Kāśikāvṛttī1: adhikāro 'yam. pratyayaśabdaḥ saṃjñātvena adhikriyate. ā
pañcamādyāyaparisamāpte See More
adhikāro 'yam. pratyayaśabdaḥ saṃjñātvena adhikriyate. ā
pañcamādyāyaparisamāpteryānita ūrdhvam anukramiṣyamaḥ, pratyayasaṃjñāste
veditavyāḥ, prakṛtyupapādopādhivikārāgamān varjayitvā. vakṣyati tavyattavyānīyaraḥ
3-1-96. kartavyam. karaṇīyam. pratyayapradeśāḥ pratyayalope pratyayalakṣaṇam
1-1-62 ityevam ādayaḥ.
Kāśikāvṛttī2: pratyayaḥ 3.1.1 adhikāro 'yam. pratyayaśabdaḥ saṃjñātvena adhikriyate. ā pañcam See More
pratyayaḥ 3.1.1 adhikāro 'yam. pratyayaśabdaḥ saṃjñātvena adhikriyate. ā pañcamādyāyaparisamāpteryānita ūrdhvam anukramiṣyamaḥ, pratyayasaṃjñāste veditavyāḥ, prakṛtyupapādopādhivikārāgamān varjayitvā. vakṣyati tavyattavyānīyaraḥ 3.1.96. kartavyam. karaṇīyam. pratyayapradeśāḥ pratyayalope pratyayalakṣaṇam 1.1.61 ityevam ādayaḥ.
Nyāsa2: pratyayaḥ. , 3.1.1 "pratyayaśabdaḥ saṃjñātvenādhikriyate" iti. śāstras See More
pratyayaḥ. , 3.1.1 "pratyayaśabdaḥ saṃjñātvenādhikriyate" iti. śāstrasya lāghavārtham. yadi sanpratyayaḥ, kyacpratyayaḥ, kyaṅapratyayaḥ ityevamekaikaṃ saṃjñinamupādāyānakeṣāṃ bhinnavākyaiḥ pratyayasaṃjñā vidhīyet tadā śāstrasay gauravaṃ syāt; saṃjñināṃ bahutvāt. na hi teṣāṃ tathāvidhaṃ sāyānyamabhinnamasti yadupādāyaikena vākyenānekeṣāṃ saṃjñā kavidhīyet yathā--- "vṛddhiryasyācāmādistadvṛddham" 1.1.72 iti. nanu cedamasti samānyaṃ saviti, evañca sūtraṃ kariṣyate-- "sap()pratyayaḥ" iti, saviti pratyāhāragrahaṇaṃ ca sanaḥ sakārādārabhya kapaḥ pakāreṇa? naitadasti; anye'pi bahavaḥ pakārāḥ santi-- "sibbahulaṃ leṭi" 3.1.34, "vadaḥ supi kyap ca" 3.1.106 ityevamādayaḥ tatra yadi pratyāsattimāśrityānantaraḥ pakāraḥ pratyāhārārtha gṛhrate,tadā sipaḥ pakāremaiva pratyāhāragrahaṇaṃ vijñāyeta. atha vyāptirgṛhrate? tadā "taptanaptanāthanāśca" 7.1.45 iti tanapaḥ pakāreṇaiva syāt. syādetat-- vyāptereva nyāya āśrayitavyaḥ. na ca tanapaḥ pakāreṇa pratyāhāragarhaṇaṃ bhaviṣyati, api tu kapa eva, "ica ekāco'mpratyayavacca" 6.3.67 iti vacanājjñāpakāt; anyathā ṣaṣṭhe'pi pratyayasaṃjñāvyāpārādapārthakamidaṃ syāt? naitadasti; asati hi prayojane jñāpakaṃ bhavati, asti hrasya prayojanam, kiṃ tat? ampratyayapratibaddhaṃ viśiṣṭameva yathā syāt. pratyayamātrapratibaddhaṃ mā bhūditi niyamārthametat syāt, tatkuto vaiyathryam. athāpi kathañcit kapaḥ pakāreṇaiva pratyāhāro labhyeta, evamapi pratipattigauravaṃ syāt. ato lāghavārthamadhikāreṇaiveyaṃ saṃjñā vidhātuṃ yukteti matvā''ha-- "pratyayaśabdaḥ saṃjñātvenādhikriyate" iti. yadyevam, pratiyogaṃ tenopasthātavyam, tatrāsāvupasthitaḥ sannādibhireva sambadhyate, na prakṛtyādibhiriti niyamaheturnāsti. ataḥ prakṛtyupapadopādhivikārāgamānāmapyeṣā saṃjñā syāt. tatra prakṛtiḥ-- "guptijkidbhyaḥ san" 3.1.5, upapadam-- "stambakarṇayo ramijapoḥ" 3.2.13, upādhiḥ-- "haraterdatināthayoḥ paśau" 3.2.25. yadyapi pa()ārthasya saṃjñāyāḥ prayojanaṃ nāsti, tathāpi tadvācino'stīti tasya syādeva. vikāraḥ-- "hanasta ca" 3.1.108, āgamaḥ--"trapujatunoḥ ṣuk" 4.3.136. pratyayasaṃjñāyāñcaiṣāṃ paratvamādyudāttatvañca syāt. yadyapi yugapadagupādīnāṃ parasparāpekṣayā sanādīnāñca paratvaṃ na sambhavati, tathāpi paryāyeṇa syāt--- kadācit gupādayaḥ pare syuḥ, kadācit sannādayaḥ, anyato vā kutaścidgupādayaḥ pare bhaveyurityata āha-- "prakṛtyupapada" ityādi. etacca nyāyaprāptamevoktam. katham? prakṛtyupapadopādhayastāvat parakāryasiddhaye bhūtavibhaktyā pañcamyādikayā nirdiśyanta iti teṣāṃ pañcamyādivibhaktyantaṃ śabdarūpaṃ saṃjñāsaṃjñisambandhaṃ pratipattumayogyam. tathā hi-- prathamāntasay vā sāmānādhikaraṇyena saṃjñāsaṃjñisambandho bhavati yatra buddhyāhitasaṃjñārūpaḥ so'yamityabhedasambandhamupagataḥ saṃjñī saṃjñayā saha nirdiśyate, yathā-- "vṛddhirādaic" 1.1.1 iti; ṣaṣṭha()ntasya vā yatra saṃjñāsaṃjñinorbhedavivakṣāyāṃ saṃjñāśabdena svarūpapadātmakenopādīyamānenopajanitavyatirekaḥ ṣaṣṭha()ā saṃjñī nirdiśyate, yathā-- "svaṃ rūpaṃ śabdasyāśabdasaṃjñā" 1.1.67 iti. prakṛtyādayastu paropakārayogyaṃ vibhaktiviśeṣamupādāya vatrtanta ityaśakya eṣāṃ saṃjñāsambandhaḥ karttum. na ca saṃjñāsaṃjñisambandhayogyavibhaktyadhyāhāre satyeṣāṃ saṃjñā bhaviṣyatīti yuktaṃ parikalpiyitum. asati hi vacanasyāvakāśe'dhyāhāro yuktaḥ, na tu sati. asti cāvakāśaḥ sannādiḥ. aprādhānyācca prakṛtyādīnāmayuktā saṃjñā. pradhāne ha#i kāryasampratyayo loke dṛṣṭaḥ, yathā-- bahuṣu gacchatsu kaścit pṛcchati ko'yaṃ yāti? sa āha-- rājeti. tatra yaḥ pṛcchati, yaścācaṣṭe-- tayorubhayorapi pradhāne rājani sampratyayayo bhavati. tasmādihāpi pradhāne sannādau kāryasampratyayāt tasyaiva saṃjñā bhaviṣyati. prādhānyaṃ punastasyāpūrvasya vidhānāt. prakṛtyādīnāṃ dhātvadipāṭhe nijrñātasvarūpāṇāṃ sannādyarthopādānādaprādhānyam, tat kutasteṣāṃ saṃjñā? āgamavikārayoryadyapi saṃjñāsaṃjñisambandhayogyatayā prathamayā nirdeśaḥ, vidheyatvācca prādhānyam, tathāpi na bhavati saṃjñā;yasmātpratyaya iti mahatī saṃjñā kriyate. tasyā etatprayojanamanvarthasaṃjñā yathā syāt--- pratiyanatyanenārthāniti pratyayaḥ. na ca vikārāgamābhyāṃ kañcanārthaṃ pratiyanti. yadi tahrranvarthasaṃjñeyam, "aveḥ kaḥ" 5.4.28 "yāvādibhyaḥ kan" 5.4.29 ityevamādīnāṃ pratyayasaṃjñā na prāpnoti; arthābhāvāt. dvivadho hrarthaḥ--laukikaḥ, śāstrīyaśca; tatra pūrvaḥ padenaiva pratīyate, dvitīyastvanvayavyatirekābhyām; sa ca teṣāṃ nāsti, vinā pratyayaiḥ prakṛtereva tadarthasya pratīteḥ? naiṣa doṣaḥ; yadyapi teṣāmanvayavyatirekābhyāmartho na samadhigamyate, tathāpi "anirdiṣṭārthāḥ pratyayāḥ svārthe bhavanti" (pu.pa.90) ityasmādevāptavacanāt samadhigamyate. tasmāt tairapi svārthaṃ pratiyantīti te'pi pratyayā itlamatiprasaṅgeneti sthitametat-- prakṛtyādīnāṃ pratyayasaṃjñā na bhavatīti. "katrtavyam, karaṇīyam" iti. tavyadādeḥ pratyayasaṃjñāyāṃ "yasmātpratyayavidhiḥ" 1.4.13 iti tasmin parato'ṅgasaṃjñā bhavati. atha kathaṃ tadanantaraṃ sannādimatikramya vyavahita eva tavyadādirudāhmataḥ? tatrādyudāttāderapi pratyayasaṃjñākāryasya sambhavāt. sannādau tu tanna sambhavati; dhātusvareṇaiva bādhitatvāt॥
Laghusiddhāntakaumudī1: Sū #120
Laghusiddhāntakaumudī2: pratyayaḥ 120, 3.1.1
Bālamanoramā1: pratyayaḥ. tṛtīyādhyāyasyādimaṃ sūtramidam. ita ūdhrvamā
pañcamādhyāyaparisamāp Sū #179 See More
pratyayaḥ. tṛtīyādhyāyasyādimaṃ sūtramidam. ita ūdhrvamā
pañcamādhyāyaparisamāpteḥ pratyayaśabdaḥ saṃjñātvenādhikriyata ityarthaḥ. `hanaśca vadhaḥ',
`ī ca khanaḥ', `naḍādīnāṃ kukce'tyādīnāmādeśāgamānāṃ tu na pratyayasaṃjñā,
mahāsaṃjñākaraṇāt.
Bālamanoramā2: pratyayaḥ 179, 3.1.1 pratyayaḥ. tṛtīyādhyāyasyādimaṃ sūtramidam. ita ūdhrvamā pa See More
pratyayaḥ 179, 3.1.1 pratyayaḥ. tṛtīyādhyāyasyādimaṃ sūtramidam. ita ūdhrvamā pañcamādhyāyaparisamāpteḥ pratyayaśabdaḥ saṃjñātvenādhikriyata ityarthaḥ. "hanaśca vadhaḥ", "ī ca khanaḥ", "naḍādīnāṃ kukce"tyādīnāmādeśāgamānāṃ tu na pratyayasaṃjñā, mahāsaṃjñākaraṇāt.
Tattvabodhinī1: adhikāro'yamiti. pratyayaśabdaḥ saṃjñātvenādhikriyata ityarthaḥ. Sū #149
Tattvabodhinī2: pratyayaḥ 149, 3.1.1 adhikāro'yamiti. pratyayaśabdaḥ saṃjñātvenādhikriyata ityar
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents