Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: आर्द्धधातुके ārddhadhātuke
Individual Word Components: ārddhadhātuke
Sūtra with anuvṛtti words: ārddhadhātuke
Type of Rule: adhikāra
Preceding adhikāra rule:2.4.19 (1tatpuruṣo 'nañkarmadhārayaḥ)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The clause 'when the affix is Ardhadhâtuka' is understood in the following aphorisms up to aphorism 58 of this chapter. Source: Aṣṭādhyāyī 2.0

Before an ārdhadhatuka verbal affix (3.4.1.4). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Mahābhāṣya: With kind permission: Dr. George Cardona

1/40:jagdhyādiṣu ārdhadhātukāśrayatvāt sati tasmin vidhānam |*
2/40:jagdhyādiṣu ārdhadhātukāśrayatvāt sati tasmin ārdhadhātuke jagdhyādibhiḥ bhavitavyam |
3/40:kim ataḥ yat sati bhavitavyam |
4/40:tatra utsargalakṣaṇapratiṣedhaḥ |*
5/40:tatra utsargalakṣaṇam kāryam prāpnoti |
See More


Kielhorn/Abhyankar (I,463.2-484.21) Rohatak (II,870-872)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: ārdhadhātuke ityadhikāro 'yam, ṇyakṣatriyā'rṣañito yūni lugaṇiñoḥ 2-4-58 iti yāv   See More

Kāśikāvṛttī2: ārdhadhātuke 2.4.35 ārdhadhātuke ityadhikāro 'yam, ṇyakṣatriyā'rṣañito ni lug   See More

Nyāsa2: ārdhadhātuke. , 2.4.35 "dadhyāt" iti. āśiṣi liṅa. "liṅāśiṣi"   See More

Laghusiddhāntakaumudī1: ityadhikṛtya.. Sū #565

Laghusiddhāntakaumudī2: ārdhadhātuke 565, 2.4.35 ityadhikṛtya

Bālamanoramā1: ādrdhadhātuke. ityadhikṛtyeti. `ado jagdhi'rityādividhayo vakṣyante' Sū #263   See More

Bālamanoramā2: ādrdhadhātuke 263, 2.4.35 ādrdhadhātuke. ityadhikṛtyeti. "ado jagdhi"r   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions