Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: दिङ्नामान्यन्तराले diṅnāmānyantarāle
Individual Word Components: diṅ-nāmāni antarāle
Sūtra with anuvṛtti words: diṅ-nāmāni antarāle ekā (1.4.1), saṃjñā (1.4.1), sup (2.1.2), samāsaḥ (2.1.3), vibhāṣā (2.1.11), bahuvrīhiḥ (2.2.23), anekam (2.2.24)
Type of Rule: vidhi
Preceding adhikāra rule:2.1.22 (1tatpuruṣaḥ)

Description:

Words which are the names of the points of the compass are compounded, when the compound signifies the intermediate point, and the compound so formed is Bahuvrûhi. Source: Aṣṭādhyāyī 2.0

[Nominal padás 1.2] denoting names of directions (díṅ-nāmāni) [combine with one another 1.4 to form a bahuvrīhí 23 compound 1.3] denoting the intermediate (antarālé) direction. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 2.2.23

Mahābhāṣya: With kind permission: Dr. George Cardona

1/33:diksamāsasahayogayoḥ ca antarālapradhānābhidhānāt |*
2/33:diksamāsasahayogayoḥ ca aśiṣyaḥ bahuvrīhiḥ |
3/33:kim kāraṇam |
4/33:antarālapradhānābhidhānāt |
5/33:diksamāse sahayoge ca antarālam pradhānam ca abhidhīyate |
See More


Kielhorn/Abhyankar (I,428.19-429.16) Rohatak (II,725-727)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: diśāṃ nāmāni dignāmāni. diṅnāmāni subantāni antarāle vācye samasyante, bahuvhi   See More

Kāśikāvṛttī2: diṅnāmānyantarāle 2.2.26 diśāṃ nāmāni dignāmāni. diṅnāmāni subantāni antale v   See More

Nyāsa2: diṅnāmānyantarāle. , 2.2.26 "dakṣiṇapūrvā" iti. prathamārthe'pyayasa   See More

Laghusiddhāntakaumudī1: ivarṇovarṇopadhāddhalādeḥ ralantātparau ktvāsanau seṭau vā kitau staḥ. dyutit Sū #884   See More

Laghusiddhāntakaumudī2: ralo vyupadhāddhalādeḥ saṃśca 884, 2.2.26 ivarṇovarṇopadhāddhalādeḥ ralantātpara   See More

Bālamanoramā1: diṅnāmāni. nāmānītyanantaraṃ `subantāni paraspara'miti śeṣaḥ. prāgvaditi. Sū #835   See More

Bālamanoramā2: diṅnāmānyantarāle 835, 2.2.26 diṅnāmāni. nāmānītyanantaraṃ "subanni paras   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions