Kāśikāvṛttī1:
saptamī iti vartate. bhāvaḥ kriyā. yasya ca bhāvena yasya ca kriyayā kriyāntaraṃ
See More
saptamī iti vartate. bhāvaḥ kriyā. yasya ca bhāvena yasya ca kriyayā kriyāntaraṃ
lakṣyate, tato bhāvavataḥ saptamī vibhaktir bhavati. prasiddhā ca kiyā kriyāntaraṃ
lakṣayati. goṣu duhyamānāsu gataḥ, dugdhāsvāgataḥ. agniṣu hūyamāneṣu gataḥ,
huteṣvāgataḥ. bhāvena iti kim? yo jaṭābhiḥ sa bhuṅkte. punar bhāvagrahaṇaṃ kim? yo
bhuṅkte sa devadattaḥ.
Kāśikāvṛttī2:
yasya ca bhāvena bhāvalakṣaṇam 2.3.37 saptamī iti vartate. bhāvaḥ kriyā. yasya
See More
yasya ca bhāvena bhāvalakṣaṇam 2.3.37 saptamī iti vartate. bhāvaḥ kriyā. yasya ca bhāvena yasya ca kriyayā kriyāntaraṃ lakṣyate, tato bhāvavataḥ saptamī vibhaktir bhavati. prasiddhā ca kiyā kriyāntaraṃ lakṣayati. goṣu duhyamānāsu gataḥ, dugdhāsvāgataḥ. agniṣu hūyamāneṣu gataḥ, huteṣvāgataḥ. bhāvena iti kim? yo jaṭābhiḥ sa bhuṅkte. punar bhāvagrahaṇaṃ kim? yo bhuṅkte sa devadattaḥ.
Nyāsa2:
yasya ca bhāvena bhāvalakṣaṇam. , 2.3.37 kīdṛśī punaḥ kriyā kriyāntaraṃ lakṣayat
See More
yasya ca bhāvena bhāvalakṣaṇam. , 2.3.37 kīdṛśī punaḥ kriyā kriyāntaraṃ lakṣayatītya ta āha-- "prasiddhā ca" ityādi. cakāro'vadhāraṇārthaḥ, prasiddhaivetyarthaḥ. na hi svayamaprasiddhaṃ parasya lakṣaṇamupapadyate. atha kathaṃ phalāyāmāneṣvāmreṣu gataḥ, paktevaṣvāgata ityatra saptamī, na hīha bhāvaḥ śrūyate? yadyapi na śrūyate? tathā'pi gamyate. phalāyamāneṣu jāteṣvityarthaḥ॥
Bālamanoramā1:
yasya ca. bhāvaśabdau kriyāparyāyāvityabhipretya vyācaṣṭe–yasya kriyayeti.
kriy Sū #626
See More
yasya ca. bhāvaśabdau kriyāparyāyāvityabhipretya vyācaṣṭe–yasya kriyayeti.
kriyā ca katrrāśrayā karmāśrayā ca. tatra karmāśrayāmudāharati–goṣviti. devadattaḥ
kadā gata iti praśne uttaramidam. atra lakṣakatva saṃbandhe saptamī.
śeṣaṣaṣṭha\ufffdpavādaḥ. vartamānadohanaviśiṣṭābhirgobhijrñāpyagamanavānityarthaḥ. atra
dohanakriyāyāḥ sākṣāllakṣakatā. gavāṃ tu tadāśrayatayā. tataśca godohanadaśāyāṃ gata
ityuttaraṃ paryavasyati. `dugdhāsu gata' ityatra tu
atītadohanaviśiṣṭābhirgobhijrñāpyamānagamanavānityarthaḥ. godohottarakāle gata iti
phalitam. kartṛgatakriyāyāstu brāāhṛṇeṣvadhīyāneṣu hagata ityudāhāryam. atra
yadavaśyaṃ punaḥ punarlakṣyajñāpakaṃ tadeva na lakṣaṇam. kiṃtu sakṛjjñāpakamapi. yathā-yaṃ
kamaṇlupāṇiṃ bhavānadrīkṣītsa chātra iti. yadyapi sakṛdasau kamaṇḍalupāṇirdṛṣṭastathāpi
tasya kamaṇḍalurlakṣaṇaṃ bhavatyeveti prakṛtasūtre bhāṣye spaṣṭam. `udite āditye
juhotī'tyatra tu sāmīpikamadhikaraṇatvaṃ saptamyarthaḥ. uditādityasamīpakāla ityarthaḥ.
ādityodayottarasamīpakāla iti paryavasanno'rthaḥ. `uparāge ruāāyāt' ityatra tu
uparāgapadena uparāgāśrayakālo lakṣyata ityadhikaraṇasaptamyevetyanyatra vistaraḥ.
Bālamanoramā2:
yasya ca bhāvena bhāvalakṣaṇam 626, 2.3.37 yasya ca. bhāvaśabdau kriyāparyāyāvit
See More
yasya ca bhāvena bhāvalakṣaṇam 626, 2.3.37 yasya ca. bhāvaśabdau kriyāparyāyāvityabhipretya vyācaṣṭe--yasya kriyayeti. kriyā ca katrrāśrayā karmāśrayā ca. tatra karmāśrayāmudāharati--goṣviti. devadattaḥ kadā gata iti praśne uttaramidam. atra lakṣakatva saṃbandhe saptamī. śeṣaṣaṣṭha()pavādaḥ. vartamānadohanaviśiṣṭābhirgobhijrñāpyagamanavānityarthaḥ. atra dohanakriyāyāḥ sākṣāllakṣakatā. gavāṃ tu tadāśrayatayā. tataśca godohanadaśāyāṃ gata ityuttaraṃ paryavasyati. "dugdhāsu gata" ityatra tu atītadohanaviśiṣṭābhirgobhijrñāpyamānagamanavānityarthaḥ. godohottarakāle gata iti phalitam. kartṛgatakriyāyāstu brāāhṛṇeṣvadhīyāneṣu hagata ityudāhāryam. atra yadavaśyaṃ punaḥ punarlakṣyajñāpakaṃ tadeva na lakṣaṇam. kiṃtu sakṛjjñāpakamapi. yathā-yaṃ kamaṇlupāṇiṃ bhavānadrīkṣītsa chātra iti. yadyapi sakṛdasau kamaṇḍalupāṇirdṛṣṭastathāpi tasya kamaṇḍalurlakṣaṇaṃ bhavatyeveti prakṛtasūtre bhāṣye spaṣṭam. "udite āditye juhotī"tyatra tu sāmīpikamadhikaraṇatvaṃ saptamyarthaḥ. uditādityasamīpakāla ityarthaḥ. ādityodayottarasamīpakāla iti paryavasanno'rthaḥ. "uparāge ruāāyāt" ityatra tu uparāgapadena uparāgāśrayakālo lakṣyata ityadhikaraṇasaptamyevetyanyatra vistaraḥ.
Tattvabodhinī1:
yasya ca. nijrñātakālā hi kriyā anijrñātakālāyāḥ kriyāyāḥ
kālaparicchedakatvāll Sū #557
See More
yasya ca. nijrñātakālā hi kriyā anijrñātakālāyāḥ kriyāyāḥ
kālaparicchedakatvāllakṣaṇaṃ, tatra prasiddhakriyāśrayayoḥ
kartṛkarmaṇorvācakādbrāāhṛṇādiśabdāllakṣyalakṣaṇabhāvasambandhe ṣaṣṭha\ufffdāṃ
prāptāṃyāmiyaṃ saptamī. lakṣaṇakatvamiha kriyāyāḥ sākṣāt, āśrayasya tu
brāāhṛṇādeḥ kriyādvāreṇeti bodhyam. `brāāhṛṇeṣvadhīyāneṣu gata' iti
kartṛryudāharaṇam. karmaṇyāha–goṣviti.\r\narhāṇāṃ kartṛtve'narhāṇāmakartṛtve
tadvaivarītye ca. arhāṇāmityādi. yasyāṃ kriyāyāṃ ye ucitāste arhāḥ. teṣāṃ
kartṛtve vivakṣite sati tatra saptamī vācyā. tathā yasyāṃ kriyāyāṃ yeṣāṃ
kartṛtvamanucitaṃ teṣāmakartṛtve vivakṣite ca saptamī vācyā. tathā
tadvaiparītye=yeṣāṃ kartṛtvamucitaṃ teṣāmakartṛtve, yeṣāṃ tu nocitaṃ teṣāṃ
kartṛtve ca saptamī vācyetyarthaḥ. ādyamudāharati—satsu taratsviti. santo hi
taraṇakriyā'rhāḥ kartarāścaṣa dvitīyamudāharati—asutsu tiṣṭhatsviti. atra
taraṇakriyāyāmasatāmanarhatvamakartṛtvaṃ ca tiṣṭhatsvityanena dyotyate. tadvaiparītye
prathamamudāharati-satsu tiṣṭhatsviti. satāṃ hi taraṇamucitaṃ, teṣāṃ cā'rtṛtvaṃ
tiṣṭhatsvityanena gamyate. dvitīyamudāharati–asatsu tarat\ufffdsvati. asatāṃ hi
taraṇamanucitaṃ, teṣāṃ ca kartṛtvaṃ taratsu ityanena gamyate. yadyapīdaṃ`yasya ca bhāvena—
'ityeva siddhaṃ, tathāpi lakṣya lakṣaṇabhāvā'vivakṣāyāṃ saptamyarthamidamiti kaiyaṭādayaḥ.
tattvatastu vyarthamevedamityanye.
Tattvabodhinī2:
yasya ca bhāvena bhāvalakṣaṇam 557, 2.3.37 yasya ca. nijrñātakālā hi kriyā anijr
See More
yasya ca bhāvena bhāvalakṣaṇam 557, 2.3.37 yasya ca. nijrñātakālā hi kriyā anijrñātakālāyāḥ kriyāyāḥ kālaparicchedakatvāllakṣaṇaṃ, tatra prasiddhakriyāśrayayoḥ kartṛkarmaṇorvācakādbrāāhṛṇādiśabdāllakṣyalakṣaṇabhāvasambandhe ṣaṣṭha()āṃ prāptāṃyāmiyaṃ saptamī. lakṣaṇakatvamiha kriyāyāḥ sākṣāt, āśrayasya tu brāāhṛṇādeḥ kriyādvāreṇeti bodhyam. "brāāhṛṇeṣvadhīyāneṣu gata" iti kartṛryudāharaṇam. karmaṇyāha--goṣviti.arhāṇāṃ kartṛtve'narhāṇāmakartṛtve tadvaivarītye ca. arhāṇāmityādi. yasyāṃ kriyāyāṃ ye ucitāste arhāḥ. teṣāṃ kartṛtve vivakṣite sati tatra saptamī vācyā. tathā yasyāṃ kriyāyāṃ yeṣāṃ kartṛtvamanucitaṃ teṣāmakartṛtve vivakṣite ca saptamī vācyā. tathā tadvaiparītye=yeṣāṃ kartṛtvamucitaṃ teṣāmakartṛtve, yeṣāṃ tu nocitaṃ teṣāṃ kartṛtve ca saptamī vācyetyarthaḥ. ādyamudāharati---satsu taratsviti. santo hi taraṇakriyā'rhāḥ kartarāścaṣa dvitīyamudāharati---asutsu tiṣṭhatsviti. atra taraṇakriyāyāmasatāmanarhatvamakartṛtvaṃ ca tiṣṭhatsvityanena dyotyate. tadvaiparītye prathamamudāharati-satsu tiṣṭhatsviti. satāṃ hi taraṇamucitaṃ, teṣāṃ cā'rtṛtvaṃ tiṣṭhatsvityanena gamyate. dvitīyamudāharati--asatsu tarat()svati. asatāṃ hi taraṇamanucitaṃ, teṣāṃ ca kartṛtvaṃ taratsu ityanena gamyate. yadyapīdaṃ"yasya ca bhāvena---"ityeva siddhaṃ, tathāpi lakṣya lakṣaṇabhāvā'vivakṣāyāṃ saptamyarthamidamiti kaiyaṭādayaḥ. tattvatastu vyarthamevedamityanye.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents