Kāśikāvṛttī1:
gada vyaktāyāṃ vāci, madī harṣe, cara gatibhakṣaṇayoḥ, yama uparame, etebhyaśca
See More
gada vyaktāyāṃ vāci, madī harṣe, cara gatibhakṣaṇayoḥ, yama uparame, etebhyaśca
anupasargebhyo yat pratyayo bhavati. gadyam. madyam. caryam. yamyam. anupasarge iti
kim? pragādyam. pramādyam. yameḥ pūrveṇa eva siddhe anupasarganiyamārthaṃ vacanam.
carerāṅi cāgurau. ācaryo deśaḥ. agurau iti kim? ācārya upanetā.
Kāśikāvṛttī2:
gadamadacarayamaś ca anupasarge 3.1.100 gada vyaktāyāṃ vāci, madī harṣe, cara g
See More
gadamadacarayamaś ca anupasarge 3.1.100 gada vyaktāyāṃ vāci, madī harṣe, cara gatibhakṣaṇayoḥ, yama uparame, etebhyaśca anupasargebhyo yat pratyayo bhavati. gadyam. madyam. caryam. yamyam. anupasarge iti kim? pragādyam. pramādyam. yameḥ pūrveṇa eva siddhe anupasarganiyamārthaṃ vacanam. carerāṅi cāgurau. ācaryo deśaḥ. agurau iti kim? ācārya upanetā.
Nyāsa2:
gadamadacarayamaścānupasarge. , 3.1.100 "anupasarge" iti. sujvyatyayen
See More
gadamadacarayamaścānupasarge. , 3.1.100 "anupasarge" iti. sujvyatyayena pañcamyarthe saptamī. ata evāha-- "anupasargebhyaḥ" iti. avidyamānopalasargebhya ityarthaḥ. athaivaṃ kasmānna vijñāyate-- upasargādanyo'nupasarga iti? aśakyamevaṃ vijñātum; evaṃ hi vijñāyamāne kevalebhyo na syāt. nañivayukta (hai.pa.94) nyāyenopasargasadṛśasya subantasya grahaṇe sati "vadaḥ supi kyap ca" 3.1.106 ityatra punaḥ subgrahaṇamanarthakaṃ syāt, asyaivānupasargasya tatrānuvṛtteḥ. tasmāt pūrvokta evārtho yuktaḥ. "niyamārtham" iti. anupasargādeva yathā syāt, sopasargānamā bhūditi.
"careḥ" ityādi. sopasargārthamidam- carerdhātorāṅi copapade yadbhavatīti, agurāvabhidheye. sa tu jñāpakādeva sidhyatīti nopasaṃkhyeyaḥ, yadayam "āścaryamanitye" 6.1.142 "sammānanotsañjanācāryakaraṇa" 1.3.36 ityādi karoti, tato jñāyate-- carerāṅi cāgurau yadbhavatīti. "ācāryo deśaḥ" iti gantavya ityarthaḥ. guruḥ= upanetā॥
Bālamanoramā1:
gadamada. gada, mada, cara, yam eṣāṃ caturṇāṃ dvandvaḥ. anupasarga iti saptamī
Sū #669
See More
gadamada. gada, mada, cara, yam eṣāṃ caturṇāṃ dvandvaḥ. anupasarga iti saptamī
pañcamyarthe. ebhyo'nupasargebhyo yadityarthaḥ. ṇyato'pavādaḥ. upasargāṇṇyadeva.
pragādyamityādi. carerāṅicā'gurāviti. vārtikamidam. āṅi upasarge
satyapicareryatsyādagurau ityarthaḥ. ācāryo gururiti. śuśrūṣaṇīya ityarthaḥ. nanu
`poradupadhā' dityeva siddhe yameriha grahaṇaṃ vyarthamityata āha– yamerniyamārthamiti.
anupasargādeva yameṇryaditi niyamārthamityatyarthaḥ. tatphalamāha– sopasargānmā bhūditi.
nanu `aniyamyasya nā'yuktiḥ' ityatra, `tvayā niyamyā nanu divyacakṣā' ityādau ca
nipūrvanādyameḥ kathaṃ yat, anupasargāditi niṣedhādityata āha– nipūrvātsyādeveti.
`ya' diti śeṣaḥ. kuta ityata āha– tena na tatreti. prakārāntareṇa samādhatte– niyame
sādhuriti veti. `yamaḥ samupaniviṣu ce'ti nipūrvādyamerbhāve appratyaye niyamaśabdaḥ.
niyame sādhurityarthaḥ `tatra sādhuḥ' iti prāgghitīye yatpratyaye niyamyaśabdo
vyutpādya ityarthaḥ.
Bālamanoramā2:
gadamadacarayamaścānupasarge 669, 3.1.100 gadamada. gada, mada, cara, yam eṣāṃ c
See More
gadamadacarayamaścānupasarge 669, 3.1.100 gadamada. gada, mada, cara, yam eṣāṃ caturṇāṃ dvandvaḥ. anupasarga iti saptamī pañcamyarthe. ebhyo'nupasargebhyo yadityarthaḥ. ṇyato'pavādaḥ. upasargāṇṇyadeva. pragādyamityādi. carerāṅicā'gurāviti. vārtikamidam. āṅi upasarge satyapicareryatsyādagurau ityarthaḥ. ācāryo gururiti. śuśrūṣaṇīya ityarthaḥ. nanu "poradupadhā" dityeva siddhe yameriha grahaṇaṃ vyarthamityata āha-- yamerniyamārthamiti. anupasargādeva yameṇryaditi niyamārthamityatyarthaḥ. tatphalamāha-- sopasargānmā bhūditi. nanu "aniyamyasya nā'yuktiḥ" ityatra, "tvayā niyamyā nanu divyacakṣā" ityādau ca nipūrvanādyameḥ kathaṃ yat, anupasargāditi niṣedhādityata āha-- nipūrvātsyādeveti. "ya" diti śeṣaḥ. kuta ityata āha-- tena na tatreti. prakārāntareṇa samādhatte-- niyame sādhuriti veti. "yamaḥ samupaniviṣu ce"ti nipūrvādyamerbhāve appratyaye niyamaśabdaḥ. niyame sādhurityarthaḥ "tatra sādhuḥ" iti prāgghitīye yatpratyaye niyamyaśabdo vyutpādya ityarthaḥ.
Tattvabodhinī1:
gadamada. vyatyayena pañcamyarthe saptamī. ebhyo'nuparuāgebhyo yatsyāt.
ṇyato'p Sū #556
See More
gadamada. vyatyayena pañcamyarthe saptamī. ebhyo'nuparuāgebhyo yatsyāt.
ṇyato'pavādaḥ. anupasarge kim ?. `na naiṣadhe kāryamidaṃ nigādya' miti śrīharṣaḥ.
Tattvabodhinī2:
gadamadacarayamaścānupasarge 556, 3.1.100 gadamada. vyatyayena pañcamyarthe sapt
See More
gadamadacarayamaścānupasarge 556, 3.1.100 gadamada. vyatyayena pañcamyarthe saptamī. ebhyo'nuparuāgebhyo yatsyāt. ṇyato'pavādaḥ. anupasarge kim?. "na naiṣadhe kāryamidaṃ nigādya" miti śrīharṣaḥ. * carerāṅi cā'gurau. yameriti. "poradupadhā"dityanenaiva siddheriti bhāvaḥ. niyame sādhuriti. "yamaḥ samupaniviṣu ca" iti vaikalpike'ppratyaye kṛte "tatra sādhuḥ" iti taddhito yadityarthaḥ. yadyapyasminpakṣe "kṛtyānāṃ kartari vā" ityasyā'pravṛtteḥ kartari tṛtīyā durlabhā tathāpi tvayeti ca teneti cakaraṇatvavivakṣayā tṛtīyeti sthitasya gatirbodhyā. kevalādyataṃ kṛtvā niśabdena samāsa ityapare. yadvā "yamo'pariveṣaṇe mi"diti matamāśritya "paryavasitaṃ niyamaya"nnityādāviva mittvaṃ svīkṛtya ṇyantādyadbodhyaḥ. atha vā saṃjñāpūrvakavidheranityatvāṇṇyatyeva vṛddhirna pravṛtteti dik. evaṃ ca vārtikaprayogo'pyanyathāsiddha iti tadbalenanipūrvādyaditi na kalpanīyamiti bhāvaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents