Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: उपसर्जनं पूर्वम्‌ upasarjanaṃ pūrvam‌
Individual Word Components: upasarjanam pūrvam
Sūtra with anuvṛtti words: upasarjanam pūrvam ekā (1.4.1), saṃjñā (1.4.1), samāsaḥ (2.1.3)
Type of Rule: vidhi
Preceding adhikāra rule:2.1.22 (1tatpuruṣaḥ)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The upasarjana (1.2.43) is to be placed first in a compound. Source: Aṣṭādhyāyī 2.0

An upasárana (1.2.43: an item indicated with the first sUP triplet in the section on compounds) occurs as the prior (pūrvam) member [in a compound 1.3]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

A constituent pada which is termed upasarjana ‘secondary’ is placed first in a compound Source: Courtesy of Dr. Rama Nath Sharma ©

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Mahābhāṣya: With kind permission: Dr. George Cardona

1/15:kimartham idam ucyate |
2/15:upasarjanasya pūrvavacanam paraprayoganivṛttyartham |*
3/15:upasarjanasya pūrvavacanam kriyate paraprayogaḥ mā bhūt iti |
4/15:na vā aniṣṭadarśanāt |*
5/15:na vā etat prayojanam asti |
See More


Kielhorn/Abhyankar (I,435.5-16) Rohatak (II,743-744)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: samāse iti vartate. upasarjanasaṃjñakaṃ samāse pūrvaṃ prayoktavyam. pūrvavacanaṃ   See More

Kāśikāvṛttī2: upasarjanaṃ pūrvam 2.2.30 samāse iti vartate. upasarjanasaṃjñakaṃ samāse rvaṃ   See More

Nyāsa2: upasarjanaṃ pūrvam. , 2.2.30 "pūrvavacanaṃ paraprayoganivṛttyartham" i   See More

Laghusiddhāntakaumudī1: samāse upasarjanaṃ prākprayojyam. ityadheḥ prāk prayogaḥ. supo luk. ekadeśavikṛ Sū #913   See More

Laghusiddhāntakaumudī2: upasarjanaṃ pūrvam 913, 2.2.30 samāse upasarjanaṃ prākprayojyam. ityadheprāk p   See More

Bālamanoramā1: upasarjanaṃ pūrvam. prākkaḍārāt samāsa ityadikṛtam. samāsa iti prathantaṃ yog Sū #646   See More

Bālamanoramā2: upasarjanaṃ pūrvam 646, 2.2.30 upasarjanaṃ pūrvam. prākkaḍārāt samāsa ityadikṛta   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions