Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अजाद्यदन्तम्‌ ajādyadantam‌
Individual Word Components: ajādyadantam
Sūtra with anuvṛtti words: ajādyadantam ekā (1.4.1), saṃjñā (1.4.1), samāsaḥ (2.1.3), pūrvam (2.2.30), dvandve (2.2.32)
Type of Rule: vidhi
Preceding adhikāra rule:2.1.22 (1tatpuruṣaḥ)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

In a Dvandva compound, let what begins with a vowel and ends with a short ((a)) be placed first. Source: Aṣṭādhyāyī 2.0

[In a dvaṁdvá 32 compound 1.3 a nominal padá 1.2] beginning with a vowel (áC=ādi) and ending with a short vowel a(T=antam) occurs as a [prior member 30]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 2.2.30, 2.2.32


Commentaries:

Kāśikāvṛttī1: dvandve iti vartate. ajādyadantaṃ śabdarūpaṃ dvandve samāse pūrvaṃ prayoktavyam.   See More

Kāśikāvṛttī2: ajādyadantam 2.2.33 dvandve iti vartate. ajādyadantaṃ śabdarūpaṃ dvandve sase   See More

Nyāsa2: ajādyadantam. , 2.2.33 "dvandve ghyantādajādyadantaṃ vipratiṣedhena" i   See More

Laghusiddhāntakaumudī1: dvandve pūrvaṃ syāt. īśakṛṣṇau.. Sū #991

Laghusiddhāntakaumudī2: ajādyadantam 991, 2.2.33 dvandve pūrvaṃ syāt. īśakṛṣṇau

Bālamanoramā1: ajādyadantam. idamiti. ajāditve satyadantamityarthaḥ. īśakṛṣṇāviti. atra kṛṣṇas Sū #894   See More

Bālamanoramā2: ajādyadantam 894, 2.2.33 ajādyadantam. idamiti. ajāditve satyadantamityarthaḥ. ī   See More

Tattvabodhinī1: ajādyadantaṃ. `samudrābhrāddaḥ' `lakṣaṇahetvoḥ kriyāyāḥ' itdinird Sū #771   See More

Tattvabodhinī2: ajādyadantam 771, 2.2.33 ajādyadantaṃ. "samudrābhrāddaḥ" "lakṣaṇa   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions