Grammatical Sūtra: पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन pūraṇaguṇasuhitārthasadavyayatavyasamānādhikaraṇena
Individual Word Components: pūraṇaguṇasuhitārthasadavyayatavyasamānādhikaraṇena Sūtra with anuvṛtti words: pūraṇaguṇasuhitārthasadavyayatavyasamānādhikaraṇena ekā (1.4.1 ), saṃjñā (1.4.1 ), sup (2.1.2 ), samāsaḥ (2.1.3 ), saha (2.1.4 ), supā (2.1.4 ), vibhāṣā (2.1.11 ), tatpuruṣaḥ (2.1.22 ), ṣaṣṭhī (2.2.8 ), na (2.2.10 ) Type of Rule: pratiṣedhaPreceding adhikāra rule: 2.1.22 (1tatpuruṣaḥ)
Description:
A word ending with a sixth case-affix is not compounded with a word having the sense of an ordinal, an attribute, or satisfaction, or with a participle ending in the affix called 'sat' (3.2.127 ) or an indeclinable, or ending with the affix tavya, or with a word denoting the same object (i e., when they are in apposition). Source: Aṣṭādhyāyī 2.0
[A nominal padá 1.2 ending in 1.1.72 the sixth sUP triplet 8 does not 10 combine with 1.4 a syntactically connected 1.1 nominal padá 1.4] consisting of (a) ordinals (pūraṇa), (b) qualifying expressions (guṇá), (c) a word denoting `satisfaction' (súhita=artha), (d) a participle ending in the affix SAT (= ŚátR̥-, ŚānáC 3.2.127), (e) an indeclinable, (f) padás ending in °-távya- and (g) a padá having the same frame of reference (samāná=adhikaraṇena) [to form a tatpuruṣá 1.22 compound 1.3]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.
Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini Anuvṛtti: 2.2.8 , 2.2.10
Mahābhāṣya: With kind permission: Dr. George Cardona 1/61:guṇe kim udāharaṇam | 2/61:brāhmaṇasya śuklāḥ vṛṣalasya kṛṣṇāḥ iti |3/61:na etat asti prayojanam | 4/61:asāmarthyāt atra na bhaviṣyati | 5/61:katham asāmarthyam | See More
1/61:guṇe kim udāharaṇam | 2/61:brāhmaṇasya śuklāḥ vṛṣalasya kṛṣṇāḥ iti | 3/61:na etat asti prayojanam | 4/61:asāmarthyāt atra na bhaviṣyati | 5/61:katham asāmarthyam | 6/61:sāpekṣam asamartham bhavati iti | 7/61:dravyam atra apekṣyate dantāḥ | 8/61:idam tarhi kākasya kārṣṇyam kaṇṭakasya taikṣṇyam balākāyāḥ śauklyam iti | 9/61:idam api udāharaṇam brāhmaṇasya śuklāḥ vṛṣalasya kṛṣṇāḥ iti | 10/61:nanu ca uktam | 11/61:asāmarthyāt atra na bhaviṣyati | 12/61:katham asāmarthyam | 13/61:sāpekṣam asamartham bhavati iti | 14/61:dravyam atra apekṣyate dantāḥ iti | 15/61:na eṣaḥ doṣaḥ | 16/61:bhavati vai kasya cit arthāt prakaraṇāt vā apekṣyam nirjñātam tadā vṛttiḥ prāpnoti | 17/61:sati kim udāharaṇam | 18/61:brahmaṇasya pakṣyan brāhmaṇasya pakṣyamāṇaḥ | 19/61:na etat asti | 20/61:pratiṣidhyate atra ṣaṣṭhī laprayoge na iti | 21/61:yā ca śrūyate eṣā bāhyam artham apekṣya bhavati | 22/61:tatra asmārthyāt na bhaviṣyati | 23/61:katham asāmarthyam | 24/61:sāpekṣam asamartham bhavati iti | 25/61:dravyam atra apekṣyate odanaḥ | 26/61:idam tarhi caurasya dviṣan vṛṣalasya dviṣan | 27/61:nanu ca atra api pratiṣidhyate | 28/61:vakṣyati etat dviṣaḥ śatuḥ vāvacanam iti | 29/61:avyaye kim udāharaṇam | 30/61:brāhmaṇasya uccaiḥ vṛṣalasya nīcaiḥ iti | 31/61:na etat asti | 32/61:asāmarthyāt atra na bhaviṣyati | 33/61:katham asāmarthyam | 34/61:sāpekṣam asamartham bhavati iti | 35/61:dravyam atra apekṣyate āsanam | 36/61:idan tarhi brāhmaṇasya kṛṭvā vṛṣalasya kṛtvā iti | 37/61:etat api na asti | 38/61:pratiṣidhyate tatra ṣaṣṭhī avyayaprayoge na iti | 39/61:yā ca śrūyate eṣā bāhyam artham apekṣya bhavati | 40/61:tatra asmārthyāt na bhaviṣyati | 41/61:katham asāmarthyam | 42/61:sāpekṣam asamartham bhavati iti | 43/61:dravyam atra apekṣyate kaṭaḥ | 44/61:idam tarhi | 45/61:purā sūryasya udetoḥ ādheyaḥ | 46/61:purā vatsānām apākartoḥ | 47/61:nanu ca atra api pratiṣidhyate avyayam iti kṛtvā | 48/61:vakṣyati etat | 49/61:avyayapratiṣedhe tosunkasunoḥ apratiṣedhaḥ iti | 50/61:samānādhikaraṇe kim udāharaṇam | 51/61:rājñaḥ pāṭaliputrakasya śukasya mārāvidasya pāṇineḥ sūtrakārasya | 52/61:na etat asti | 53/61:asāmarthyāt atra na bhaviṣyati | 54/61:katham asāmarthyam | 55/61:samānādhikaraṇam asamarthavat bhavati iti | 56/61:idam tarhi | 57/61:sarpiṣaḥ pīyamānaḥ yajuṣaḥ kriyamāṇasya iti | 58/61:nanu ca atra api asāmarthyāt eva na bhaviṣyati | 59/61:katham asāmarthyam | 60/61:samānādhikaraṇam asamarthavat bhavati iti | 61/61:adhātvabhihitam iti evam tat |
Collapse Kielhorn/Abhyankar (I,413.19-414.21) Rohatak (II,681-684)
Commentaries:
Kāśikāvṛttī1 : pūraṇa guna suhitārtha satavyaya tavya samānādhikaraṇa ityetaiḥ saha ṣaṣ ṭh ī na s See More
pūraṇa guna suhitārtha satavyaya tavya samānādhikaraṇa ityetaiḥ saha ṣaṣṭhī na samasyate.
arthaśabdaḥ pratyekam abhisambadhyate, tena svarūpavidhir na bhavati. pūraṇārthe dhātrāṇāṃ
pañcamaḥ. chātrāṇāṃ daśamaḥ. guṇa balākāyāḥ śauklyam. kākasya kārṣnyam.
suhitārthās tṛptyarthāḥ phalānāṃ suhitaḥ. phalānāṃ tṛptaḥ. sat brāhmaṇasya
kurvan. brāhmaṇasya kurvāṇaḥ. avyaya brāhmaṇasya kṛtvā. brāhmaṇasya hṛtvā.
tavya brāhamaṇasya kartavyam. tavyatā sānubandhakena samāso bhavatyeva, brāhmaṇakartavyam.
samānādhikaraṇa śukasya mārāvidasya. rājñaḥ pāṭaliputrakasya. pāṇineḥ sūtrakārasya. kiṃ ca
syāt? pūrvanipātasya aniyamaḥ syāt. anantarāyāṃ tu prāptau pratiṣiddhāyāṃ
viśeṣaṇaṃ viśeṣyeṇa bahulam 2-1-57 iti bhavatyeva samāsaḥ. purvanipātaśca tadā diyogato
viśeṣaṇasya eva.
Kāśikāvṛttī2 : pūraṇaguṇasuhitārthasadavyayatavyasamānādhikaranena 2.2.11 pūraṇa guna su hi tā rt See More
pūraṇaguṇasuhitārthasadavyayatavyasamānādhikaranena 2.2.11 pūraṇa guna suhitārtha satavyaya tavya samānādhikaraṇa ityetaiḥ saha ṣaṣṭhī na samasyate. arthaśabdaḥ pratyekam abhisambadhyate, tena svarūpavidhir na bhavati. pūraṇārthe dhātrāṇāṃ pañcamaḥ. chātrāṇāṃ daśamaḥ. guṇa balākāyāḥ śauklyam. kākasya kārṣnyam. suhitārthās tṛptyarthāḥ phalānāṃ suhitaḥ. phalānāṃ tṛptaḥ. sat brāhmaṇasya kurvan. brāhmaṇasya kurvāṇaḥ. avyaya brāhmaṇasya kṛtvā. brāhmaṇasya hṛtvā. tavya brāhamaṇasya kartavyam. tavyatā sānubandhakena samāso bhavatyeva, brāhmaṇakartavyam. samānādhikaraṇa śukasya mārāvidasya. rājñaḥ pāṭaliputrakasya. pāṇineḥ sūtrakārasya. kiṃ ca syāt? pūrvanipātasya aniyamaḥ syāt. anantarāyāṃ tu prāptau pratiṣiddhāyāṃ viśeṣaṇaṃ viśeṣyeṇa bahulam 2.1.56 iti bhavatyeva samāsaḥ. purvanipātaśca tadā diyogato viśeṣaṇasya eva.
Nyāsa2 : pūraṇaguṇasuhitārthasadavyayatavyasamānādhikaraṇena. , 2.2.11 "chāt rā ṇā ṃ pa See More
pūraṇaguṇasuhitārthasadavyayatavyasamānādhikaraṇena. , 2.2.11 "chātrāṇāṃ pañcamaḥ" iti. "tasya pūraṇe ḍaṭ" 5.3.48 "nāntādasaṃkhyādermaṭ" 5.3.49 samudāyasamudāyisambandhe śeṣalakṣaṇā ṣaṣṭhī. evaṃ "valākāyāḥ śauklyam", "kākasya kāṣṇryam" ityatra guṇaguṇisambandhe śeṣalakṣaṇaiva ṣaṣṭhī veditavyā. brāāhṛṇasya katrtavyamityatra "kṛtyānāṃ katrtari vā"2.3.71 iti ṣaṣṭhī. atha kathaṃ gorviśatiriti ṣaṣṭhīsamāsaḥ, yāvatā saṃkhyāyā guṇatvāt pratiṣedhena bhavitavyam? naiṣa doṣaḥ; yadayaṃ "
śatasahastarāntācca niṣkāt" 5.2.118 ityāha, tajjñāpayati-- saṃkhyāyāḥ samāso bhavatīti. na hi tenā vinā śatasaharuāāntatā niṣkasya prātipadikasya sambhavati. "tavyatā sānubandhakena samāso bhavatyeva" iti. niranubandhakaparibhāṣayā tasyāgrahaṇāt. "brāāhṛṇakatrtavyam" iti. "gatikārakopapadāt kṛt" 6.2.138 iti prakṛtisvareṇāntasvaritamuttarapadaṃ bhavati. yadi tarhi niranubandhakenāpi samāsaḥ syāt prakṛtisvare kṛte pratyayasvareṇa madhyodāttaḥ syāt, sa cāniṣṭaḥ; ato niranubandhakena samāsaḥ pratiṣidhyate, na tu sānubandhakena. kiñca syāditi? evaṃ manyate-- kriyamāṇe'pyetasmin pratiṣedhe viśeṣaṇasamāsenātra bhavitavyameva. tadavasyambhāvini samāse yadi ṣaṣṭhīsamāsaḥ syāt tadā ko doṣaḥ syāt, yatparihmataye'yaṃ ṣaṣṭhīsamāsaḥ pratiṣidhyata iti? -- "{pūrvanipātasyāniyamaḥ--kāśikā}pūrvanipātāniyaḥ" ityādinā doṣamāha. yadi ṣaṣṭhīsamāsaḥ syāt tadā dvayorapi padayoḥ prathamānirdiṣṭatvādupasarjane sati pakṣe viśeṣaṇasyāpi pūrvanipātaḥ syāt, sa ca neṣyate. viśeṣaṇasamāse sati viśeṣaṇasyaiva samāsaśāstre prathamānirdiṣṭatvāt pūrvanipāto bhavatīti na bhavatyeṣa doṣaprasaṅga॥
Bālamanoramā1 : pūraṇaguṇa. pūraṇaguṇasuhitāni arthā yeṣāṃ te pūraṇaguṇasuhitārthāḥ, te c a sa cc Sū #696 See More
pūraṇaguṇa. pūraṇaguṇasuhitāni arthā yeṣāṃ te pūraṇaguṇasuhitārthāḥ, te ca sacca
avyayaṃ ca tavyaśca samānādhikaraṇaṃ ceti samāhāradvandvāttṛtīyā. tadāha–
pūraṇādyarthairiti. pūraṇe iti. `udāharaṇaṃ vakṣyate' iti śeṣaḥ. satāṃ ṣaṣṭha iti. ṣaṇṇāṃ
pūraṇa ityarthe `tasya pūraṇe ḍaṭ' `ṣaṭkatikatipayacaturāṃ thuk'. naca
`kumbhapūraṇa'mityatrāpi niṣedhaḥ syāditi vācyam, `so'ci lope cetpādapūraṇa'miti
nirdeśena pūraṇārthakapratyayasyaiva grahaṇāt. `uñchaṣaṣṭhāṅkitasaikatānī'tyatra
tūñcātmakaḥ ṣaṣṭha iti vyākhyeyam. guṇe iti. `udāharaṇaṃ vakṣyate' ityarthaḥ.
pradhānatvena vā , upasarjanatvena vā guṇavācī guṇaśabdaḥ, vyākhyānāt. tadāha–kākasya
kārṣṇyaṃ brāāhṛṇasya śuklā iti. kṛṣṇaśabdāt `guṇavacanabrāāhṛṇādibhyaḥ' iti
bhāve ṣṭañ. śuklaśabdāttu `guṇavacanebhyo matupo lu'giti luk. nanu `dantā' iti śeṣa
pūraṇena `brāāhṛṇasya dantāḥ śuklā' ityarthe brāāhṛṇaśabdasya
dantaśabdenaivānvayācchuklaśabdenānvayā'bhāvādasāmathryātkathamiha samāsapravṛttirityata
āta-yadā prakaraṇādineti. prakaraṇādarthādvetyarthaḥ. dantāḥ saṃyuktāḥ śubhāvahā na tu,
viralā ityādidantavarṇane prakṛte yadā `brāāhṛṇasya śaklā' ityucyate, tadā
prakaraṇādarthādvetyarthaḥ. dantāḥ saṃyuktāḥ śubhāvahā na tu, viralā ityādidantavarṇane
prakṛte yadā `brāāhṛṇasya śuklā' ityucyate, tadā prakaraṇāddanta #ā iti
viśeṣyopasthitiḥ. yadā vā sarvavarṇeṣu dantavastrabhūṣaṇeṣu prakṛteṣu `brāāhṛṇasya
śuklā' ityucyate, tadā'rthāddantā iti viśeṣyopasthitistatra
sāmathryasattvātsamāse prāpte niṣedha ityarthaḥ. atra `ākaḍārā'diti
sūtroktaguṇavacanasaṃjñakānāṃ `tṛtīyā tatkṛte'ti sūtre prapañcitānāṃ guṇānāṃ na
grahaṇam, atra guṇavacanaśabdābhāvāt. kiṃtu `voto guṇavacanā'diti sūtrabhāṣye
taddhitāntasya guṇavacanatvaparyudāsātkathaṃ kāṣṇryādiśabdānāṃ guṇavacitvamiti
nirastam. atha `arthagaurava'mityādau ṣaṣṭhīsamāsaṃ sādhayitumāha–anityo'yamiti.
saṃjñāpramāṇatvāditi. saṃjñāyāḥ pramāṇatvaṃ-saṃjñāpramāṇatvaṃ, tasmāditi vigrahaḥ.
atra pramāṇatvasya guṇatvāttena ṣaṣṭhīsamāsaniṣādhatsamāsanirdeśo'nupapannaḥ syādato
guṇena niṣedha ityayamartho bhāṣye na dṛśyate. na ca kṛṣṇaikatvamityādau
samāsānupapattiriti vācyaṃ, `paṅktiviśatī'ti sūtre `viṃśatyādiśabdā bhāvavacanā
bhavantī'tyuktvā gavāṃ viśatigavāṃ saharuāmityarthe
gorviśatirgosaharuāmityādiprayogāt. `arthagaurava'mityādau tvarthagataṃ gauravamiti
madhyamapadalopisamāso bodhya iti śabdenduśekhare prapañcitam. `suhita'padaṃ vyācaṣṭe–
suhitārtāstṛptyarthā iti. napuṃsake bhāve kta iti bhāvaḥ.
karaṇatvasyā'vivakṣāyāṃ saṃbandhavivakṣāyāṃ ṣaṣṭhī. arthagrahaṇātphalānāṃ
tṛptirityādāvapi na samāsaḥ. `phalasuhita'miti kathaṃ samāsa ityata āha–tṛtīyāsamāsastviti.
karaṇatvavivakṣāyāṃ tṛtīyā. `kartṛkaraṇe kṛtā bahula'miti samāsa iti bhāvaḥ. tarhi
suhitayoge ṣaṣṭhīsamāsaniṣedho vyartha ityata āha–svare viśeṣa iti. tṛtīyāsamāse `tṛtīyā
karmaṇī'ti pūrvapadaprakṛtisvaraḥ. ṣaṣṭhīsamāse tu `samāsasye'tyantodāttatvamiti
phalabheda iti bhāvaḥ. saditi. sadyoge ṣaṣṭhīsamāsaniṣedha udāhyiyata ityarthaḥ. `tau sa'diti
śatṛśānacoḥ saditi saṃjñā vakṣyate. nanu `dvijasya kurva'nniti na karmaṇi ṣaṣṭhī, `na
loke'ti niṣedhāt. nāpi `dvijasya ghaṭaṃ kurva'nnitighaṭādyapekṣayā śeṣaṣaṣṭhī, tarhi
sāpekṣatvenā'sāmathryātkurvannityanena samāsā'pravṛtterityata āha–kiṅkara
ityartha iti. dvijaṃ paricarannityartha iti yāvat. kuñdhāturiha paricaraṇe vartata iti
phalitam. avyayamiti. `udāharaṇaṃ vakṣyate' iti śeṣaḥ. pūrvottareti. sattavyābhyāṃ
kṛdbhyāmityarthaḥ. `anekamanyapadārthe' iti sūtrabhāṣye `sarvapaścā'diti
prayogaśceha liṅgam. tavya iti. udāharaṇaṃ vakṣyate ityarthaḥ. brāāhṛṇasya
kartavyamiti. `arhe kṛtyatṛcaśca' `tavyattavyānīyaraḥ' iti kṛtyastavyaḥ.
`kṛtyānāṃ kartari ve'ti ṣaṣṭhī. tavyatā tu bhavatyeveti. `ṣaṣṭhīsamāsa' iti śeṣaḥ.
takārānubandharahitasyeva tavyasya sūtre grahaṇāttavyato na grahaṇamiti bhāvaḥ.
svakartavyamiti. svasya kartavyamiti vigrahaḥ. `kṛtyānāṃ kartari ve'ti ṣaṣṭhī. atra
tavyatā yogātsamāsaniṣedho neti bhāvaḥ. nanu tavyatpratyayamāśritya
`brāāhṛṇakartavya'miti samāsasaṃbhavā\ufffdtka tavyayoge tanniṣedhenetyata āha–svare
bheda iti. tavyati kṛte kṛduttarapada prakṛtisvaraḥ, tavye tu neti phalabheda iti bhāvaḥ.
samānādhikaraṇa iti. samānādhikaraṇena ṣaṣṭha\ufffdntaṃ na samasyate ityatrodāharaṇaṃ vakṣyata
ityarthaḥ. takṣakasya sarpasyeti. atra samāse sati punaḥ samāsāt ṣaṣṭhyutpattau
takṣakasarpasyeti na bhavatītyarthaḥ. nanu ṣaṣṭhīsamāsasya niṣedhe'pi `viśeṣaṇaṃ
viśeṣyeṇe'ti karmadhārayasamāso durvāro'taḥ kiṃ ṣaṣṭhī samāsaniṣedhenetyata āha–
viśeṣaṇasamāsastviti. nanu ṣaṣṭhīsamāsaniṣedhasāmathryādevātra karmadhārayo na bhaviṣyati,
tatkimagatikagatyā bahulagrahaṇāśrayaṇena ?. na ca karmadhārayasvara eva yathā syānnatu
ṣaṣṭhīsamāsasvara ityetadarthaḥ ṣaṣṭhīsamāsaniṣedha iti vācyam, ubhayathāpi
`samāsasye'tyantodāttatsyā'viśiṣṭatvāditi cet, maivam-karmadhāraye hi sati
`gamanasya śreyasa' ityādau `śrajyāvamakanpāpavatsu bhāve' iti pūrvapadaprakṛtisvaraḥ,
ṣaṣṭhīsamāse tvantodāttatvaṃ syāt, tanmābahulagrahaṇamāśritam. na caivamapi takṣakaḥ
sarpa iti prathamāntavigrahe karmadhāraye sati `takṣakasarpasye'ti durnivāramiti vācyaṃ,
niṣedhasāmathryādeva prathamāntakarmadhārayamāśritya
takṣakasarpasyetyevaṃjātīyakaprayogā'bhāvonnayanāt. ?tha samānādhikaraṇe niṣedhe
udāharaṇāntaramāha–gordhenoriti. gordhonorityādiṣu ṣaṣṭhīsamāsaḥ prāptaḥ, so'pyanena
vāryata ityanvayaḥ. ādinā yūnaḥ khalaterityādisaṅgrahaḥ. nanu ṣaṣṭhīsamāsa evātra na
prasajyate, `poṭāyuvati', yuvā khalatī'tyādi viseṣavihitakarmadhārayeṇā'tra parasyāpi
ṣaṣṭhīsamāsasya bādhitatvādityata āha–poṭāyuvatītyādi. `poṭāyuvati' `yuvā
khalatī'tyādividhayo `gaurdenuḥ' `yuvā khalati'rityādiṣu pratamāvibhaktyanteṣu
sāvakāśāḥ. ṣaṣṭhīsamāsasastu `rājñaḥ puruṣaḥ' ityādāvasamānādhikaraṇe sāvakāśaḥ.
`gordhenoḥ', `yūnaḥ khalate'rityādiṣūbhayaṃ prāptam. tatra `poṭāyuvati', `yuvā
khalatī'tyādisamāse tu goyuvādiśabdasyaiveti phalabhedasya spaṣṭatvāt. samānādhikaraṇena
niṣedhaścāyaṃ kvācitka eva,anyasya padasyārtha ityarthe'nyapadārtha iti nirdeśāt.
tena `nīlotpalasya gandha' ityādiḥ siddhaḥ.
Bālamanoramā2 : pūraṇaguṇasuhitārthasadavyayatavyasamānādhikaraṇena 696, 2.2.11 pūraṇagu ṇa . pū ra See More
pūraṇaguṇasuhitārthasadavyayatavyasamānādhikaraṇena 696, 2.2.11 pūraṇaguṇa. pūraṇaguṇasuhitāni arthā yeṣāṃ te pūraṇaguṇasuhitārthāḥ, te ca sacca avyayaṃ ca tavyaśca samānādhikaraṇaṃ ceti samāhāradvandvāttṛtīyā. tadāha--pūraṇādyarthairiti. pūraṇe iti. "udāharaṇaṃ vakṣyate" iti śeṣaḥ. satāṃ ṣaṣṭha iti. ṣaṇṇāṃ pūraṇa ityarthe "tasya pūraṇe ḍaṭ" "ṣaṭkatikatipayacaturāṃ thuk". naca "kumbhapūraṇa"mityatrāpi niṣedhaḥ syāditi vācyam, "so'ci lope cetpādapūraṇa"miti nirdeśena pūraṇārthakapratyayasyaiva grahaṇāt. "uñchaṣaṣṭhāṅkitasaikatānī"tyatra tūñcātmakaḥ ṣaṣṭha iti vyākhyeyam. guṇe iti. "udāharaṇaṃ vakṣyate" ityarthaḥ. pradhānatvena vā , upasarjanatvena vā guṇavācī guṇaśabdaḥ, vyākhyānāt. tadāha--kākasya kārṣṇyaṃ brāāhṛṇasya śuklā iti. kṛṣṇaśabdāt "guṇavacanabrāāhṛṇādibhyaḥ" iti bhāve ṣṭañ. śuklaśabdāttu "guṇavacanebhyo matupo lu"giti luk. nanu "dantā" iti śeṣa pūraṇena "brāāhṛṇasya dantāḥ śuklā" ityarthe brāāhṛṇaśabdasya dantaśabdenaivānvayācchuklaśabdenānvayā'bhāvādasāmathryātkathamiha samāsapravṛttirityata āta-yadā prakaraṇādineti. prakaraṇādarthādvetyarthaḥ. dantāḥ saṃyuktāḥ śubhāvahā na tu, viralā ityādidantavarṇane prakṛte yadā "brāāhṛṇasya śaklā" ityucyate, tadā prakaraṇādarthādvetyarthaḥ. dantāḥ saṃyuktāḥ śubhāvahā na tu, viralā ityādidantavarṇane prakṛte yadā "brāāhṛṇasya śuklā" ityucyate, tadā prakaraṇāddanta #ā iti viśeṣyopasthitiḥ. yadā vā sarvavarṇeṣu dantavastrabhūṣaṇeṣu prakṛteṣu "brāāhṛṇasya śuklā" ityucyate, tadā'rthāddantā iti viśeṣyopasthitistatra sāmathryasattvātsamāse prāpte niṣedha ityarthaḥ. atra "ākaḍārā"diti sūtroktaguṇavacanasaṃjñakānāṃ "tṛtīyā tatkṛte"ti sūtre prapañcitānāṃ guṇānāṃ na grahaṇam, atra guṇavacanaśabdābhāvāt. kiṃtu "voto guṇavacanā"diti sūtrabhāṣye taddhitāntasya guṇavacanatvaparyudāsātkathaṃ kāṣṇryādiśabdānāṃ guṇavacitvamiti nirastam. atha "arthagaurava"mityādau ṣaṣṭhīsamāsaṃ sādhayitumāha--anityo'yamiti. saṃjñāpramāṇatvāditi. saṃjñāyāḥ pramāṇatvaṃ-saṃjñāpramāṇatvaṃ, tasmāditi vigrahaḥ. atra pramāṇatvasya guṇatvāttena ṣaṣṭhīsamāsaniṣādhatsamāsanirdeśo'nupapannaḥ syādato guṇena niṣedha ityayamartho bhāṣye na dṛśyate. na ca kṛṣṇaikatvamityādau samāsānupapattiriti vācyaṃ, "paṅktiviśatī"ti sūtre "viṃśatyādiśabdā bhāvavacanā bhavantī"tyuktvā gavāṃ viśatigavāṃ saharuāmityarthe gorviśatirgosaharuāmityādiprayogāt. "arthagaurava"mityādau tvarthagataṃ gauravamiti madhyamapadalopisamāso bodhya iti śabdenduśekhare prapañcitam. "suhita"padaṃ vyācaṣṭe--suhitārtāstṛptyarthā iti. napuṃsake bhāve kta iti bhāvaḥ.phalānāṃ suhita iti karaṇatvasyā'vivakṣāyāṃ saṃbandhavivakṣāyāṃ ṣaṣṭhī. arthagrahaṇātphalānāṃ tṛptirityādāvapi na samāsaḥ. "phalasuhita"miti kathaṃ samāsa ityata āha--tṛtīyāsamāsastviti. karaṇatvavivakṣāyāṃ tṛtīyā. "kartṛkaraṇe kṛtā bahula"miti samāsa iti bhāvaḥ. tarhi suhitayoge ṣaṣṭhīsamāsaniṣedho vyartha ityata āha--svare viśeṣa iti. tṛtīyāsamāse "tṛtīyā karmaṇī"ti pūrvapadaprakṛtisvaraḥ. ṣaṣṭhīsamāse tu "samāsasye"tyantodāttatvamiti phalabheda iti bhāvaḥ. saditi. sadyoge ṣaṣṭhīsamāsaniṣedha udāhyiyata ityarthaḥ. "tau sa"diti śatṛśānacoḥ saditi saṃjñā vakṣyate. nanu "dvijasya kurva"nniti na karmaṇi ṣaṣṭhī, "na loke"ti niṣedhāt. nāpi "dvijasya ghaṭaṃ kurva"nnitighaṭādyapekṣayā śeṣaṣaṣṭhī, tarhi sāpekṣatvenā'sāmathryātkurvannityanena samāsā'pravṛtterityata āha--kiṅkara ityartha iti. dvijaṃ paricarannityartha iti yāvat. kuñdhāturiha paricaraṇe vartata iti phalitam. avyayamiti. "udāharaṇaṃ vakṣyate" iti śeṣaḥ. pūrvottareti. sattavyābhyāṃ kṛdbhyāmityarthaḥ. "anekamanyapadārthe" iti sūtrabhāṣye "sarvapaścā"diti prayogaśceha liṅgam. tavya iti. udāharaṇaṃ vakṣyate ityarthaḥ. brāāhṛṇasya kartavyamiti. "arhe kṛtyatṛcaśca" "tavyattavyānīyaraḥ" iti kṛtyastavyaḥ. "kṛtyānāṃ kartari ve"ti ṣaṣṭhī. tavyatā tu bhavatyeveti. "ṣaṣṭhīsamāsa" iti śeṣaḥ. takārānubandharahitasyeva tavyasya sūtre grahaṇāttavyato na grahaṇamiti bhāvaḥ. svakartavyamiti. svasya kartavyamiti vigrahaḥ. "kṛtyānāṃ kartari ve"ti ṣaṣṭhī. atra tavyatā yogātsamāsaniṣedho neti bhāvaḥ. nanu tavyatpratyayamāśritya "brāāhṛṇakartavya"miti samāsasaṃbhavā()tka tavyayoge tanniṣedhenetyata āha--svare bheda iti. tavyati kṛte kṛduttarapada prakṛtisvaraḥ, tavye tu neti phalabheda iti bhāvaḥ. samānādhikaraṇa iti. samānādhikaraṇena ṣaṣṭha()ntaṃ na samasyate ityatrodāharaṇaṃ vakṣyata ityarthaḥ. takṣakasya sarpasyeti. atra samāse sati punaḥ samāsāt ṣaṣṭhyutpattau takṣakasarpasyeti na bhavatītyarthaḥ. nanu ṣaṣṭhīsamāsasya niṣedhe'pi "viśeṣaṇaṃ viśeṣyeṇe"ti karmadhārayasamāso durvāro'taḥ kiṃ ṣaṣṭhī samāsaniṣedhenetyata āha--viśeṣaṇasamāsastviti. nanu ṣaṣṭhīsamāsaniṣedhasāmathryādevātra karmadhārayo na bhaviṣyati, tatkimagatikagatyā bahulagrahaṇāśrayaṇena?. na ca karmadhārayasvara eva yathā syānnatu ṣaṣṭhīsamāsasvara ityetadarthaḥ ṣaṣṭhīsamāsaniṣedha iti vācyam, ubhayathāpi "samāsasye"tyantodāttatsyā'viśiṣṭatvāditi cet, maivam-karmadhāraye hi sati "gamanasya śreyasa" ityādau "śrajyāvamakanpāpavatsu bhāve" iti pūrvapadaprakṛtisvaraḥ, ṣaṣṭhīsamāse tvantodāttatvaṃ syāt, tanmābahulagrahaṇamāśritam. na caivamapi takṣakaḥ sarpa iti prathamāntavigrahe karmadhāraye sati "takṣakasarpasye"ti durnivāramiti vācyaṃ, niṣedhasāmathryādeva prathamāntakarmadhārayamāśritya takṣakasarpasyetyevaṃjātīyakaprayogā'bhāvonnayanāt.?tha samānādhikaraṇe niṣedhe udāharaṇāntaramāha--gordhenoriti. gordhonorityādiṣu ṣaṣṭhīsamāsaḥ prāptaḥ, so'pyanena vāryata ityanvayaḥ. ādinā yūnaḥ khalaterityādisaṅgrahaḥ. nanu ṣaṣṭhīsamāsa evātra na prasajyate, "poṭāyuvati", yuvā khalatī"tyādi viseṣavihitakarmadhārayeṇā'tra parasyāpi ṣaṣṭhīsamāsasya bādhitatvādityata āha--poṭāyuvatītyādi. "poṭāyuvati" "yuvā khalatī"tyādividhayo "gaurdenuḥ" "yuvā khalati"rityādiṣu pratamāvibhaktyanteṣu sāvakāśāḥ. ṣaṣṭhīsamāsasastu "rājñaḥ puruṣaḥ" ityādāvasamānādhikaraṇe sāvakāśaḥ. "gordhenoḥ", "yūnaḥ khalate"rityādiṣūbhayaṃ prāptam. tatra "poṭāyuvati", "yuvā khalatī"tyādisamāse tu goyuvādiśabdasyaiveti phalabhedasya spaṣṭatvāt. samānādhikaraṇena niṣedhaścāyaṃ kvācitka eva,anyasya padasyārtha ityarthe'nyapadārtha iti nirdeśāt. tena "nīlotpalasya gandha" ityādiḥ siddhaḥ.
Tattvabodhinī1 : pūraṇādyartheriti. atra prācoktam `etadarthaiḥ ṣaṣṭhī na samasyate39 ; it i
ta Sū #618 See More
pūraṇādyartheriti. atra prācoktam `etadarthaiḥ ṣaṣṭhī na samasyate' iti
tannyūnam. tathā hi sati suhitāntānāmeva grahaṇaṃ syāt, tāvatāmevā'rthaśabdena
samastatvāditi dhvanayannāha–sadādibhiśceti. ṣaṣṭha iti. ṣaṇṇāṃ pūraṇaḥ ṣaṣṭhaḥ. `tasya
pūraṇe ḍaṭ', `ṣaṭkatikatipayacaturāṃ thuk'. kathaṃ tarhi
`tānyuñchaṣaṣṭhāṅkitasaikatānī'ti?. pramāda evāyamityeke. uñcheṣu ṣaṣṭhaḥ,
uñchātmakaṛḥ ṣaṣṭha iti vā vyākhyeyamiti manoramāyāṃ sthitam. guṇe iti. `sattve
niviśate'paitī'tyādilakṣaṇalakṣaito guṇo'tra gṛhrate, na tvadeṅlakṣaṇaḥ,
arthagrahaṇāt. nāpi saṅkhyā, `krośaśatayojanaśatayo'riti vārtike nirdeśāt. kākasya
kāṣṇrya. brāāhṛṇasya śuklā iti. vyāptinyāyātkebavaguṇavācī
guṇopasarjanadravyavācī ca guṇaśabdena gṛhrata iti bhāvaḥ. nanu `brāāhṛṇasya
śuklā'ityatra samāsaprasaṅga eva nāsti, brāāh?maṇaśabdasya
dantairevānvayāddrāhṛṇasya ye dantāste śuklā ityarthādata āha–yadeti. śuklaśabda
eveha viśeṣyasamarpaka iti bhāvaḥ. `candanagandhaḥ'ghaṭarūpa'mityādāvanena niṣedhe prāpte
`tatsthaiśca guṇaiḥ samāso vaktavyaḥ'iti vārtikena samāsaḥ pratiprasūyate. gandhagatvena
pratīyamāno gandho na kadāpi guṇisamānādhikaraṇaḥ, kiṃtu svapradhānaḥ. idameva hi tātsthyaṃ
nāma. nanu `pinaṣṭi gandhā'niti prayogadarśanācchuklaśabdāditulya eva gandhaśabdo na
tatsthaguṇavacana iti cet. na. `pinaṣṭī'ti prayoge hi `gandhā'miti na guṇaśabdaḥ,
mālatīkusumādiṣu gandhaśabdaprayogadarśanāt. kiṃtu candanatvādijātinimittako'nya eva
saḥ. taramāccandanagandha ityādau tatsthatvaṃ susthameva. evaṃ `ghaṭarūpa'mityādāvapi.
nanvevamapi `balākāyāḥ śauklyaṃ', `keśasya nailya'mityādāvatiprasaṅga iti cet.
atrāhuḥ–`guṇivacanādutpannasya śuklādiguṇasyaivābhidhānāttadvācatapadānāṃ
guṇisāmānādhikaraṇyasattvānna doṣaḥ. tathā ca prādhānyenā'pradhānyena vā
dravyā'prati pādakatve sati guṇapratipādakatvaṃma tatsthaguṇamityartha iti. phalānāmiti.
karaṇasya śeṣatvavivakṣāyāṃ ṣaṣṭhī. svare viśeṣa iti. `tatpuruṣe tulyārthe'ti
pūrvapadaprakṛtisvaraṃ bādhitvā `thāthā'disūtreṇāntodāttatve prāpte tadapavādena
`tṛtīyā karmaṇī'tyanena pūrvapadaprakṛtisvare satyādyudātta iṣṭaḥ, ṣaṣṭhīsamāse
tvantodāttatvaṃ syāttacca neṣyata ici bhāvaḥ. tṛpiśca sakarmako'pyasti'
`pitṛ?natārpsītsamamaṃsta bandhū'niti bhaṭṭiprayogāto. tenā'smātkarmaṇi ktosa
nāstīti na śaṅkanīyam. dvijasya kurvankurvāṇa iti. neyaṃ ghaṭādyapekṣayā ṣaṣṭhī,
`dvijasya ghaṭaṃ kurva'nniti. tathā hi satyasāmathryādeva samāsā'prasaktī niṣedho'yaṃ
vyarthaḥ syādato vyrācaṣṭe–kiṅkara ityartha iti. brāāhṛṇasya kṛtveti.
tādathryarūpasaṃbandhasya sāmānyarūpeṇa vivakṣāyāṃ ṣaṣṭhī. bhāhṛṇasaṃbandhinī yā kriyā
tadanantaramityarthaḥ. kṛdavyayameveti. `anekamanyapadārthe'iti sūtre `sarvapaścā'diti
bhāṣyaprayogāditi bhāvaḥ. ityāditi. tathā ca bhaṭṭiḥ prāyuṅkta–
`yatkṛte'rīnnigṛhṇīmaḥ'. `ādeyāḥ kiṅkṛte bhogāḥ kumbhakarṇa. tvayā vinā'iti.
rakṣita iti. kaiyaṭaharadattau tvavyayapratiṣedhe
`vṛkṣasyoparī'tyudāharantāvakṛdavyayenāpi niṣedhaṃ manyete, tau ca
prāguktabhāṣyaprayogavirodhādupekṣyāviti bhāvaḥ. tavyatā tu bhavatyeveti. sūtre
niranubandhagrahaṇāditi bhāvaḥ. svakartavyamiti. kartṛṣaṣṭha\ufffdā samāsaḥ. svare bheda
iti. kṛdattarapadaprakṛtisvareṇa titsvarasyāvasthānādantasvarita iṣṭaḥ. tavyena tu
samāse madhyodāttatvaṃ syāttacca neṣyata iti bhāvaḥ. so'pyaneneti. ṣaṣṭhīsamāsena
`poṭāyuvatī'ti samāso vāritaḥ, so'pi ṣaṣṭhīsamāsaḥ `pa#ūraṇaguṇe'tyanena vāryata
ityarthaḥ.
Tattvabodhinī2 : pūraṇaguṇasuhitārthasadavyayatavyasamānādhikaraṇena 618, 2.2.11 pūraṇādy ar th er it See More
pūraṇaguṇasuhitārthasadavyayatavyasamānādhikaraṇena 618, 2.2.11 pūraṇādyartheriti. atra prācoktam "etadarthaiḥ ṣaṣṭhī na samasyate" iti tannyūnam. tathā hi sati suhitāntānāmeva grahaṇaṃ syāt, tāvatāmevā'rthaśabdena samastatvāditi dhvanayannāha--sadādibhiśceti. ṣaṣṭha iti. ṣaṇṇāṃ pūraṇaḥ ṣaṣṭhaḥ. "tasya pūraṇe ḍaṭ", "ṣaṭkatikatipayacaturāṃ thuk". kathaṃ tarhi "tānyuñchaṣaṣṭhāṅkitasaikatānī"ti(). pramāda evāyamityeke. uñcheṣu ṣaṣṭhaḥ, uñchātmakaṛḥ ṣaṣṭha iti vā vyākhyeyamiti manoramāyāṃ sthitam. guṇe iti. "sattve niviśate'paitī"tyādilakṣaṇalakṣaito guṇo'tra gṛhrate, na tvadeṅlakṣaṇaḥ, arthagrahaṇāt. nāpi saṅkhyā, "krośaśatayojanaśatayo"riti vārtike nirdeśāt. kākasya kāṣṇrya. brāāhṛṇasya śuklā iti. vyāptinyāyātkebavaguṇavācī guṇopasarjanadravyavācī ca guṇaśabdena gṛhrata iti bhāvaḥ. nanu "brāāhṛṇasya śuklā"ityatra samāsaprasaṅga eva nāsti, brāāh()maṇaśabdasya dantairevānvayāddrāhṛṇasya ye dantāste śuklā ityarthādata āha--yadeti. śuklaśabda eveha viśeṣyasamarpaka iti bhāvaḥ. "candanagandhaḥ"ghaṭarūpa"mityādāvanena niṣedhe prāpte "tatsthaiśca guṇaiḥ samāso vaktavyaḥ"iti vārtikena samāsaḥ pratiprasūyate. gandhagatvena pratīyamāno gandho na kadāpi guṇisamānādhikaraṇaḥ, kiṃtu svapradhānaḥ. idameva hi tātsthyaṃ nāma. nanu "pinaṣṭi gandhā"niti prayogadarśanācchuklaśabdāditulya eva gandhaśabdo na tatsthaguṇavacana iti cet. na. "pinaṣṭī"ti prayoge hi "gandhā"miti na guṇaśabdaḥ, mālatīkusumādiṣu gandhaśabdaprayogadarśanāt. kiṃtu candanatvādijātinimittako'nya eva saḥ. taramāccandanagandha ityādau tatsthatvaṃ susthameva. evaṃ "ghaṭarūpa"mityādāvapi. nanvevamapi "balākāyāḥ śauklyaṃ", "keśasya nailya"mityādāvatiprasaṅga iti cet. atrāhuḥ--"guṇivacanādutpannasya śuklādiguṇasyaivābhidhānāttadvācatapadānāṃ guṇisāmānādhikaraṇyasattvānna doṣaḥ. tathā ca prādhānyenā'pradhānyena vā dravyā'prati pādakatve sati guṇapratipādakatvaṃma tatsthaguṇamityartha iti. phalānāmiti. karaṇasya śeṣatvavivakṣāyāṃ ṣaṣṭhī. svare viśeṣa iti. "tatpuruṣe tulyārthe"ti pūrvapadaprakṛtisvaraṃ bādhitvā "thāthā"disūtreṇāntodāttatve prāpte tadapavādena "tṛtīyā karmaṇī"tyanena pūrvapadaprakṛtisvare satyādyudātta iṣṭaḥ, ṣaṣṭhīsamāse tvantodāttatvaṃ syāttacca neṣyata ici bhāvaḥ. tṛpiśca sakarmako'pyasti" "pitṛ()natārpsītsamamaṃsta bandhū"niti bhaṭṭiprayogāto. tenā'smātkarmaṇi ktosa nāstīti na śaṅkanīyam. dvijasya kurvankurvāṇa iti. neyaṃ ghaṭādyapekṣayā ṣaṣṭhī, "dvijasya ghaṭaṃ kurva"nniti. tathā hi satyasāmathryādeva samāsā'prasaktī niṣedho'yaṃ vyarthaḥ syādato vyrācaṣṭe--kiṅkara ityartha iti. brāāhṛṇasya kṛtveti. tādathryarūpasaṃbandhasya sāmānyarūpeṇa vivakṣāyāṃ ṣaṣṭhī. bhāhṛṇasaṃbandhinī yā kriyā tadanantaramityarthaḥ. kṛdavyayameveti. "anekamanyapadārthe"iti sūtre "sarvapaścā"diti bhāṣyaprayogāditi bhāvaḥ. ityāditi. tathā ca bhaṭṭiḥ prāyuṅkta--"yatkṛte'rīnnigṛhṇīmaḥ". "ādeyāḥ kiṅkṛte bhogāḥ kumbhakarṇa. tvayā vinā"iti. rakṣita iti. kaiyaṭaharadattau tvavyayapratiṣedhe "vṛkṣasyoparī"tyudāharantāvakṛdavyayenāpi niṣedhaṃ manyete, tau ca prāguktabhāṣyaprayogavirodhādupekṣyāviti bhāvaḥ. tavyatā tu bhavatyeveti. sūtre niranubandhagrahaṇāditi bhāvaḥ. svakartavyamiti. kartṛṣaṣṭha()ā samāsaḥ. svare bheda iti. kṛdattarapadaprakṛtisvareṇa titsvarasyāvasthānādantasvarita iṣṭaḥ. tavyena tu samāse madhyodāttatvaṃ syāttacca neṣyata iti bhāvaḥ. so'pyaneneti. ṣaṣṭhīsamāsena "poṭāyuvatī"ti samāso vāritaḥ, so'pi ṣaṣṭhīsamāsaḥ "pa#ūraṇaguṇe"tyanena vāryata ityarthaḥ.
1.Source: Arsha Vidya Gurukulam 2.Source: Sanskrit Documents
Research Papers and Publications