Kāśikāvṛttī1:
vyavahṛ paṇa ityetayoḥ samarthayoḥ samānārthayoḥ karmaṇi kārake ṣaṣṭhī vibhaktir
See More
vyavahṛ paṇa ityetayoḥ samarthayoḥ samānārthayoḥ karmaṇi kārake ṣaṣṭhī vibhaktir bhavati.
dyūte krayavikrayavyavahāre ca samānārthatvamanayoḥ. śatasya vyavaharati. sahasrasya
vyavaharati. śatasya paṇate. sahasrasya paṇate. āyapratyayaḥ kasmān na bhavati? stutyarthasya
panaterāyapratyaya iṣyate. samarthayoḥ iti kim? śalākāṃ vyavaharati. vikṣipati ityarthaḥ
vrāhamaṇān paṇāyate. stauti ityarthaḥ. śeṣe ityeva, śataṃ paṇate.
Kāśikāvṛttī2:
vyavahṛpaṇoḥ samarthayoḥ 2.3.57 vyavahṛ paṇa ityetayoḥ samarthayoḥ samānārthayo
See More
vyavahṛpaṇoḥ samarthayoḥ 2.3.57 vyavahṛ paṇa ityetayoḥ samarthayoḥ samānārthayoḥ karmaṇi kārake ṣaṣṭhī vibhaktir bhavati. dyūte krayavikrayavyavahāre ca samānārthatvamanayoḥ. śatasya vyavaharati. sahasrasya vyavaharati. śatasya paṇate. sahasrasya paṇate. āyapratyayaḥ kasmān na bhavati? stutyarthasya panaterāyapratyaya iṣyate. samarthayoḥ iti kim? śalākāṃ vyavaharati. vikṣipati ityarthaḥ vrāhamaṇān paṇāyate. stauti ityarthaḥ. śeṣe ityeva, śataṃ paṇate.
Nyāsa2:
vyavahmapaṇoḥ samarthayoḥ. , 2.3.57 "śatasya vyavaharati" iti. śataṃ k
See More
vyavahmapaṇoḥ samarthayoḥ. , 2.3.57 "śatasya vyavaharati" iti. śataṃ krayavikrayeṇa viniyuṅkte, dīvyatīti vetyarthaḥ. "śatasya paṇate" ityatrāpi sa evārthaḥ. anudāttetvādātmanepadam,. "āyapratyayaḥ kasmānna bhavati" iti. "gakapūdhūpa"3.1.28 ityādinā prāpnotīti bhāvaḥ. "stutyarthasya" ityādi. yadyapi "paṇa vyavahāre stutau ca"(dhā.pā.439) iti stutivyavahārayoḥ paṇiḥ paṭha()te; tathāpi stutyarthasyaiva paṇaterāyapratyaya iṣyate, na vyavahārārthasya. tatra vṛttikāraḥ svayameva yukiṃ()ta vakṣyati. stutyarthyena paṇinā sāhacaryāt tadartha eva paṇirāyamutpādayati,na vyavahārārtha iti. "śalākāṃ vyavaharati" iti. parigaṇayatītyarthaḥ. atra vyavahārārthe vatrtata ityasamānārthatvam. "brāāhṛṇān paṇayati" iti. stautītyarthaḥ. paṇayītyasyārthe vyavaharatervṛttirnāstītyasamānārthatā.o.
Bālamanoramā1:
samarthayoḥ kimiti. vyavahārārthakayoriti kimarthamityarthaḥ. śalākāvyavahāra i Sū #610
See More
samarthayoḥ kimiti. vyavahārārthakayoriti kimarthamityarthaḥ. śalākāvyavahāra iti.
pratyudāharaṇe vyavaharaterna vyavahārārthakatvamityāha–gaṇanetyartha iti.
vastutaḥkarmībhūtaśalākāsaṃbandhigaṇaneti phalitam. atra ṣaṣṭhyāḥ punarvidhyabhāvādastyeva
samāsa iti bhāvaḥ. brāāhṛṇapaṇanamiti. paṇateḥ pratyudāharaṇam. atra paṇirna vyavāhārārtha
ityāha–stutirityartha iti. vastutaḥkarmībhūtabrāāhṛṇasambandhinī stutirityarthaḥ.
atrāpi astyeva samāsa iti bhāvaḥ.
Bālamanoramā2:
vyavahmapaṇoḥ samarthayoḥ 610, 2.3.57 samarthayoḥ kimiti. vyavahārārthakayoriti
See More
vyavahmapaṇoḥ samarthayoḥ 610, 2.3.57 samarthayoḥ kimiti. vyavahārārthakayoriti kimarthamityarthaḥ. śalākāvyavahāra iti. pratyudāharaṇe vyavaharaterna vyavahārārthakatvamityāha--gaṇanetyartha iti. vastutaḥkarmībhūtaśalākāsaṃbandhigaṇaneti phalitam. atra ṣaṣṭhyāḥ punarvidhyabhāvādastyeva samāsa iti bhāvaḥ. brāāhṛṇapaṇanamiti. paṇateḥ pratyudāharaṇam. atra paṇirna vyavāhārārtha ityāha--stutirityartha iti. vastutaḥkarmībhūtabrāāhṛṇasambandhinī stutirityarthaḥ. atrāpi astyeva samāsa iti bhāvaḥ.
Tattvabodhinī1:
paṇanamiti. `stutāveva' iti vakṣyamāṇatvādāyasyā'bhāvaḥ. brāāhṛṇapaṇanamit Sū #546
See More
paṇanamiti. `stutāveva' iti vakṣyamāṇatvādāyasyā'bhāvaḥ. brāāhṛṇapaṇanamiti. `āyādaya
ādrdhadhātuke vā' ityāyasya vikalpaḥ.
Tattvabodhinī2:
vyavahmapaṇoḥ samarthayoḥ 546, 2.3.57 paṇanamiti. "stutāveva" iti vakṣ
See More
vyavahmapaṇoḥ samarthayoḥ 546, 2.3.57 paṇanamiti. "stutāveva" iti vakṣyamāṇatvādāyasyā'bhāvaḥ. brāāhṛṇapaṇanamiti. "āyādaya ādrdhadhātuke vā" ityāyasya vikalpaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents