Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन pūraṇaguṇasuhitārthasadavyayatavyasamānādhikaraṇena
Individual Word Components: pūraṇaguṇasuhitārthasadavyayatavyasamānādhikaraṇena
Sūtra with anuvṛtti words: pūraṇaguṇasuhitārthasadavyayatavyasamānādhikaraṇena ekā (1.4.1), saṃjñā (1.4.1), sup (2.1.2), samāsaḥ (2.1.3), saha (2.1.4), supā (2.1.4), vibhāṣā (2.1.11), tatpuruṣaḥ (2.1.22), ṣaṣṭhī (2.2.8), na (2.2.10)
Type of Rule: pratiṣedha
Preceding adhikāra rule:2.1.22 (1tatpuruṣaḥ)

Description:

A word ending with a sixth case-affix is not compounded with a word having the sense of an ordinal, an attribute, or satisfaction, or with a participle ending in the affix called 'sat' (3.2.127) or an indeclinable, or ending with the affix tavya, or with a word denoting the same object (i e., when they are in apposition). Source: Aṣṭādhyāyī 2.0

[A nominal padá 1.2 ending in 1.1.72 the sixth sUP triplet 8 does not 10 combine with 1.4 a syntactically connected 1.1 nominal padá 1.4] consisting of (a) ordinals (pūraṇa), (b) qualifying expressions (guṇá), (c) a word denoting `satisfaction' (súhita=artha), (d) a participle ending in the affix SAT (= ŚátR̥-, ŚānáC 3.2.127), (e) an indeclinable, (f) padás ending in °-távya- and (g) a padá having the same frame of reference (samāná=adhikaraṇena) [to form a tatpuruṣá 1.22 compound 1.3]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 2.2.8, 2.2.10

Mahābhāṣya: With kind permission: Dr. George Cardona

1/61:guṇe kim udāharaṇam |
2/61:brāhmaṇasya śuklāḥ vṛṣalasya kṛṣṇāḥ iti |
3/61:na etat asti prayojanam |
4/61:asāmarthyāt atra na bhaviṣyati |
5/61:katham asāmarthyam |
See More


Kielhorn/Abhyankar (I,413.19-414.21) Rohatak (II,681-684)


Commentaries:

Kāśikāvṛttī1: pūraṇa guna suhitārtha satavyaya tavya samānādhikaraṇa ityetaiḥ saha ṣaṣṭhī na s   See More

Kāśikāvṛttī2: pūraṇaguṇasuhitārthasadavyayatavyasamānādhikaranena 2.2.11 pūraṇa guna suhirt   See More

Nyāsa2: pūraṇaguṇasuhitārthasadavyayatavyasamānādhikaraṇena. , 2.2.11 "chātṇāpa   See More

Bālamanoramā1: pūraṇaguṇa. pūraṇaguṇasuhitāni arthā yeṣāṃ te pūraṇaguṇasuhitārthāḥ, te ca sacc Sū #696   See More

Bālamanoramā2: pūraṇaguṇasuhitārthasadavyayatavyasamānādhikaraṇena 696, 2.2.11 pūraṇaguṇa. ra   See More

Tattvabodhinī1: pūraṇādyartheriti. atra prācoktam `etadarthaiḥ ṣaṣṭhī na samasyate�39; iti ta Sū #618   See More

Tattvabodhinī2: pūraṇaguṇasuhitārthasadavyayatavyasamānādhikaraṇena 618, 2.2.11 pūraṇādyartherit   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions