Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अर्यः स्वामिवैश्ययोः aryaḥ svāmivaiśyayoḥ
Individual Word Components: aryaḥ svāmivaiśyayoḥ
Sūtra with anuvṛtti words: aryaḥ svāmivaiśyayoḥ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), dhātoḥ (3.1.91), kṛt (3.1.93), kṛtyāḥ (3.1.95), yat (3.1.97), anupasarge (3.1.100)
Type of Rule: vidhi
Preceding adhikāra rule:3.1.95 (1kṛtyāḥ prāṅ ṇvulaḥ)

Description:

The word ((arya)) is irregularly formed when meaning 'lord' and a 'Vaiśya' Source: Aṣṭādhyāyī 2.0

r̥+yàT = ár-ya-; regular: r̥+ṆyàT = ār-yà- `noble'. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Mahābhāṣya: With kind permission: Dr. George Cardona

1/3:svāmini antodāttatvam ca |*
2/3:svāmini antodāttatvam ca vaktavyam |
3/3:āryaḥ svāmī |
See More


Kielhorn/Abhyankar (II,83.6-7) Rohatak (III,203)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: ṛ gatau, asmāṇ ṇyati prāpte svāmivaiśyayoḥ abhidheyayoḥ yat pratyayo nipatyate.    See More

Kāśikāvṛttī2: aryaḥ svamivaiśyayoḥ 3.1.103 ṛ gatau, asmāṇ ṇyati prāpte svāmivaiśyayoḥ abhidhe   See More

Nyāsa2: aryaḥ svāmivaiśyayoḥ. , 3.1.103 "vaktavyam" iti. vyākhyeyamityarthaḥ.    See More

Bālamanoramā1: aryasvāmivaiśyayoḥ. asmādyaditi. nipātyata iti śeṣaḥ. ṇyato'pavāda iti. `ṛhalo& Sū #672   See More

Bālamanoramā2: arya svāmivaiśyayoḥ 672, 3.1.103 aryasvāmivaiśyayoḥ. asmādyaditi. nipātyata iti    See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions