Kāśikāvṛttī1: apathaśabdo napuṃsakaliṅgo bhavati. apatham idam. apathāni gāhate mūḍhaḥ. iha ka See More
apathaśabdo napuṃsakaliṅgo bhavati. apatham idam. apathāni gāhate mūḍhaḥ. iha kasmān na bhavati,
apatho deśaḥ, apathā nagarī? tatpuruṣaḥ iti vartate.
Kāśikāvṛttī2: apathaṃ napuṃsakam 2.4.30 apathaśabdo napuṃsakaliṅgo bhavati. apatham idam. apa See More
apathaṃ napuṃsakam 2.4.30 apathaśabdo napuṃsakaliṅgo bhavati. apatham idam. apathāni gāhate mūḍhaḥ. iha kasmān na bhavati, apatho deśaḥ, apathā nagarī? tatpuruṣaḥ iti vartate.
Nyāsa2: apathaṃ napuṃsakam. , 2.4.30 "apadham" iti. "patho vibhāṣā" See More
apathaṃ napuṃsakam. , 2.4.30 "apadham" iti. "patho vibhāṣā" 5.4.72 iti yadā samāsāntapratiṣedho nāsti tadā "ṛkpūrabdhūpathāmānakṣe" 5.4.74 ityakāraḥ samāsāntaḥ. samāsāntanirdaśādyadā samāsānto nāsti tadā puṃlliṅgataiva bhavati-- apanthā iti॥
Bālamanoramā1: apathaṃ napuṃsakaṃ. na-panthā iti vigrahe nañsamāse naño nasya lope `ṛkpūḥ' Sū #805 See More
apathaṃ napuṃsakaṃ. na-panthā iti vigrahe nañsamāse naño nasya lope `ṛkpūḥ'
ityapratyaye ṭilope apathaśabdaḥ, sa napuṃsakamityarthaḥ. paravalliṅgatāpavādaḥ. tatpuruṣa
ityeveti. `paravalliṅga'mityatastadanuvṛtteriti bhāvaḥ. dvandvagrahaṇaṃ tu
nānuvartate, ayogyatvāt. anyatra tviti. bahuvrīhāvityarthaḥ. apanthā iti. `patho
vibhāṣā' iti samāsāntavikalpaḥ. `pathaḥ saṃkhyāvyayādeḥ' iti vakṣyamāṇavārtikena
gatārthamevedaṃ sūtram.
Bālamanoramā2: apathaṃ napuṃsakam 805, 2.4.30 apathaṃ napuṃsakaṃ. na-panthā iti vigrahe nañsamā See More
apathaṃ napuṃsakam 805, 2.4.30 apathaṃ napuṃsakaṃ. na-panthā iti vigrahe nañsamāse naño nasya lope "ṛkpūḥ" ityapratyaye ṭilope apathaśabdaḥ, sa napuṃsakamityarthaḥ. paravalliṅgatāpavādaḥ. tatpuruṣa ityeveti. "paravalliṅga"mityatastadanuvṛtteriti bhāvaḥ. dvandvagrahaṇaṃ tu nānuvartate, ayogyatvāt. anyatra tviti. bahuvrīhāvityarthaḥ. apanthā iti. "patho vibhāṣā" iti samāsāntavikalpaḥ. "pathaḥ saṃkhyāvyayādeḥ" iti vakṣyamāṇavārtikena gatārthamevedaṃ sūtram.
Tattvabodhinī1: apathaṃ napuṃsakam. tatpuruṣa ityeveti. dvandva grahaṇaṃ tu nānuvartate,
ayogya Sū #707 See More
apathaṃ napuṃsakam. tatpuruṣa ityeveti. dvandva grahaṇaṃ tu nānuvartate,
ayogyatvāditi bhāvaḥ. apanthā iti. `patho vibhāṣā' iti samāsāntavikalpaḥ. idaṃ sūtraṃ
śakyamakartum. `pathaḥ saṅkhyāvyayādeḥ'iti vakṣyamāṇavārtikena gatārthatvāt.
prasaṅgādāha–.
Tattvabodhinī2: apathaṃ napuṃsakam 707, 2.4.30 apathaṃ napuṃsakam. tatpuruṣa ityeveti. dvandva g See More
apathaṃ napuṃsakam 707, 2.4.30 apathaṃ napuṃsakam. tatpuruṣa ityeveti. dvandva grahaṇaṃ tu nānuvartate, ayogyatvāditi bhāvaḥ. apanthā iti. "patho vibhāṣā" iti samāsāntavikalpaḥ. idaṃ sūtraṃ śakyamakartum. "pathaḥ saṅkhyāvyayādeḥ"iti vakṣyamāṇavārtikena gatārthatvāt. prasaṅgādāha--.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents