāāhṛṇa iti. ṇyati vṛddhau raparatvamiti bhāvaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents