Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: तुल्यार्थैरतुलोपमाभ्यां तृतीयाऽन्यतरस्याम्‌ tulyārthairatulopamābhyāṃ tṛtīyā'nyatarasyām‌
Individual Word Components: tulyārthe atulopamābhyām tṛtīyā anyatarasyām
Sūtra with anuvṛtti words: tulyārthe atulopamābhyām tṛtīyā anyatarasyām anabhihite (2.3.1), ṣaṣṭhī (2.3.50)
Type of Rule: vidhi
Preceding adhikāra rule:2.3.1 (1anabhihite)

Description:

The third or the sixth case-affix may optionally be employed, when the word is joined with another word meaning 'like to, or resemblance'; excepting ((tulā)) and ((upamā)). Source: Aṣṭādhyāyī 2.0

The third sUP triplet (tr̥tīyā) is optionally (anyatarásyām) introduced [as an alternate to the sixth 50] when cc-occurring with synonyms of túlya- `similar, comparable', except the nominal stems tulā and upamā `comparison'. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 2.3.1, 2.3.50


Commentaries:

Kāśikāvṛttī1: tulyārthaiḥ śabdair yoge tṛtīyā vibhaktir bhavatyanyatarasyām, pakṣe ṣaṣthī ca,    See More

Kāśikāvṛttī2: tulyārthairatulāupamābhyāṃ tṛtīyā 'nyatarasyām 2.3.72 tulyārthaiḥ śabdair yoge    See More

Nyāsa2: tulyārthairatulopamābhmāṃ tṛtīyā'nyatarasyām. , 2.3.72 tulyārthaiḥ sadṛśārthairi   See More

Bālamanoramā1: athopapadavibhaktayaḥ. tulyārthaiḥ. śeṣaṣaṣṭha\ufffdāṃ nityaṃ prāptāyāṃ tṛtīyāv Sū #622   See More

Bālamanoramā2: tulyārthairatulopamābhyāṃ tṛtīyā'nyatarasyām 622, 2.3.72 athopapadavibhaktayaḥ.    See More

Tattvabodhinī1: tulya iti. tulayā saṃmitastulyaḥ. `nauvayodharma–'ityādinā yat. tu upa Sū #554   See More

Tattvabodhinī2: tulyārthairatulopamābhyāṃ tṛtīyā'nyatarasyām 554, 2.3.72 tulya iti. tula saṃmi   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions