Kāśikāvṛttī1:
pūrveṇa saptamyāṃ prāptāyāṃ ṣaṣṭhī vidhīyate, cakārāt sā 'pi bhavati. anādarādhi
See More
pūrveṇa saptamyāṃ prāptāyāṃ ṣaṣṭhī vidhīyate, cakārāt sā 'pi bhavati. anādarādhike
bhāvalakṣane bhāvavataḥ ṣaṣṭhīsaptamyau vibhaktī bhavataḥ. rudataḥ prāvrājīt, rudati
prāvrājīt krośataḥ prāvrājīt, krośati prāvrājīt. krośantamanādṛtya
pravrajitaḥ ityarthaḥ.
Kāśikāvṛttī2:
ṣaṣṭhī ca anādare 2.3.38 pūrveṇa saptamyāṃ prāptāyāṃ ṣaṣṭhī vidhīyate, cakārāt
See More
ṣaṣṭhī ca anādare 2.3.38 pūrveṇa saptamyāṃ prāptāyāṃ ṣaṣṭhī vidhīyate, cakārāt sā 'pi bhavati. anādarādhike bhāvalakṣane bhāvavataḥ ṣaṣṭhīsaptamyau vibhaktī bhavataḥ. rudataḥ prāvrājīt, rudati prāvrājīt krośataḥ prāvrājīt, krośati prāvrājīt. krośantamanādṛtya pravrajitaḥ ityarthaḥ.
Nyāsa2:
ṣaṣṭhī cānādare. , 2.3.38 anādaraḥ tiraskāraḥ, paribhava ityarthaḥ. "rudata
See More
ṣaṣṭhī cānādare. , 2.3.38 anādaraḥ tiraskāraḥ, paribhava ityarthaḥ. "rudataḥ" iti. "rudir aśruvimocane" (dhā.pā.1067) śatṛpratyayaḥ॥
Bālamanoramā1:
ṣaṣṭhī cānādare. cātasaptamītyanukṛṣyate. anādare iti viṣayasaptamī. yasya ceti Sū #627
See More
ṣaṣṭhī cānādare. cātasaptamītyanukṛṣyate. anādare iti viṣayasaptamī. yasya ceti
pūrvasūtramanuvartate. anādare gamyamāne sati yasya kriyayā kriyāntaraṃ lakṣyate tataḥ
ṣaṣṭhī saptamī cetyarthaḥ. phalitamāha–anādarādhikye iti. anādaro'dhiko yasmāditi
vigrahaḥ. rudati rudata iti. `kadā saṃnyastavā'niti praśne uttaramidam. atra
lakṣakatvaṃ ṣaṣṭhīsaptamyorarthaḥ. anādaraviśiṣṭaṃ pravrajanaṃ dhātvarthaḥ. ṣaṣṭhīsaptamyau
tātparyagrāhike. anādaraśca lakṣakakriyāśrayaputrādiviṣayaḥ.
vartamānarodanakriyāviśiṣṭaputrādijñāpyamanādaraviśiṣṭaṃ pravrajanamityarthaḥ.
Bālamanoramā2:
ṣaṣṭhī cā'nādare 627, 2.3.38 ṣaṣṭhī cānādare. cātasaptamītyanukṛṣyate. anādare i
See More
ṣaṣṭhī cā'nādare 627, 2.3.38 ṣaṣṭhī cānādare. cātasaptamītyanukṛṣyate. anādare iti viṣayasaptamī. yasya ceti pūrvasūtramanuvartate. anādare gamyamāne sati yasya kriyayā kriyāntaraṃ lakṣyate tataḥ ṣaṣṭhī saptamī cetyarthaḥ. phalitamāha--anādarādhikye iti. anādaro'dhiko yasmāditi vigrahaḥ. rudati rudata iti. "kadā saṃnyastavā"niti praśne uttaramidam. atra lakṣakatvaṃ ṣaṣṭhīsaptamyorarthaḥ. anādaraviśiṣṭaṃ pravrajanaṃ dhātvarthaḥ. ṣaṣṭhīsaptamyau tātparyagrāhike. anādaraśca lakṣakakriyāśrayaputrādiviṣayaḥ. vartamānarodanakriyāviśiṣṭaputrādijñāpyamanādaraviśiṣṭaṃ pravrajanamityarthaḥ.
Tattvabodhinī1:
ṣaṣṭhī cānādare. anādara iti. `yasya ca bhāvena' ityanena saptamī. anādare Sū #558
See More
ṣaṣṭhī cānādare. anādara iti. `yasya ca bhāvena' ityanena saptamī. anādare sati yo bhāvaṃ
lakṣayatīti. tadetphalitamāha anādarādhikya iti. kevalabhāvalakṣaṇe saptamyeva, anādarādhikye
tu ṣaṣṭhīsaptamyāviti niṣkarṣaḥ.
Tattvabodhinī2:
ṣaṣṭhī cā'nādare 558, 2.3.38 ṣaṣṭhī cānādare. anādara iti. "yasya ca bhāven
See More
ṣaṣṭhī cā'nādare 558, 2.3.38 ṣaṣṭhī cānādare. anādara iti. "yasya ca bhāvena" ityanena saptamī. anādare sati yo bhāvaṃ lakṣayatīti. tadetphalitamāha anādarādhikya iti. kevalabhāvalakṣaṇe saptamyeva, anādarādhikye tu ṣaṣṭhīsaptamyāviti niṣkarṣaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents