Kāśikāvṛttī1: tulyārthaiḥ śabdair yoge tṛtīyā vibhaktir bhavatyanyatarasyām, pakṣe ṣaṣthī ca,
See More
tulyārthaiḥ śabdair yoge tṛtīyā vibhaktir bhavatyanyatarasyām, pakṣe ṣaṣthī ca,
tulāupamāśabdau varjayitvā. śeṣe viṣaye tṛtīyāvidhānāt tayā mukte ṣaṣthyeva bhavati.
tulyo devadattena, tulyo devadattasya. sadṛśo deevadattena, sadṛśo devadattasya.
atulopamābhyām iti kim? tulā devadattasya na asti. upamā kṛṣṇasya na vidyate. vā
iti vartamāne 'nyatarasyāṃ grahanam uttarasūtre tasya cakārena anukarṣaṇārtham. itarathā
hi tṛtīyā 'nukṛṣyeta.
Kāśikāvṛttī2: tulyārthairatulāupamābhyāṃ tṛtīyā 'nyatarasyām 2.3.72 tulyārthaiḥ śabdair yoge See More
tulyārthairatulāupamābhyāṃ tṛtīyā 'nyatarasyām 2.3.72 tulyārthaiḥ śabdair yoge tṛtīyā vibhaktir bhavatyanyatarasyām, pakṣe ṣaṣthī ca, tulāupamāśabdau varjayitvā. śeṣe viṣaye tṛtīyāvidhānāt tayā mukte ṣaṣthyeva bhavati. tulyo devadattena, tulyo devadattasya. sadṛśo deevadattena, sadṛśo devadattasya. atulopamābhyām iti kim? tulā devadattasya na asti. upamā kṛṣṇasya na vidyate. vā iti vartamāne 'nyatarasyāṃ grahanam uttarasūtre tasya cakārena anukarṣaṇārtham. itarathā hi tṛtīyā 'nukṛṣyeta.
Nyāsa2: tulyārthairatulopamābhmāṃ tṛtīyā'nyatarasyām. , 2.3.72 tulyārthaiḥ sadṛśārthairi See More
tulyārthairatulopamābhmāṃ tṛtīyā'nyatarasyām. , 2.3.72 tulyārthaiḥ sadṛśārthairityarthaḥ. arthagrahaṇaṃ padāntaranirapekṣayā ye tulyārthatāmāhustatparigrahārtham. tena padāntarasānnidhyena dyotakā ivādayo nivartitā bhavanti-- gauriva gavaya iti, yathā gaustathā gavaya iti. svarūpanivṛttyarthatvarthagrahaṇaṃ na bhavati; bahuvacananirdeśādeva svarūpavidhernirastatvāt. ihāpi pitustulyaḥ prajñayeti prajñāśabdāt ṣaṣṭhī na bhavati hetutvana karaṇatvena vā prajñāyā vivakṣitatvāt "itarathā hi tṛkatīyānukṛṣyeta" iti. tasyā anantarasūtre śrutatvāt. anyatarasyāṃgrahaṇasya tvetadeva prayojanamiti. tadeva cakāreṇānukṛṣyata iti॥
"tṛtīyānirdeśādevārthagrahaṇe siddhe'rthagrahaṇādarthaśabdaḥ pṛthageva nimittaṃ vijñāyate. kathaṃ punastṛtīyāgrahaṇādarthagrahaṇaṃ sidhyati? aparisamāptatvādasya yoga ityadhyāhyiyate. sa cārthaireva sambhavati, na śabdairiti sāmathryādarthagrahaṇaṃ sidhyati॥
iti śrībodhisattvadeśīyācāryajinedandrabuddhipādaviracitāyāṃ
kāśikāvivaraṇapañjikāyāṃ
dvitīyādhyāyasya
tṛtīyaḥ pādaḥ
-----------------
atha dvitīyādhyāyasya
caturthaḥ pādaḥ
Bālamanoramā1: athopapadavibhaktayaḥ. tulyārthaiḥ. śeṣaṣaṣṭha\ufffdāṃ nityaṃ prāptāyāṃ
tṛtīyāv Sū #622 See More
athopapadavibhaktayaḥ. tulyārthaiḥ. śeṣaṣaṣṭha\ufffdāṃ nityaṃ prāptāyāṃ
tṛtīyāvikalpoyam. tulyairiti bahuvacanādeva paryāyagrahaṇe siddhe'rthagrahaṇaṃ
padāntaranirapekṣaścettulyārthasteṣāṃ grahaṇārtham. tena `gauriva gavaya' ityādau
netyāhuḥ. atulopamābhyāmiti paryudāsādanavyayayoga evedamityanye.
Bālamanoramā2: tulyārthairatulopamābhyāṃ tṛtīyā'nyatarasyām 622, 2.3.72 athopapadavibhaktayaḥ. See More
tulyārthairatulopamābhyāṃ tṛtīyā'nyatarasyām 622, 2.3.72 athopapadavibhaktayaḥ. tulyārthaiḥ. śeṣaṣaṣṭha()āṃ nityaṃ prāptāyāṃ tṛtīyāvikalpoyam. tulyairiti bahuvacanādeva paryāyagrahaṇe siddhe'rthagrahaṇaṃ padāntaranirapekṣaścettulyārthasteṣāṃ grahaṇārtham. tena "gauriva gavaya" ityādau netyāhuḥ. atulopamābhyāmiti paryudāsādanavyayayoga evedamityanye.
Tattvabodhinī1: tulya iti. tulayā saṃmitastulyaḥ. `nauvayodharma–'ityādinā yat. tulā upamā Sū #554 See More
tulya iti. tulayā saṃmitastulyaḥ. `nauvayodharma–'ityādinā yat. tulā upamā veti.
tolanaṃ tulā. asminneva sūtre ṇilugaṅornipātanātsādhuriti mādhavaḥ. upamitirupamā.
`ātaścopasarge'ityaṅ.
Tattvabodhinī2: tulyārthairatulopamābhyāṃ tṛtīyā'nyatarasyām 554, 2.3.72 tulya iti. tulayā saṃmi See More
tulyārthairatulopamābhyāṃ tṛtīyā'nyatarasyām 554, 2.3.72 tulya iti. tulayā saṃmitastulyaḥ. "nauvayodharma--"ityādinā yat. tulā upamā veti. tolanaṃ tulā. asminneva sūtre ṇilugaṅornipātanātsādhuriti mādhavaḥ. upamitirupamā. "ātaścopasarge"ityaṅ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents