Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: गदमदचरयमश्चानुपसर्गे gadamadacarayamaścānupasarge
Individual Word Components: gadamadacarayamaḥ ca anupasarge
Sūtra with anuvṛtti words: gadamadacarayamaḥ ca anupasarge pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), dhātoḥ (3.1.91), kṛt (3.1.93), kṛtyāḥ (3.1.95), yat (3.1.97)
Type of Rule: vidhi
Preceding adhikāra rule:3.1.95 (1kṛtyāḥ prāṅ ṇvulaḥ)

Description:

The affix ((yat)) comes after the roots ((gad)) 'to speak', ((mad)) 'to be mad', ((car)) 'to go, to eat', and ((yam)) 'to restrain', when these roots do not take any proposition. Source: Aṣṭādhyāyī 2.0

[The kŕtya 95 affix 1 yàT 97] is also introduced [after 2 the verbal stems 91] gád- `speak' (I 53), mád- `rejoice' (IV 99), cár- `move; graze' (I 591) and yam- `restrain' (1.1.33) when not co-occurring with preverbs (án-upa-sarge). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 3.1.95, 3.1.97

Mahābhāṣya: With kind permission: Dr. George Cardona

1/5:anupasargāt careḥ āṅi ca agurau |*
2/5:anupasargāt careḥ iti atra āṅi ca agurau iti vaktavyam |
3/5:ācaryaḥ deśaḥ |
4/5:agurau iti kimartham |
5/5:ācāryaḥ upanayamānaḥ |
See More


Kielhorn/Abhyankar (II,83.2-4) Rohatak (III,203)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: gada vyaktāyāṃ vāci, madī harṣe, cara gatibhakṣaṇayoḥ, yama uparame, etebhyaśca    See More

Kāśikāvṛttī2: gadamadacarayamaś ca anupasarge 3.1.100 gada vyaktāyāṃ vāci, madī harṣe, cara g   See More

Nyāsa2: gadamadacarayamaścānupasarge. , 3.1.100 "anupasarge" iti. sujvyatyayen   See More

Bālamanoramā1: gadamada. gada, mada, cara, yam eṣāṃ caturṇāṃ dvandvaḥ. anupasarga iti saptamī Sū #669   See More

Bālamanoramā2: gadamadacarayamaścānupasarge 669, 3.1.100 gadamada. gada, mada, cara, yam eṣāṃ c   See More

Tattvabodhinī1: gadamada. vyatyayena pañcamyarthe saptamī. ebhyo'nuparuāgebhyo yatsyāt.yato'p Sū #556   See More

Tattvabodhinī2: gadamadacarayamaścānupasarge 556, 3.1.100 gadamada. vyatyayena pañcamyarthe sapt   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions