Kāśikāvṛttī1:
diśāṃ nāmāni dignāmāni. diṅnāmāni subantāni antarāle vācye samasyante,
bahuvrīhi
See More
diśāṃ nāmāni dignāmāni. diṅnāmāni subantāni antarāle vācye samasyante,
bahuvrīhiśca samāso bhavati. dakṣiṇasyāśca pūrvasyāśca diśor yadantarālaṃ
dakṣiṇapūrvā dik. pūrvottarā. uttarapaścimā. paścimadakṣiṇā. sarvanamno
vṛttimātre puṃvadbhāvaḥ. nāmagrahaṇaṃ rūḍhyartham. iha ma bhūt, aindryāśca
kauberyāśca ciśor yadantarālam iti.
Kāśikāvṛttī2:
diṅnāmānyantarāle 2.2.26 diśāṃ nāmāni dignāmāni. diṅnāmāni subantāni antarāle v
See More
diṅnāmānyantarāle 2.2.26 diśāṃ nāmāni dignāmāni. diṅnāmāni subantāni antarāle vācye samasyante, bahuvrīhiśca samāso bhavati. dakṣiṇasyāśca pūrvasyāśca diśor yadantarālaṃ dakṣiṇapūrvā dik. pūrvottarā. uttarapaścimā. paścimadakṣiṇā. sarvanamno vṛttimātre puṃvadbhāvaḥ. nāmagrahaṇaṃ rūḍhyartham. iha ma bhūt, aindryāśca kauberyāśca ciśor yadantarālam iti.
Nyāsa2:
diṅnāmānyantarāle. , 2.2.26 "dakṣiṇapūrvā" iti. prathamārthe'pyayaṃ sa
See More
diṅnāmānyantarāle. , 2.2.26 "dakṣiṇapūrvā" iti. prathamārthe'pyayaṃ samāsa iṣyate, amatvarthe'pi tatpūrveṇa na sidhyatītyamamatvarthaṃ ārambhaḥ pratipadavidhānārthaśca. "vibhāṣā diksamāse" 1.1.27 ityatra diśāṃ yaḥ samāsaḥ pratipadavihitastasya grahaṇamiṣyate. pratipadavihitaśca samāso diśāmeva bhavati yadyayaṃ yoga ārabhyate, nānyathā. "sarvanāmno vṛttimātre puṃvadbhāvaḥ" iti. sa punaḥ "striyāṃ puṃvat" 6.3.33 iti yogavibhāgena sidhyatīti veditavyam. "nāmagrahaṇaṃ rūḍha()rtham" iti. loke ye rūḍhañā dikśabdāstatparihārthamityarthaḥ. "aindra()āśca kauberyāśca" iti. nemau rūḍhiśabdau, kiṃ tarhi? yogikau-- indrasyeyamaindrī, kuberasyeyaṃ kauberī. "tasyedam" 4.3.120 ityaṇ॥
Laghusiddhāntakaumudī1:
ivarṇovarṇopadhāddhalādeḥ ralantātparau ktvāsanau seṭau vā kitau staḥ. dyutitvā Sū #884
See More
ivarṇovarṇopadhāddhalādeḥ ralantātparau ktvāsanau seṭau vā kitau staḥ. dyutitvā,
dyotitvā. likhitvā, lekhitvā. vyupadhātkim? vartitvā. ralaḥ kim? eṣitvā.
seṭ kim? bhuktvā..
Laghusiddhāntakaumudī2:
ralo vyupadhāddhalādeḥ saṃśca 884, 2.2.26 ivarṇovarṇopadhāddhalādeḥ ralantātpara
See More
ralo vyupadhāddhalādeḥ saṃśca 884, 2.2.26 ivarṇovarṇopadhāddhalādeḥ ralantātparau ktvāsanau seṭau vā kitau staḥ. dyutitvā, dyotitvā. likhitvā, lekhitvā. vyupadhātkim? vartitvā. ralaḥ kim? eṣitvā. seṭ kim? bhuktvā॥
Bālamanoramā1:
diṅnāmāni. nāmānītyanantaraṃ `subantāni paraspara'miti śeṣaḥ. prāgvaditi.
Sū #835
See More
diṅnāmāni. nāmānītyanantaraṃ `subantāni paraspara'miti śeṣaḥ. prāgvaditi.
samasyante, sa ca bahuvrīhirityarthaḥ. `nāmānī'ti
bahutvavivakṣitamityabhipretyodāharati–dakṣiṇasyāśceti. dakṣiṇapūrveti.
strītvaṃ lokāt. yadvā antarālamiha digeva gṛhrate. `sarvanāmno vṛttimātre
puṃvattva'miti bhāṣyam. yadyapyupasarjanatvānna sarvanāmatvantathāpi bhūtapūrvagatyā
sarvanāmatvamādāya puṃvattvaṃ bhavati,ata eva bhāṣyāt. nanu disorantarāle ityeva siddhe
nāmagrahaṇaṃ kimarthamityata āha–nāmagrahaṇāditi. dikṣu rūḍhāḥ śabdāḥ
`diṅnāmānī'tyanena vivakṣitāḥ. aindrīśabdaḥ
kobairīśabdaścendrasaṃbandhātkuberasaṃbandhācca pravṛttau yaugika eva, na rūḍha iti
bhāvaḥ.
Bālamanoramā2:
diṅnāmānyantarāle 835, 2.2.26 diṅnāmāni. nāmānītyanantaraṃ "subantāni paras
See More
diṅnāmānyantarāle 835, 2.2.26 diṅnāmāni. nāmānītyanantaraṃ "subantāni paraspara"miti śeṣaḥ. prāgvaditi. samasyante, sa ca bahuvrīhirityarthaḥ. "nāmānī"ti bahutvavivakṣitamityabhipretyodāharati--dakṣiṇasyāśceti. dakṣiṇapūrveti. strītvaṃ lokāt. yadvā antarālamiha digeva gṛhrate. "sarvanāmno vṛttimātre puṃvattva"miti bhāṣyam. yadyapyupasarjanatvānna sarvanāmatvantathāpi bhūtapūrvagatyā sarvanāmatvamādāya puṃvattvaṃ bhavati,ata eva bhāṣyāt. nanu disorantarāle ityeva siddhe nāmagrahaṇaṃ kimarthamityata āha--nāmagrahaṇāditi. dikṣu rūḍhāḥ śabdāḥ "diṅnāmānī"tyanena vivakṣitāḥ. aindrīśabdaḥ kobairīśabdaścendrasaṃbandhātkuberasaṃbandhācca pravṛttau yaugika eva, na rūḍha iti bhāvaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents