Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अपथं नपुंसकम्‌ apathaṃ napuṃsakam‌
Individual Word Components: apatham napuṃsakam
Sūtra with anuvṛtti words: apatham napuṃsakam
Type of Rule: vidhi
Preceding adhikāra rule:2.4.19 (1tatpuruṣo 'nañkarmadhārayaḥ)

Description:

The Tatpurusha word apatham 'a bad road' is neuter. Source: Aṣṭādhyāyī 2.0

[The tatpuruṣá 26 compound 1.3] á-patham is neuter (napuṁsakam). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Mahābhāṣya: With kind permission: Dr. George Cardona

1/17:puṇyasudinābhyām ahnaḥ napuṃsakatvam vaktavyam |
2/17:puṇyāham sudināham |
3/17:pathaḥ saṅkhyāvyayādeḥ |*
4/17:pathaḥ saṅkhyāvyayādeḥ iti vaktavyam |
5/17:dvipatham tripatham catuṣpatham utpatham vipatham |
See More


Kielhorn/Abhyankar (I,479.22-480.12) Rohatak (II,8663-864)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: apathaśabdo napuṃsakaliṅgo bhavati. apatham idam. apathāni gāhate mūḍhaḥ. iha ka   See More

Kāśikāvṛttī2: apathaṃ napuṃsakam 2.4.30 apathaśabdo napuṃsakaliṅgo bhavati. apatham idam. apa   See More

Nyāsa2: apathaṃ napuṃsakam. , 2.4.30 "apadham" iti. "patho vibhāṣā"    See More

Bālamanoramā1: apathaṃ napuṃsakaṃ. na-panthā iti vigrahe nañsamāse naño nasya lope `ṛkḥ&#039 Sū #805   See More

Bālamanoramā2: apathaṃ napuṃsakam 805, 2.4.30 apathaṃ napuṃsakaṃ. na-panthā iti vigrahe nsa   See More

Tattvabodhinī1: apathaṃ napuṃsakam. tatpuruṣa ityeveti. dvandva grahaṇaṃ tu nānuvartate, ayogya Sū #707   See More

Tattvabodhinī2: apathaṃ napuṃsakam 707, 2.4.30 apathaṃ napuṃsakam. tatpuruṣa ityeveti. dvandva g   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions