Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: लुटः प्रथमस्य डारौरसः luṭaḥ prathamasya ḍāraurasaḥ
Individual Word Components: luṭaḥ prathamasya ḍāraurasaḥ
Sūtra with anuvṛtti words: luṭaḥ prathamasya ḍāraurasaḥ
Type of Rule: vidhi
Preceding adhikāra rule:2.4.35 (1ārdhadhātuke)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

(( ā)), ((rau)) and ((ras)) are substituted respectively in the room of the three-affixes of the third person of ((luṭ)) (First-future), both in the Parasmaipada and the Atmanepada. Source: Aṣṭādhyāyī 2.0

The substitute elements Ḍā, rau and ras (respectively 1.3.10) replace (the whole of 1.1.55) the third person (prathamásya) of lUṬ [Periphrastic or non-sigmatic Future Tense]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

The third-personal replacements of tiṄ are replaced with Ḍā, rau and ras, respectively Source: Courtesy of Dr. Rama Nath Sharma ©

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Mahābhāṣya: With kind permission: Dr. George Cardona

1/60:ṭitām ṭeḥ evidheḥ luṭaḥ ḍāraurasaḥ pūrvavipratiṣiddham |*
2/60:ṭitām ṭeḥ evidheḥ luṭaḥ ḍāraurasaḥ bhavanti pūrvavipratiṣedhena |
3/60:ṭeḥ etvasya avakāśaḥ pacate pacete pacante |
4/60:ḍāraurasām avakāśaḥ śvaḥ kartā śvaḥ kartārau śvaḥ kartāraḥ |
5/60:iha ubhayam prāpnoti |
See More


Kielhorn/Abhyankar (I,499.16-500.27) Rohatak (II,905-907)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: luḍādeśasya prathamapuruṣasya prasmaipadasya ātmanepadasya ca yathākramam ḍā rau   See More

Kāśikāvṛttī2: luṭaḥ prathamasya ḍāraurasaḥ 2.4.85 luḍādeśasya prathamapuruṣasya prasmaipadasy   See More

Nyāsa2: luṭaḥ prathamasya ḍāraurasaḥ. , 2.4.85 parasmaipadasyātmanepadasya ca yathākrama   See More

Laghusiddhāntakaumudī1: ḍā rau ras ete kramātsyuḥ. ḍitvasāmarthyādabhasyāpi ṭerlopaḥ. bhavitā.. Sū #407

Laghusiddhāntakaumudī2: luṭaḥ prathamasya ḍāraurasaḥ 407, 2.4.85 ḍā rau ras ete kramātsyuḥ. ḍitvasāmarth   See More

Bālamanoramā1: bhū i tās iti sthite– ukārasya guṇe'vādeśe ca bhavitā s iti sthite–luṭapratha Sū #37   See More

Bālamanoramā2: luṭaḥ prathamasya ḍāraurasaḥ 37, 2.4.85 bhū i tās iti sthite-- ukārasya guṇe'vād   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions