Kāśikāvṛttī1:
samāse iti vartate. upasarjanasaṃjñakaṃ samāse pūrvaṃ prayoktavyam. pūrvavacanaṃ
See More
samāse iti vartate. upasarjanasaṃjñakaṃ samāse pūrvaṃ prayoktavyam. pūrvavacanaṃ
paraprayoganivṛttyartham. aniyamo hi syāt. dvitīyā kaṣṭaśritaḥ. tṛtīyā
śaṅkulākhaṇḍaḥ. caturthī yūpadāru. pañcamī vṛkabhayam. ṣaṣṭhī rājapuruṣaḥ. saptamī
akṣaśauṇḍaḥ.
Kāśikāvṛttī2:
upasarjanaṃ pūrvam 2.2.30 samāse iti vartate. upasarjanasaṃjñakaṃ samāse pūrvaṃ
See More
upasarjanaṃ pūrvam 2.2.30 samāse iti vartate. upasarjanasaṃjñakaṃ samāse pūrvaṃ prayoktavyam. pūrvavacanaṃ paraprayoganivṛttyartham. aniyamo hi syāt. dvitīyā kaṣṭaśritaḥ. tṛtīyā śaṅkulākhaṇḍaḥ. caturthī yūpadāru. pañcamī vṛkabhayam. ṣaṣṭhī rājapuruṣaḥ. saptamī akṣaśauṇḍaḥ.
Nyāsa2:
upasarjanaṃ pūrvam. , 2.2.30 "pūrvavacanaṃ paraprayoganivṛttyartham" i
See More
upasarjanaṃ pūrvam. , 2.2.30 "pūrvavacanaṃ paraprayoganivṛttyartham" iti. nanu ca paraprayogaviparyayo loke na dṛṣṭa eva; tatkathaṃ paraprayoganivṛttyarthena pūrvagrahaṇenetyata āha-- "aniyamo hi syāt" iti. sambhāvanāyāṃ liṅa. evaṃ manyate-- yadyapi paraprayogaviparyayo na dṛṣṭaḥ, tathāpyasati niyāmake vākye puruṣāparādhādviparītaprayogo'pi sambhāvyeta. yeṣāñca vākyameva samāsībhavatīti darśanam, teṣāṃ vākyasyānitayatakramatvāt tadvikāro'pi samāso'niyatakramaḥ sāditi sūtrārambhaḥ॥
Laghusiddhāntakaumudī1:
samāse upasarjanaṃ prākprayojyam. ityadheḥ prāk prayogaḥ. supo luk.
ekadeśavikṛ Sū #913
See More
samāse upasarjanaṃ prākprayojyam. ityadheḥ prāk prayogaḥ. supo luk.
ekadeśavikṛtasyānanyatvātprātipadikasaṃjñāyāṃ svādyutpattiḥ. avyayībhāvaścetya
vyayatvātsupo luk. adhihari..
Laghusiddhāntakaumudī2:
upasarjanaṃ pūrvam 913, 2.2.30 samāse upasarjanaṃ prākprayojyam. ityadheḥ prāk p
See More
upasarjanaṃ pūrvam 913, 2.2.30 samāse upasarjanaṃ prākprayojyam. ityadheḥ prāk prayogaḥ. supo luk. ekadeśavikṛtasyānanyatvātprātipadikasaṃjñāyāṃ svādyutpattiḥ. avyayībhāvaścetya vyayatvātsupo luk. adhihari॥
Bālamanoramā1:
upasarjanaṃ pūrvam. prākkaḍārāt samāsa ityadikṛtam. samāsa iti prathamāntaṃ
yog Sū #646
See More
upasarjanaṃ pūrvam. prākkaḍārāt samāsa ityadikṛtam. samāsa iti prathamāntaṃ
yogyatayā saptamyantaṃ vipariṇamyate. tadāha–samāse upasarjanaṃ prāk prayojyamiti.
pūrvamityasya pūrvaṃ prayojyamityartha iti bhāvaḥ. evaṃca prakṛte apetyasya pūrvaṃ
prayoganiyamaḥ siddhaḥ. apa diśā iti sthitam.
Bālamanoramā2:
upasarjanaṃ pūrvam 646, 2.2.30 upasarjanaṃ pūrvam. prākkaḍārāt samāsa ityadikṛta
See More
upasarjanaṃ pūrvam 646, 2.2.30 upasarjanaṃ pūrvam. prākkaḍārāt samāsa ityadikṛtam. samāsa iti prathamāntaṃ yogyatayā saptamyantaṃ vipariṇamyate. tadāha--samāse upasarjanaṃ prāk prayojyamiti. pūrvamityasya pūrvaṃ prayojyamityartha iti bhāvaḥ. evaṃca prakṛte apetyasya pūrvaṃ prayoganiyamaḥ siddhaḥ. apa diśā iti sthitam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents