Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: षष्ठी चानादरे ṣaṣṭhī cānādare
Individual Word Components: ṣaṣṭhī ca anādare
Sūtra with anuvṛtti words: ṣaṣṭhī ca anādare anabhihite (2.3.1), saptamī (2.3.36), yasya (2.3.37), ca (2.3.37), bhāvena (2.3.37), bhāvalakṣaṇam (2.3.37)
Type of Rule: vidhi
Preceding adhikāra rule:2.3.1 (1anabhihite)

Description:

The sixth case-affix is employed (as well as the seventh), when disregard is to be shown, after that by whose action the time of another action is indicated. Source: Aṣṭādhyāyī 2.0

The sixth sUP triplet (ṣaṣṭhī) and (ca) [the seventh 37] are introduced (after a nominal stem) [denoting an action which serves to characterize another action 37] to denote the sense of `not-withstanding, in spite of' (án-ādare). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 2.3.1, 2.3.36, 2.3.37


Commentaries:

Kāśikāvṛttī1: pūrveṇa saptamyāṃ prāptāyāṃ ṣaṣṭhī vidhīyate, cakārāt sā 'pi bhavati. anādarādhi   See More

Kāśikāvṛttī2: ṣaṣṭhī ca anādare 2.3.38 pūrveṇa saptamyāṃ prāptāyāṃ ṣaṣṭhī vidhīyate, cat    See More

Nyāsa2: ṣaṣṭhī cānādare. , 2.3.38 anādaraḥ tiraskāraḥ, paribhava ityarthaḥ. "rudata   See More

Bālamanoramā1: ṣaṣṭhī cānādare. cātasaptamītyanukṛṣyate. anādare iti viṣayasaptamī. yasya ceti Sū #627   See More

Bālamanoramā2: ṣaṣṭhī cā'nādare 627, 2.3.38 ṣaṣṭhī cānādare. cātasaptamītyanukṛṣyate. adare i   See More

Tattvabodhinī1: ṣaṣṭhī cānādare. anādara iti. `yasya ca bhāvena' ityanena saptamī. adare Sū #558   See More

Tattvabodhinī2: ṣaṣṭhī cā'nādare 558, 2.3.38 ṣaṣṭhī cānādare. anādara iti. "yasya ca bhāven   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions