Kāśikāvṛttī1:
luḍādeśasya prathamapuruṣasya prasmaipadasya ātmanepadasya ca yathākramam ḍā rau
See More
luḍādeśasya prathamapuruṣasya prasmaipadasya ātmanepadasya ca yathākramam ḍā rau rasityete
ādeśā bhavanti. kartā, kartārau, kartāraḥ. ātmanepadasya adhyetā, adhyetārau,
adhyetāraḥ. prathamasya iti kim? śvaḥ kartāsi. śvo 'dhyetāse. iti
śrījayādityaviracitāyāṃ kāśikāyāṃ vṛttau dvitīyādhyāyasya caturthaḥ pādaḥ. tṛtīyo
'dyāyaḥ prathamaḥ pādaḥ.
Kāśikāvṛttī2:
luṭaḥ prathamasya ḍāraurasaḥ 2.4.85 luḍādeśasya prathamapuruṣasya prasmaipadasy
See More
luṭaḥ prathamasya ḍāraurasaḥ 2.4.85 luḍādeśasya prathamapuruṣasya prasmaipadasya ātmanepadasya ca yathākramam ḍā rau rasityete ādeśā bhavanti. kartā, kartārau, kartāraḥ. ātmanepadasya adhyetā, adhyetārau, adhyetāraḥ. prathamasya iti kim? śvaḥ kartāsi. śvo 'dhyetāse. iti śrījayādityaviracitāyāṃ kāśikāyāṃ vṛttau dvitīyādhyāyasya caturthaḥ pādaḥ. tṛtīyo 'dyāyaḥ prathamaḥ pādaḥ.
Nyāsa2:
luṭaḥ prathamasya ḍāraurasaḥ. , 2.4.85 parasmaipadasyātmanepadasya ca yathākrama
See More
luṭaḥ prathamasya ḍāraurasaḥ. , 2.4.85 parasmaipadasyātmanepadasya ca yathākramaṃ ḍārauras-- ityeta ādeśā bhavanti" iti. yadeyavam, parasmaipadeṣu tip tas jhītyetat pratyekaṃ prathamapuruṣasaṃjñā, ātmanepadeṣvapi ta ātāṃ jha iti; tatra sthāninaḥ ṣaṭ, traya ādeśā iti vaiṣamyāt saṃkhyāyānudeśābhāvādekaikasya paryāyeṇa sarva ādeśāḥ syuḥ? naiṣa doṣaḥ; ānantaryato hi vyayasthā bhaviṣyati. taccārthakṛtamānantaryam---" ekārthasyaikārthaḥ, dvayarthasya dvyarthaḥ, bahvarthasya bahvartha iti. "katrtā" iti. "anadyatane luṭ" 3.3.15, tip, tasyānekāltvāt ḍā ityayaṃ sarvādeśaḥ. nanu ca nānubandhakṛtamanekāltvam (vyā.pa.14), ḍakāraścānubandhaḥ,tat kuto'nekāltvaṃ yataḥ sarvādeśaḥ syāt? naiṣa doṣaḥ; na hrakṛte sarvādeśe "cuṭū" 1.3.7 itītsaṃjñā bhavati. itsaṃjñāyā abhāve cānubandho na bhavatītyanekāltvāt sarvādeśo bhavati. ḍityabhasyāpi "ṭeḥ" 6.4.143 iti ṭilopaḥ. "katrtārau, kātrtāraḥ" iti. "rica" 7.4.51 iti sakāralopaḥ. evamadhyetetyevamādīni rūpāṇi "iṅa adhyayane" (dhā.pā.1046) ityetasya. atra paramapi ṭeretvaṃ bādhitvā'ntaraṅgatvāt ḍādaya ādeśā bhavanti. antaraṅgatvaṃ punasteṣāṃ sthānimātrāpekṣatvāt. ṭeretvantu bahiraṅgam; taddhi dhātumapyapekṣate, na kevalaṃ sthāninam; ā tṛtīyādhyāyaparisamāpteḥ "dhātoḥ" 3.1.7 ityasyādhikṛtatvāt. "thāsaḥ se" 3.4.80 iti jñāpakam-- tiṅādeśasya ṭeretvaṃ na bhavatīti. tena kṛteṣvapi ḍāraurassvettvaṃ na bhavati. "katrtāsi" iti. "tāsastyorlopaḥ"7.4.50 iti sakāralopaḥ॥
iti śrībodhisattvadeśīyācāryajinendrabuddhipādaviracitāyāṃ
kāśikāvivaraṇapañjikāyāṃ
dvitīyādhyāyasya
caturthaḥ pādaḥ
samāptaścāyaṃ dvitīyo'dhyāyaḥ॥
----------------------------------
śrībodhisattvadeśīyācāryajinendrabuddhipādaviracitā
nyāsāparaparyāyā
kāśikāvivaraṇapañjikākhyā
kāśikāvyākhyā
tṛtīyo'dhyāyaḥ
prathamaḥ pādaḥ
Laghusiddhāntakaumudī1:
ḍā rau ras ete kramātsyuḥ. ḍitvasāmarthyādabhasyāpi ṭerlopaḥ. bhavitā.. Sū #407
Laghusiddhāntakaumudī2:
luṭaḥ prathamasya ḍāraurasaḥ 407, 2.4.85 ḍā rau ras ete kramātsyuḥ. ḍitvasāmarth
See More
luṭaḥ prathamasya ḍāraurasaḥ 407, 2.4.85 ḍā rau ras ete kramātsyuḥ. ḍitvasāmarthyādabhasyāpi ṭerlopaḥ. bhavitā॥
Bālamanoramā1:
bhū i tās iti sthite– ukārasya guṇe'vādeśe ca bhavitā s iti sthite–luṭaḥ
pratha Sū #37
See More
bhū i tās iti sthite– ukārasya guṇe'vādeśe ca bhavitā s iti sthite–luṭaḥ
prathamasya. ḍā rau ras eṣāṃ dvandvātprathamābahuvacanam. `luṭa' iti sthānaṣaṣṭhī.
luḍādeśasya prathamapuruṣasyetyarthaḥ. kramāditi – yathāsaṅkhyalabhyama. nanu parasmaipadasya
trayaḥ prathamāḥ, ātmanepadasya ca trayaḥ prathamā iti sthāninaḥ ṣaṭ, ādeśāstu traya iti
kathaṃ yathāsaṅkhyamiti cenna, ḍāśca rauśca ras ceti kṛtadvandvānāṃ ḍāraurasaśca
ḍāraurasaścetyekaśeṣamāśritya bhāṣye samāhitatvāt. ḍābhāvasya cādeśatvāt prāk
pratyayatvā'bhāvena `cuṭū' ityasyā'pravṛttyā sarvādeśatvam. sati ca tasmin
pratyayatvaccuṭū iti ṭakārasyetsaṃjñeti bhāṣye spaṣṭam. evaṃ ca bhū tās ā iti
sthite prakriyāṃ darśayati–ḍittvasāmathryāditi. ḍābhāvasya kapratyayāvadhiṣu
svādiṣvanantarbhūtatvena tasmin pare bhatvā'bhāve'pi ḍittvasāmathryāṭṭeriti
ṭilopa ityarthaḥ.
Bālamanoramā2:
luṭaḥ prathamasya ḍāraurasaḥ 37, 2.4.85 bhū i tās iti sthite-- ukārasya guṇe'vād
See More
luṭaḥ prathamasya ḍāraurasaḥ 37, 2.4.85 bhū i tās iti sthite-- ukārasya guṇe'vādeśe ca bhavitā s iti sthite--luṭaḥ prathamasya. ḍā rau ras eṣāṃ dvandvātprathamābahuvacanam. "luṭa" iti sthānaṣaṣṭhī. luḍādeśasya prathamapuruṣasyetyarthaḥ. kramāditi -- yathāsaṅkhyalabhyama. nanu parasmaipadasya trayaḥ prathamāḥ, ātmanepadasya ca trayaḥ prathamā iti sthāninaḥ ṣaṭ, ādeśāstu traya iti kathaṃ yathāsaṅkhyamiti cenna, ḍāśca rauśca ras ceti kṛtadvandvānāṃ ḍāraurasaśca ḍāraurasaścetyekaśeṣamāśritya bhāṣye samāhitatvāt. ḍābhāvasya cādeśatvāt prāk pratyayatvā'bhāvena "cuṭū" ityasyā'pravṛttyā sarvādeśatvam. sati ca tasmin pratyayatvaccuṭū iti ṭakārasyetsaṃjñeti bhāṣye spaṣṭam. evaṃ ca bhū tās ā iti sthite prakriyāṃ darśayati--ḍittvasāmathryāditi. ḍābhāvasya kapratyayāvadhiṣu svādiṣvanantarbhūtatvena tasmin pare bhatvā'bhāve'pi ḍittvasāmathryāṭṭeriti ṭilopa ityarthaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents