Grammatical Sūtra: चतुर्थ्यर्थे बहुलं छन्दसि caturthyarthe bahulaṃ chandasi 
Individual Word Components: caturthyarthe bahulam chandasi
Sūtra with anuvṛtti words: caturthyarthe bahulam chandasi anabhihite (2.3.1), ṣaṣṭhī (2.3.50), śeṣe (2.3.50)
Type of Rule: vidhi
Preceding adhikāra rule:2.3.1 (1anabhihite)
Description:
In the chhandas the sixth case-affix is employed diversely with the force of the fourth case-affix. Source: Aṣṭādhyāyī 2.0
ln the domain of Chándas [the sixth sUP triplet 50] is introduced diversely (bahulám) in the sense of the fourth sUP triplet (caturthy=arthé). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.
|
Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini |
Anuvṛtti: 2.3.1, 2.3.50 |
Mahābhāṣya: With kind permission: Dr. George Cardona
1/12:ṣaṣṭhyarthe caturthīvacanam |*
2/12:ṣaṣṭhyarthe caturthī vaktavyā |
3/12:yā kharveṇa pibati tasyai kharvaḥ tisraḥ rātrīḥ |
4/12:tasyāḥ iti prāpte |
5/12:yaḥ tataḥ jāyate saḥ bhiśastaḥ yām araṇye tasyai stenaḥ yām parācīm tasyai hrītamukhī apagagalbhaḥ yā snāti tasyai apsu mārukaḥ yā abhyaṅkte tasyai duścarmā yā pralikhate tasyai khalatiḥ apamārī yā āṅkte tasyai kāṇaḥ yā dataḥ dhāvate tasyai śyāvadan yā nakhani nikṛntate tasyai kunakhṝ yā kṛṇatti tasyai klībaḥ yā rajjum sṛjati tasyai udbandhukaḥ yā parṇena pibati tasyai unmādukaḥ jāyate |
See More
1/12:ṣaṣṭhyarthe caturthīvacanam |*
2/12:ṣaṣṭhyarthe caturthī vaktavyā |
3/12:yā kharveṇa pibati tasyai kharvaḥ tisraḥ rātrīḥ |
4/12:tasyāḥ iti prāpte |
5/12:yaḥ tataḥ jāyate saḥ bhiśastaḥ yām araṇye tasyai stenaḥ yām parācīm tasyai hrītamukhī apagagalbhaḥ yā snāti tasyai apsu mārukaḥ yā abhyaṅkte tasyai duścarmā yā pralikhate tasyai khalatiḥ apamārī yā āṅkte tasyai kāṇaḥ yā dataḥ dhāvate tasyai śyāvadan yā nakhani nikṛntate tasyai kunakhṝ yā kṛṇatti tasyai klībaḥ yā rajjum sṛjati tasyai udbandhukaḥ yā parṇena pibati tasyai unmādukaḥ jāyate |
6/12:ahalyāyai jāraḥ |
7/12:manāyyai tantuḥ |
8/12:tat tarhi vaktavyam |
9/12:na vaktavyam |
10/12:yogavibhāgāt siddham |
11/12:caturthī |
12/12:tataḥ arthe bahulam chandasi iti |
Kielhorn/Abhyankar (I,466.10-17) Rohatak (II,830)*Kātyāyana's Vārttikas