Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: चतुर्थ्यर्थे बहुलं छन्दसि caturthyarthe bahulaṃ chandasi
Individual Word Components: caturthyarthe bahulam chandasi
Sūtra with anuvṛtti words: caturthyarthe bahulam chandasi anabhihite (2.3.1), ṣaṣṭhī (2.3.50), śeṣe (2.3.50)
Type of Rule: vidhi
Preceding adhikāra rule:2.3.1 (1anabhihite)

Description:

In the chhandas the sixth case-affix is employed diversely with the force of the fourth case-affix. Source: Aṣṭādhyāyī 2.0

ln the domain of Chándas [the sixth sUP triplet 50] is introduced diversely (bahulám) in the sense of the fourth sUP triplet (caturthy=arthé). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 2.3.1, 2.3.50

Mahābhāṣya: With kind permission: Dr. George Cardona

1/12:ṣaṣṭhyarthe caturthīvacanam |*
2/12:ṣaṣṭhyarthe caturthī vaktavyā |
3/12:yā kharveṇa pibati tasyai kharvaḥ tisraḥ rātrīḥ |
4/12:tasyāḥ iti prāpte |
5/12:yaḥ tataḥ jāyate saḥ bhiśastaḥ yām araṇye tasyai stenaḥ yām parācīm tasyai hrītamukhī apagagalbhaḥ yā snāti tasyai apsu mārukaḥ yā abhyaṅkte tasyai duścarmā yā pralikhate tasyai khalatiḥ apamārī yā āṅkte tasyai kāṇaḥ yā dataḥ dhāvate tasyai śyāvadan yā nakhani nikṛntate tasyai kunakhṝ yā kṛṇatti tasyai klībaḥ yā rajjum sṛjati tasyai udbandhukaḥ yā parṇena pibati tasyai unmādukaḥ jāyate |
See More


Kielhorn/Abhyankar (I,466.10-17) Rohatak (II,830)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: chandasi viṣaye caturthyarthe ṣaṣthī vibhaktir bhavati bahulam. puruṣamṛgaścandr   See More

Kāśikāvṛttī2: caturthyarthe bahulaṃ chandasi 2.3.62 chandasi viṣaye caturthyarthe ṣaṣthī vibh   See More

Nyāsa2: catuthryarthe bahulaṃ chandasi. , 2.3.62 "bahulagrahaṇaṃ kim"; iti. vib   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions