Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी yasmādadhikaṃ yasya ceśvaravacanaṃ tatra saptamī
Individual Word Components: yasmāt adhikam yasya īśvaravacanam tatra saptamī
Sūtra with anuvṛtti words: yasmāt adhikam yasya īśvaravacanam tatra saptamī anabhihite (2.3.1), karmapravacanīyayukte (2.3.8)
Type of Rule: vidhi
Preceding adhikāra rule:2.3.1 (1anabhihite)

Description:

Where a word is governed by a karmapravachanûya in the sense of 'more than' (1.4.87) or 'lord of" (I.97) there the 7th case-affix (locative) is employed. Source: Aṣṭādhyāyī 2.0

The seventh sUP triplet (saptamī) is introduced [after a nominal stem when it co-occurs with a karmapravacanīya 8] if it denotes something relative to which (yásmāt) there is an excess (ádhikam) or about which (yásya) rulership (īśvara-vácanam) is stated. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 2.3.1, 2.3.8

Mahābhāṣya: With kind permission: Dr. George Cardona

1/55:katham idam vijñāyate |
2/55:yasya ca aiśvaryam īśvaratā īśvarabhāvaḥ tasmāt karmapravacanīyayuktāt iti |
3/55:āhosvit yasya svasya īśvaraḥ tasmāt karmapravacanīyayuktāt iti |
4/55:kaḥ ca atra viśeṣaḥ |
5/55:yasya ca īśvaravacanam iti kartṛnirdeśaḥ cet avacanāt siddham |*
See More


Kielhorn/Abhyankar (I,447.7-448.11) Rohatak (II,779-782)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: karmapravacanīyayukta iti vartate. yasamā dadhikaṃ yasya ca īśvaravacanakarmap   See More

Kāśikāvṛttī2: yasmādadhikaṃ yasya ca īśvaravacanaṃ tatra saptamī 2.3.9 karmapravacayayukta    See More

Nyāsa2: yasmādadhikaṃ yasya ce�āravacanaṃ tatra saptamī. , 2.3.9 "upakhārdroṇaḥ   See More

Bālamanoramā1: yasmādadhikam. `karmapravacanīyayukte' ityanuvartate. tadāha–atra karmapra Sū #637   See More

Bālamanoramā2: yasmādadhikaṃ yasyace�āravacanaṃ tatra saptamī 637, 2.3.9 yasmādadhikam. "k   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions