Kāśikāvṛttī1:
karmapravacanīyayukta iti vartate. yasamā dadhikaṃ yasya ca īśvaravacanaṃ karmap
See More
karmapravacanīyayukta iti vartate. yasamā dadhikaṃ yasya ca īśvaravacanaṃ karmapravacanīyair
yukte tatra saptamī vibhaktir bhavati. upa khāryaṃ droṇaḥ. upa niṣke kārṣāpaṇam. yasya
ca īśvaravacanam iti svasvāminordvayorapi paryāyeṇa saptamī vibhaktir bhavati. adhi
brahmadatte pañcālāḥ, adhi pañcāleṣu brahmadattaḥ iti. dvitīyāpavādo yogaḥ.
Kāśikāvṛttī2:
yasmādadhikaṃ yasya ca īśvaravacanaṃ tatra saptamī 2.3.9 karmapravacanīyayukta
See More
yasmādadhikaṃ yasya ca īśvaravacanaṃ tatra saptamī 2.3.9 karmapravacanīyayukta iti vartate. yasamā dadhikaṃ yasya ca īśvaravacanaṃ karmapravacanīyair yukte tatra saptamī vibhaktir bhavati. upa khāryaṃ droṇaḥ. upa niṣke kārṣāpaṇam. yasya ca īśvaravacanam iti svasvāminordvayorapi paryāyeṇa saptamī vibhaktir bhavati. adhi brahmadatte pañcālāḥ, adhi pañcāleṣu brahmadattaḥ iti. dvitīyāpavādo yogaḥ.
Nyāsa2:
yasmādadhikaṃ yasya ce�āravacanaṃ tatra saptamī. , 2.3.9 "upakhāryāṃ droṇaḥ
See More
yasmādadhikaṃ yasya ce�āravacanaṃ tatra saptamī. , 2.3.9 "upakhāryāṃ droṇaḥ" iti. khāryā adhiko droṇa ityarthaḥ. "upo'dhike ca" 1.4.86 ityupaśabdasya karmapravacanīyasaṃjñā. "yasya ce()āravacanam" iti. yasya ce()āravyapadeśa ityarthaḥ. ī()āravyadeśastu svāmina eva sambhavati. tatraiva saptamyā bhavitavyamiti kasyacidbhrānti syāt, atastānnirākarttumāha-- "yasya ce()āravacanam" ityādi. yasya ce()āravacanamityanena dvayorapi = svasvāminoḥ paryāyeṇa saptamī bhavatīti. katham, yāvatā "adhirī()āre" 1.4.96 ityanenādhikaśabdasya karmapravacanīyasaṃjñā vihitā, ī()ārastu svamī, sa ca svamapekṣya bhavati? svasvāmisambandhe'dhiśabdaḥ karmapravacanīyasaṃjño bhavati. tatra kadācit svāmī karmapravacanīyavibhaktayā yujyate, kadācit svamityetat pratipāditaṃ prāgeva. kathaṃ punaryasya ce()āravacanamityucyamāne svamapi karmapravacanīyavibhaktyā yujyate, na hi tasye()āravyapadeśo'sti? evaṃ tarhi anuktasamuccayārthaścakāraḥ kriyate, tena yasye()āravyapadeśo nāsti tatrāpi saptamī vijñāyata ityadoṣaḥ॥
Bālamanoramā1:
yasmādadhikam. `karmapravacanīyayukte' ityanuvartate. tadāha–atra karmapra Sū #637
See More
yasmādadhikam. `karmapravacanīyayukte' ityanuvartate. tadāha–atra karmapravacanīyeti.
śeṣaṣaṣṭha\ufffdpavādaḥ. upa parādha iti. avadhitvaṃ saptamyarthaḥ. tadāha–parārdhādadhikā
ityartha iti. yasmādadhikaṃ saṃkhyāntaraṃ na vidyate tatparārdham. tadapekṣayetyarthaḥ.
`upo'dhike ca' iti upetyasya karmapravacanīyatvasyedaṃ phalam. yasye\ufffdāravacanamityasya
yatsambandhī īsvara ucyate tata saptamītyeko'rthaḥ. iha yacchabdena svamucyate. #evaṃca
svavācakātsaptamīti labhyate. ī\ufffdāraśabdo bhāvapradhānaḥ. yasye\ufffdāratvamucyate
tataḥ saptamītyanyo'rthaḥ. yanniṣṭhamī\ufffdāratvamucyate tataḥ saptamīti yāvat.
svāmivācakātsaptamīti labhyate. tadāha–ai\ufffdārye tu svasvāmibhyāṃ paryāyeṇa
saptamīti. \r\nadhi bhuvi rāma iti. adhirī\ufffdāraparyāyaḥ. saṃbandhaḥ saptamyarthaḥ. bhuvaḥ
svāmī rāma ityarthaḥ. atra svavācakātsaptamī. adhi rāme bhūriti. atra adhiḥ
svaśabdaparyāyaḥ. sambandhaḥ saptamyarthaḥ. rāmasya svabhūtā bhūrityarthaḥ. atra
svāmivācakātsaptamī. samāsapakṣe tviti. śauṇḍādigaṇe adhiśabdasya paṭhitatvena
tenā'dhiśabdena rāme iti saptamyantasya samāse sati `supo dhātu' iti subluki
rāmādhiśabdāt `aṣaḍakṣāśitaṅgvalaṅkarmālampuruṣādhyuttarapadātkhaḥ' iti khapratyaye
`āyaneyīnīyiyaḥ' iti tasya īnādeśe rāmādhīnā bhūriti sidhyati. rāmasvāmiketyarthaḥ.
vibhaktyarthe avyayībhāve tvadhirāmaṃ bhūḥ. rāmādhikaraṇikā bhūrityarthaḥ. khapratyayastu
na, adhyuttarapadatvā'bhāvāt.
Bālamanoramā2:
yasmādadhikaṃ yasyace�āravacanaṃ tatra saptamī 637, 2.3.9 yasmādadhikam. "k
See More
yasmādadhikaṃ yasyace�āravacanaṃ tatra saptamī 637, 2.3.9 yasmādadhikam. "karmapravacanīyayukte" ityanuvartate. tadāha--atra karmapravacanīyeti. śeṣaṣaṣṭha()pavādaḥ. upa parādha iti. avadhitvaṃ saptamyarthaḥ. tadāha--parārdhādadhikā ityartha iti. yasmādadhikaṃ saṃkhyāntaraṃ na vidyate tatparārdham. tadapekṣayetyarthaḥ. "upo'dhike ca" iti upetyasya karmapravacanīyatvasyedaṃ phalam. yasye()āravacanamityasya yatsambandhī īsvara ucyate tata saptamītyeko'rthaḥ. iha yacchabdena svamucyate. #evaṃca svavācakātsaptamīti labhyate. ī()āraśabdo bhāvapradhānaḥ. yasye()āratvamucyate tataḥ saptamītyanyo'rthaḥ. yanniṣṭhamī()āratvamucyate tataḥ saptamīti yāvat. svāmivācakātsaptamīti labhyate. tadāha--ai()ārye tu svasvāmibhyāṃ paryāyeṇa saptamīti. adhi bhuvi rāma iti. adhirī()āraparyāyaḥ. saṃbandhaḥ saptamyarthaḥ. bhuvaḥ svāmī rāma ityarthaḥ. atra svavācakātsaptamī. adhi rāme bhūriti. atra adhiḥ svaśabdaparyāyaḥ. sambandhaḥ saptamyarthaḥ. rāmasya svabhūtā bhūrityarthaḥ. atra svāmivācakātsaptamī. samāsapakṣe tviti. śauṇḍādigaṇe adhiśabdasya paṭhitatvena tenā'dhiśabdena rāme iti saptamyantasya samāse sati "supo dhātu" iti subluki rāmādhiśabdāt "aṣaḍakṣāśitaṅgvalaṅkarmālampuruṣādhyuttarapadātkhaḥ" iti khapratyaye "āyaneyīnīyiyaḥ" iti tasya īnādeśe rāmādhīnā bhūriti sidhyati. rāmasvāmiketyarthaḥ. vibhaktyarthe avyayībhāve tvadhirāmaṃ bhūḥ. rāmādhikaraṇikā bhūrityarthaḥ. khapratyayastu na, adhyuttarapadatvā'bhāvāt.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents