Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: प्रत्ययः pratyayaḥ
Individual Word Components: pratyayaḥ
Sūtra with anuvṛtti words: pratyayaḥ
Type of Rule: adhikāra
Preceding adhikāra rule:2.4.35 (1ārdhadhātuke)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

An affix. Source: Aṣṭādhyāyī 2.0

(The t.t.) pratyayá- `affix'. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

An affix … Source: Courtesy of Dr. Rama Nath Sharma ©

Itaḥ agre āpañcamādhyāyaparisamāpteḥ 54160 iti yāvat {pratyayaḥ} iti saṃjñātvena adhikriyate Source: Sanskrit Documents

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Mahābhāṣya: With kind permission: Dr. George Cardona

1/109:adhikāreṇa iyam pratyayasañjñā kriyate |
2/109:sā prakṛtyupapadopādhīnām api prāpnoti |
3/109:tasyāḥ pratiṣedhaḥ vaktavyaḥ |
4/109:prakṛti |
5/109:guptijkibhyaḥ san |
See More


Kielhorn/Abhyankar (II,1.2-3.13) Rohatak (III,3-12)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: adhikāro 'yam. pratyayaśabdaḥ saṃjñātvena adhikriyate. ā pañcamādyāyaparisamāpte   See More

Kāśikāvṛttī2: pratyayaḥ 3.1.1 adhikāro 'yam. pratyayaśabdaḥ saṃjñātvena adhikriyate. ā pañcam   See More

Nyāsa2: pratyayaḥ. , 3.1.1 "pratyayaśabdaḥ saṃjñātvenādhikriyate" iti. śāstras   See More

Laghusiddhāntakaumudī1: Sū #120

Laghusiddhāntakaumudī2: pratyayaḥ 120, 3.1.1

Bālamanoramā1: pratyayaḥ. tṛtīyādhyāyasyādimaṃ sūtramidam. ita ūdhrvamā pañcamādhyāyaparisamāp Sū #179   See More

Bālamanoramā2: pratyayaḥ 179, 3.1.1 pratyayaḥ. tṛtīyādhyāyasyādimaṃ sūtramidam. ita ūdhrvamā pa   See More

Tattvabodhinī1: adhikāro'yamiti. pratyayaśabdaḥ saṃjñātvenādhikriyata ityarthaḥ. Sū #149

Tattvabodhinī2: pratyayaḥ 149, 3.1.1 adhikāro'yamiti. pratyayaśabdaḥ saṃjñātvenādhikriyata ityar

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:

karttavyam, karaṇīyam


Research Papers and Publications


Discussion and Questions