Kāśikāvṛttī1:
niṣṭhantaṃ ca bhuvrīhisamāse pūrvaṃ prayoktavyam. kṛtakaṭaḥ. bhikṣitabhikṣiḥ.
av
See More
niṣṭhantaṃ ca bhuvrīhisamāse pūrvaṃ prayoktavyam. kṛtakaṭaḥ. bhikṣitabhikṣiḥ.
avamuktopānatkaḥ. āhūtasubrahmaṇyaḥ. nanu ca viśeṣaṇam eva atra niṣṭhā? na eṣa niyamaḥ,
viśeṣaṇaviśeṣyabhavasya vivakṣā nibandhanatvāt. kathe kṛtam anena iti vā vigrahītavyam.
niṣthāyāḥ pūrvanipāte jātikālasukhādibhyaḥ pravacanam. śārṅgajagdhī. palāṇḍubhakṣitī.
māsajātaḥ. sambatsarajātaḥ. sukhajātaḥ. duḥkhajātaḥ. kathaṃ kṛtakaṭaḥ, bhuktaudanaḥ? prāptasya
cābādhā vyākhyeyā. praharaṇārthebhyaśca pare niṣṭhāsaptamyau bhavata iti vaktavyam.
asyudyataḥ. daṇḍapāṇiḥ. katham udyatagadaḥ, udyatāsiḥ? prāptasya cābādhā vyākhyeyā.
Kāśikāvṛttī2:
niṣṭhā 2.2.36 niṣṭhantaṃ ca bhuvrīhisamāse pūrvaṃ prayoktavyam. kṛtakaṭaḥ. bhik
See More
niṣṭhā 2.2.36 niṣṭhantaṃ ca bhuvrīhisamāse pūrvaṃ prayoktavyam. kṛtakaṭaḥ. bhikṣitabhikṣiḥ. avamuktopānatkaḥ. āhūtasubrahmaṇyaḥ. nanu ca viśeṣaṇam eva atra niṣṭhā? na eṣa niyamaḥ, viśeṣaṇaviśeṣyabhavasya vivakṣā nibandhanatvāt. kathe kṛtam anena iti vā vigrahītavyam. niṣthāyāḥ pūrvanipāte jātikālasukhādibhyaḥ pravacanam. śārṅgajagdhī. palāṇḍubhakṣitī. māsajātaḥ. sambatsarajātaḥ. sukhajātaḥ. duḥkhajātaḥ. kathaṃ kṛtakaṭaḥ, bhuktaudanaḥ? prāptasya cābādhā vyākhyeyā. praharaṇārthebhyaśca pare niṣṭhāsaptamyau bhavata iti vaktavyam. asyudyataḥ. daṇḍapāṇiḥ. katham udyatagadaḥ, udyatāsiḥ? prāptasya cābādhā vyākhyeyā.
Nyāsa2:
niṣṭhā. , 2.2.36 "nanu viśeṣaṇamevātra niṣṭhā" iti. kṛtaśabdaḥ kriyāśa
See More
niṣṭhā. , 2.2.36 "nanu viśeṣaṇamevātra niṣṭhā" iti. kṛtaśabdaḥ kriyāśabdaḥ. kaṭaśabdo dravyavacanaḥ. tatra yathā guṇo dravyasya viśeṣaṇaṃ tathā kriyā'pi. tathā sati niṣṭhāntasya viśeṣaṇatvāt pūrveṇaiva pūrvanipātaḥ siddhaḥ. kaṭekṛtamanenetyādinā vigrahabhedena niṣṭhāyā viśeṣaṇatvābhāvaṃ darśayati. atra vigrahe saptamyantameva viśeṣaṇam, niṣṭhāntaṃ viśeṣyam, sāmānādhikaraṇye hi kriyāguṇau viśeṣaṇaviśeṣyabhāvau niyamenānubhavataḥ, na hi vaiyadhikaraṇye. tathā hi-- paṭasya śuklaḥ, kākasya gatirityatra guṇāderviśiṣyetvam, vyavacchedyatvāt; dravyasya tu viśeṣaṇatvam, vyavacchedakatvāt. "niṣṭhāyāḥ pūrvanipāte" ityādi. jātyādibhyo niṣṭhāntaṃ paramucyate, tena tadvyākhyānaṃ katrtavyam. tatredaṃ vyākhyānam-- sāraṅgajagdhī-māsajātā-sukhajātādayaḥ śabdāḥ āhitāderākṛtigaṇatvāt tadantaḥpātinaḥ, tena jātikālasukhādibhyo niṣṭhāntaṃ paraṃ bhavatīti. "sāraṅgajagdhī" iti. sāraṅgaśabdo jātivacanaḥ. tataḥ "ktādalpākhyāyām" 4.1.51 ityanuvatrtamāne "asvāṅgapūrvapadādvā" 4.1.53 iti ṅīṣ. "kathaṃ kṛtakaṭaḥ" iti. kaṭaśabdasya jātivācitvāditi praśnaḥ. "prāptasya cābādhā vyākhyeyā" iti. tena kṛtakaṭa ityatra#āpi bhaviṣyatīti bhāvaḥ. sā punaraprāptasya cābādhā pūrvavadeva vyākhyeyā. evamuttaratrāpi vyākhyeyā. "praharaṇārthebhyaḥ" ityādi. praharaṇamartho yeṣāṃ te tathoktāḥ. tebhya pare niṣṭhāsaptamyau bhavata ityetadartharūpaṃ vyākhyeyamityarthaḥ. tatredaṃ vyākhyānam-- asyudyataḥ, daṇḍapāṇirityevamādināṃ śabdānāmāhitāgnyādiṣu pāṭhāt pare niṣṭhāsaptamyau bhavata iti॥
Laghusiddhāntakaumudī1:
niṣṭhāntaṃ bahuvrīhau pūrvaṃ syāt. yuktayogaḥ.. Sū #986
Laghusiddhāntakaumudī2:
niṣṭhā 986, 2.2.36 niṣṭhāntaṃ bahuvrīhau pūrvaṃ syāt. yuktayogaḥ॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents