Kāśikāvṛttī1:
matibuddhipūjā'rthebhyaśca 3-2-188 iti vakṣyati, tasya idaṃ grahaṇam. pūjāgrahaṇ
See More
matibuddhipūjā'rthebhyaśca 3-2-188 iti vakṣyati, tasya idaṃ grahaṇam. pūjāgrahaṇam
upalakṣaṇārtham. kto yaḥ pūjāyāṃ vihitastena ṣaṣṭhī na samasyate. rājñāṃ mataḥ. rājñāṃ
buddhaḥ. rājñāṃ pūjitaḥ. pūjāyām iti kim? chātrasya hasitam chātrahasitam.
Kāśikāvṛttī2:
ktena ca pūjāyām 2.2.12 matibuddhipūjā'rthebhyaśca 3.2.188 iti vakṣyati, tasya
See More
ktena ca pūjāyām 2.2.12 matibuddhipūjā'rthebhyaśca 3.2.188 iti vakṣyati, tasya idaṃ grahaṇam. pūjāgrahaṇam upalakṣaṇārtham. kto yaḥ pūjāyāṃ vihitastena ṣaṣṭhī na samasyate. rājñāṃ mataḥ. rājñāṃ buddhaḥ. rājñāṃ pūjitaḥ. pūjāyām iti kim? chātrasya hasitam chātrahasitam.
Nyāsa2:
ktena ca pūjāyām. , 2.2.12 ""matibuddhipūjārthebhyaśca" iti vakṣy
See More
ktena ca pūjāyām. , 2.2.12 ""matibuddhipūjārthebhyaśca" iti vakṣyati"iti. ktamiti vākyaśeṣaḥ. "tasyedaṃ grahaṇam" iti. "matibuddhi" 3.2.188 ityādinā sūtreṇa yo vihitaḥ ktaḥ, tasya pūjāyāmanyatra ca sarvasya vihitasyedaṃ grahaṇam. na kevalaṃ pūjāyāṃ yo vihitastsayaiveṣyata ityabhiprāyaḥ. ata evāha-- "pūjāgrahaṇamupalakṣaṇārtham" iti. kasyopalakṣaṇārtham? "matibuddhi" 3.2.188 ityādau sūtre nirdiṣṭārthasya yaḥ kto vidhīyate tasya matyādeḥ. tena na kevalaṃ pūjāyāṃ yaḥ kto vihitastena ṣaṣṭhīsamāsapratiṣedho bhavati, api tu matibuddhayorapi yo vihitastenāpi. "rājñāṃ mataḥ" iti. "ktasya ca vatrtamāne" 2.3.67 iti ṣaṣṭhī. pūjāyāṃ kim? chātrasya hasitaṃ chātrahasitam. "napuṃsake bhāve ktaḥ" 3.3.114 śeṣalakṣaṇā ṣaṣṭhī॥
Bālamanoramā1:
ktena ca. atra pūjāgrahaṇaṃ `matibuddhipūjārthebhyaśce'ti sūtropalakṣaṇaṃ. Sū #697
See More
ktena ca. atra pūjāgrahaṇaṃ `matibuddhipūjārthebhyaśce'ti sūtropalakṣaṇaṃ. tadāha–
matibuddhīti sūtreṇeti. rājñā mato buddhaḥ pūjito veti. rājñā iṣyamāṇo
jñāyamānaḥ pūjyamāna iti krameṇārthaḥ. `matibuddhipūjārthebhyaśce'ti vartamāne ktaḥ.
`ktasya ca vartamāne' iti ṣaṣṭhī. nanvevaṃ sati `rājapūjitaḥ' `rājamataḥ' `rājabuddha' iti
kathaṃ samāsa ityata āha-rājapūjita ityādāviti.
Bālamanoramā2:
ktena ca pūjāyām 697, 2.2.12 ktena ca. atra pūjāgrahaṇaṃ "matibuddhipūjārth
See More
ktena ca pūjāyām 697, 2.2.12 ktena ca. atra pūjāgrahaṇaṃ "matibuddhipūjārthebhyaśce"ti sūtropalakṣaṇaṃ. tadāha--matibuddhīti sūtreṇeti. rājñā mato buddhaḥ pūjito veti. rājñā iṣyamāṇo jñāyamānaḥ pūjyamāna iti krameṇārthaḥ. "matibuddhipūjārthebhyaśce"ti vartamāne ktaḥ. "ktasya ca vartamāne" iti ṣaṣṭhī. nanvevaṃ sati "rājapūjitaḥ" "rājamataḥ" "rājabuddha" iti kathaṃ samāsa ityata āha-rājapūjita ityādāviti.
Tattvabodhinī1:
ktena pūjāyām. sūtre upalakṣaṇaṃ pūjāgrahaṇaṃ, vyākhyānādityāha–matibuddhīti.
r Sū #619
See More
ktena pūjāyām. sūtre upalakṣaṇaṃ pūjāgrahaṇaṃ, vyākhyānādityāha–matibuddhīti.
rājñāmiti. `ktasya ca vartamāne'iti kartari ṣaṣṭhī. bhūta iti. na ca takrakauṇḍinyāyena
matyādibyaḥ ktasya vartamānakālo bhūtakālatāṃ bādhata iti vācyaṃ, `tenaikadi'dityataḥ
`tena' ityādhikāre `upajñāte'iti nirdeśena bhūtakālasyā'bādhajñāpanāt.
`upajñāte'ityatra hi bhūte kto, na tu vartamāne. anyathā `ktasya ca vartamāne'iti
ṣaṣṭhīvidhānādupajñataśabdasya teneti. tṛtīyāyogo na syāt. na caivamapi jñānārtheṣveva
jñāpakatvamastviti vācyaṃ, `pūjitoḥ yaḥ surāsuraiḥ'iti prayogānurodhena
sāmānyaviṣayajñāpakatvasyaiva nyāyyatvāt. anye tu kārakaṣaṣṭha\ufffdā eva
samāsaniṣedho'yam, śeṣaṣaṣṭha\ufffdā tu samāsaḥ syādevetyāhuḥ. etena `kalahaṃ sa rāmamahitaḥ
kṛtavā'niti sabhaṭṭiprayogo vyākhyātaḥ. `rāmamahitaḥ sa, kalahaṃ kṛtavā'nityanvayaḥ.
Tattvabodhinī2:
ktena ca pūjāyām 619, 2.2.12 ktena pūjāyām. sūtre upalakṣaṇaṃ pūjāgrahaṇaṃ, vyāk
See More
ktena ca pūjāyām 619, 2.2.12 ktena pūjāyām. sūtre upalakṣaṇaṃ pūjāgrahaṇaṃ, vyākhyānādityāha--matibuddhīti. rājñāmiti. "ktasya ca vartamāne"iti kartari ṣaṣṭhī. bhūta iti. na ca takrakauṇḍinyāyena matyādibyaḥ ktasya vartamānakālo bhūtakālatāṃ bādhata iti vācyaṃ, "tenaikadi"dityataḥ "tena" ityādhikāre "upajñāte"iti nirdeśena bhūtakālasyā'bādhajñāpanāt. "upajñāte"ityatra hi bhūte kto, na tu vartamāne. anyathā "ktasya ca vartamāne"iti ṣaṣṭhīvidhānādupajñataśabdasya teneti. tṛtīyāyogo na syāt. na caivamapi jñānārtheṣveva jñāpakatvamastviti vācyaṃ, "pūjitoḥ yaḥ surāsuraiḥ"iti prayogānurodhena sāmānyaviṣayajñāpakatvasyaiva nyāyyatvāt. anye tu kārakaṣaṣṭha()ā eva samāsaniṣedho'yam, śeṣaṣaṣṭha()ā tu samāsaḥ syādevetyāhuḥ. etena "kalahaṃ sa rāmamahitaḥ kṛtavā"niti sabhaṭṭiprayogo vyākhyātaḥ. "rāmamahitaḥ sa, kalahaṃ kṛtavā"nityanvayaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents