Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: निष्ठा niṣṭhā
Individual Word Components: niṣṭhā
Sūtra with anuvṛtti words: niṣṭhā ekā (1.4.1), saṃjñā (1.4.1), samāsaḥ (2.1.3), pūrvam (2.2.30), bahuvrīhau (2.2.35)
Type of Rule: vidhi
Preceding adhikāra rule:2.1.22 (1tatpuruṣaḥ)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

What ends with a Nishṭhâ (1.1.26) shall stand first in a Bahuvrûhi compound. Source: Aṣṭādhyāyī 2.0

[In a bahuvrīhí 35 compound 1.3 nominal padás 1.2 ending in 1.1.72] affixes designated by the t.t. niṣṭhā [Ktá, KtávatU 1.1.26] occur [as prior members 30] Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

A pada which contains a stem in niṣṭhā (3.2.102 niṣṭhā) is placed first in a bahuvrīhi compound Source: Courtesy of Dr. Rama Nath Sharma ©

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 2.2.30, 2.2.35

Mahābhāṣya: With kind permission: Dr. George Cardona

1/33:niṣṭhāyāḥ pūrvanipāte jātikālasukhādibhyaḥ paravacanam |*
2/33:niṣṭhāyāḥ pūrvanipāte jātikālasukhādibhyaḥ parā niṣṭhā bhavati iti vaktavyam |
3/33:śārṅgajagdhī palāṇḍubhakṣitī māsajātā saṃvatsarajātā sukhajātā duḥkhajātā |
4/33:na vā uttarapadasya antodāttavacanam jñāpakam parabhāvasya |*
5/33:na vā vaktavyam |
See More


Kielhorn/Abhyankar (I,437.19-438.20) Rohatak (II,748-749)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: niṣṭhantaṃ ca bhuvrīhisamāse pūrvaṃ prayoktavyam. kṛtakaṭaḥ. bhikṣitabhikṣiḥ. av   See More

Kāśikāvṛttī2: niṣṭhā 2.2.36 niṣṭhantaṃ ca bhuvrīhisamāse pūrvaṃ prayoktavyam. kṛtakaṭaḥ. bhik   See More

Nyāsa2: niṣṭhā. , 2.2.36 "nanu viśeṣaṇamevātra niṣṭhā" iti. kṛtaśabdaḥ kriśa   See More

Laghusiddhāntakaumudī1: niṣṭhāntaṃ bahuvrīhau pūrvaṃ syāt. yuktayogaḥ.. Sū #986

Laghusiddhāntakaumudī2: niṣṭhā 986, 2.2.36 niṣṭhāntaṃ bahuvrīhau pūrvaṃ syāt. yuktayogaḥ

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions