Kāśikāvṛttī1:
ārdhadhātuke ityadhikāro 'yam, ṇyakṣatriyā'rṣañito yūni lugaṇiñoḥ 2-4-58 iti
yāv
See More
ārdhadhātuke ityadhikāro 'yam, ṇyakṣatriyā'rṣañito yūni lugaṇiñoḥ 2-4-58 iti
yāvat. yadita ūrdhvam anukramiṣyamastadārdhadhātuke veditavyam. vakṣyati hano vadha
liṅi 2-4-42 vadhyāt. ārdhadhātuke iti kim? hanyāt. viṣayasaptamī ca iyaṃ, na
parasaptamī. tena ārdhadhātukavivakṣāyām ādeśeṣu kṛteṣu paścād yathāprāptaṃ pratyayā
bhavanti. bhavyam. praveyam. ākhyeyam.
Kāśikāvṛttī2:
ārdhadhātuke 2.4.35 ārdhadhātuke ityadhikāro 'yam, ṇyakṣatriyā'rṣañito yūni lug
See More
ārdhadhātuke 2.4.35 ārdhadhātuke ityadhikāro 'yam, ṇyakṣatriyā'rṣañito yūni lugaṇiñoḥ 2.4.58 iti yāvat. yadita ūrdhvam anukramiṣyamastadārdhadhātuke veditavyam. vakṣyati hano vadha liṅi 2.4.42 vadhyāt. ārdhadhātuke iti kim? hanyāt. viṣayasaptamī ca iyaṃ, na parasaptamī. tena ārdhadhātukavivakṣāyām ādeśeṣu kṛteṣu paścād yathāprāptaṃ pratyayā bhavanti. bhavyam. praveyam. ākhyeyam.
Nyāsa2:
ārdhadhātuke. , 2.4.35 "dadhyāt" iti. āśiṣi liṅa. "liṅāśiṣi"
See More
ārdhadhātuke. , 2.4.35 "dadhyāt" iti. āśiṣi liṅa. "liṅāśiṣi" 3.4.116 ityārdhadhātukasaṃjñā. "hanyāt" iti. "vidhinimantraṇa" 3.3.161 ityādinā liṅa. "viṣayasaptamī ceyam" iti. yadi parasaptamī syāt tadā bhavyamityādi na siddhyati. tathā hi-- halantatvādastyādīnām "ṛhaloṇryat" 3.1.124 iti ṇyati kṛte tasmin parataḥ "asterbhūḥ" 2.4.52, "ajevryaghañapoḥ" 2.4.56 "cakṣiṅaḥ khyāñ" 2.4.54 ityete ādeśāḥ syutaḥ. tatra dvayorvṛddhau kṛtāyāṃ tṛtīyasya yuki kṛte bhāvyaṃ pravaiyamākhyāyyamityaniṣṭaṃ rūpaṃ syāt. viṣayasaptamyāṃ tvasyāmādrdhadhātukatve vivakṣite prāgeva pratyayotpatterādeśāḥ syuḥ. tato'jantatvāt "aco yat" 3.1.97 iti yati "īdyati" 6.4.65 itītve kṛte sarveṣāṃ guṇe'styādeśasya "dhātostannimittasyaiva" 6.1.77 ityavādeśe ca bhavyaṃ praveyamākhyeyamiti siddhyati. tasmādviṣayasaptamīyam, na parasaptamī. kathaṃ punarviṣayasaptamīyaṃ labhyate, yāvatā "tasminniti nirdiṣṭe pūrvasya" 1.1.65 iti paribhāṣopasthānāt parasaptamyeva nyāyyā, na viṣayasaptamī? naitadasti; "ārdhadhātuke" 2.4.35 iti sāmānyanirdeśāt, na ca sāmānye paurvāparyamasti. ba#uddhyā paurvāparyamastīti cet? naivam; evaṃ hi gauravaṃ syāt. atha vā-- "aco yat" 3.1.97 ityajgrahaṇaṃ jñāpakam-- viṣayasaptamīyamiti. "paścādyathāprāptam" ityādi. ādeśeṣu kṛteṣūttarakālaṃ yo yataḥ prāpnoti sa tato bhavatītyarthaḥ॥
Laghusiddhāntakaumudī1:
ityadhikṛtya.. Sū #565
Laghusiddhāntakaumudī2:
ārdhadhātuke 565, 2.4.35 ityadhikṛtya॥
Bālamanoramā1:
ādrdhadhātuke. ityadhikṛtyeti. `ado jagdhi'rityādividhayo vakṣyante' Sū #263
See More
ādrdhadhātuke. ityadhikṛtyeti. `ado jagdhi'rityādividhayo vakṣyante' iti
śeṣaḥ. tadadhikārasthaṃ sūtramāha–
Bālamanoramā2:
ādrdhadhātuke 263, 2.4.35 ādrdhadhātuke. ityadhikṛtyeti. "ado jagdhi"r
See More
ādrdhadhātuke 263, 2.4.35 ādrdhadhātuke. ityadhikṛtyeti. "ado jagdhi"rityādividhayo vakṣyante" iti śeṣaḥ. tadadhikārasthaṃ sūtramāha--
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents