Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: यस्य च भावेन भावलक्षणम्‌ yasya ca bhāvena bhāvalakṣaṇam‌
Individual Word Components: yasya ca bhāvena bhāvalakṣaṇam
Sūtra with anuvṛtti words: yasya ca bhāvena bhāvalakṣaṇam anabhihite (2.3.1), saptamī (2.3.36)
Type of Rule: vidhi
Preceding adhikāra rule:2.3.1 (1anabhihite)

Description:

By the action (bhava) of what-soever, the time of another action is indicated, that takes the seventh case-affix. Source: Aṣṭādhyāyī 2.0

[The seventh sUP triplet 36 is introduced after a nominal stem] denoting an action (bhāvéna) which serves to characterize another action (bhāva-lakṣaṇám). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 2.3.1, 2.3.36

Mahābhāṣya: With kind permission: Dr. George Cardona

1/22:bhāvalakṣaṇe saptamīvidhāne abhāvalakṣaṇe upasaṅkhyānam |*
2/22:bhāvalakṣaṇe saptamīvidhāne abhāvalakṣaṇe upasaṅkhyānam kartavyam |
3/22:agniṣu hūyamāneṣu prasthitaḥ huteṣu āgataḥ |
4/22:goṣu duhyamānāsu prasthitaḥ dugdhāsu āgataḥ |
5/22:kim punaḥ kāraṇam na sidhyati |
See More


Kielhorn/Abhyankar (I,458.21-459.10) Rohatak (II,806-807)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: saptamī iti vartate. bhāvaḥ kriyā. yasya ca bhāvena yasya ca kriyayā krintaraṃ   See More

Kāśikāvṛttī2: yasya ca bhāvena bhāvalakṣaṇam 2.3.37 saptamī iti vartate. bhāvaḥ kri. yasya    See More

Nyāsa2: yasya ca bhāvena bhāvalakṣaṇam. , 2.3.37 kīdṛśī punaḥ kriyā kriyāntaralakṣayat   See More

Bālamanoramā1: yasya ca. bhāvaśabdau kriyāparyāyāvityabhipretya vyācaṣṭe–yasya kriyayeti. kriy Sū #626   See More

Bālamanoramā2: yasya ca bhāvena bhāvalakṣaṇam 626, 2.3.37 yasya ca. bhāvaśabdau kriyāparyāyāvit   See More

Tattvabodhinī1: yasya ca. nijrñātakālā hi kriyā anijrñātakālāyāḥ kriyāyāḥ kālaparicchedakatll Sū #557   See More

Tattvabodhinī2: yasya ca bhāvena bhāvalakṣaṇam 557, 2.3.37 yasya ca. nijrñātakālā hi kri anijr   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions