Kāśikāvṛttī1:
dvandve iti vartate. ajādyadantaṃ śabdarūpaṃ dvandve samāse pūrvaṃ
prayoktavyam.
See More
dvandve iti vartate. ajādyadantaṃ śabdarūpaṃ dvandve samāse pūrvaṃ
prayoktavyam. uṣṭrakharam. uṣtraśaśakam. bahuṣvaniyamaḥ. aśvarathendrāḥ.
indrarathāśvāḥ. dvandve ghyajādyadantaṃ vipratiṣedhena. indrāgnī. indravāyū.
taparakaraṇaṃ kim? aśvāvṛṣau, vṛṣāśve iti vā.
Kāśikāvṛttī2:
ajādyadantam 2.2.33 dvandve iti vartate. ajādyadantaṃ śabdarūpaṃ dvandve samāse
See More
ajādyadantam 2.2.33 dvandve iti vartate. ajādyadantaṃ śabdarūpaṃ dvandve samāse pūrvaṃ prayoktavyam. uṣṭrakharam. uṣtraśaśakam. bahuṣvaniyamaḥ. aśvarathendrāḥ. indrarathāśvāḥ. dvandve ghyajādyadantaṃ vipratiṣedhena. indrāgnī. indravāyū. taparakaraṇaṃ kim? aśvāvṛṣau, vṛṣāśve iti vā.
Nyāsa2:
ajādyadantam. , 2.2.33 "dvandve ghyantādajādyadantaṃ vipratiṣedhena" i
See More
ajādyadantam. , 2.2.33 "dvandve ghyantādajādyadantaṃ vipratiṣedhena" iti. "dvandve ghi" 2.2.32 iti tasmādajādyadantamityetatadbhavati vipratiṣedhena. "dvandve ghi"ityasyāvakāśaḥ-- paṭuśuklau,paṭuguptau. "ajādyadantam" ityasyāvakāśaḥ-- uṣṭraśaśau, uṣṭrakharau. indrāgnī ityatrobhayaṃ prāpnoti, ajādyadantaṃ bhavati vipratiṣedhena॥
Laghusiddhāntakaumudī1:
dvandve pūrvaṃ syāt. īśakṛṣṇau.. Sū #991
Laghusiddhāntakaumudī2:
ajādyadantam 991, 2.2.33 dvandve pūrvaṃ syāt. īśakṛṣṇau॥
Bālamanoramā1:
ajādyadantam. idamiti. ajāditve satyadantamityarthaḥ. īśakṛṣṇāviti. atra
kṛṣṇas Sū #894
See More
ajādyadantam. idamiti. ajāditve satyadantamityarthaḥ. īśakṛṣṇāviti. atra
kṛṣṇasyā'dantatve'pyajāditvā'bhāvānna pūrvanipātaḥ.
vaktavya' iti śeṣaḥ.
kiṃ na syādityata āha–dhyantāditi. dhyantaśabdena `dvandve ghī'ti sūtraṃ
vivakṣitam. lyablope pañcamī. vipratiṣedhasūtreṇa `dvandve ghī'tyetadbādhitvā
`ajādyadanta'miti pravartate ityarthaḥ.
Bālamanoramā2:
ajādyadantam 894, 2.2.33 ajādyadantam. idamiti. ajāditve satyadantamityarthaḥ. ī
See More
ajādyadantam 894, 2.2.33 ajādyadantam. idamiti. ajāditve satyadantamityarthaḥ. īśakṛṣṇāviti. atra kṛṣṇasyā'dantatve'pyajāditvā'bhāvānna pūrvanipātaḥ. bahuṣvaniyama iti. vaktavya" iti śeṣaḥ. nanu indrāgnī ityatra ghitvādagniśabdasya pūrvanipātaḥ kiṃ na syādityata āha--dhyantāditi. dhyantaśabdena "dvandve ghī"ti sūtraṃ vivakṣitam. lyablope pañcamī. vipratiṣedhasūtreṇa "dvandve ghī"tyetadbādhitvā "ajādyadanta"miti pravartate ityarthaḥ.
Tattvabodhinī1:
ajādyadantaṃ. `samudrābhrāddaḥ' `lakṣaṇahetvoḥ kriyāyāḥ'
ityādinirdeś Sū #771
See More
ajādyadantaṃ. `samudrābhrāddaḥ' `lakṣaṇahetvoḥ kriyāyāḥ'
ityādinirdeśādanityamidaṃ prakaraṇam. tena `sa sauṣṭha
bhāraviprayogaḥ saṅgacchate.
Tattvabodhinī2:
ajādyadantam 771, 2.2.33 ajādyadantaṃ. "samudrābhrāddaḥ" "lakṣaṇa
See More
ajādyadantam 771, 2.2.33 ajādyadantaṃ. "samudrābhrāddaḥ" "lakṣaṇahetvoḥ kriyāyāḥ" ityādinirdeśādanityamidaṃ prakaraṇam. tena "sa sauṣṭhavaudāryaviśeṣaśālinī"miti bhāraviprayogaḥ saṅgacchate.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents