Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: दिक्संख्ये संज्ञायाम्‌ diksaṃkhye saṃjñāyām‌
Individual Word Components: diksaṅ-khye saṃjñāyām
Sūtra with anuvṛtti words: diksaṅ-khye saṃjñāyām ekā (1.4.1), saṃjñā (1.4.1), sup (2.1.2), samāsaḥ (2.1.3), saha (2.1.4), supā (2.1.4), vibhāṣā (2.1.11), tatpuruṣaḥ (2.1.22), samānādhikaraṇena (2.1.49)
Type of Rule: vidhi
Preceding adhikāra rule:2.1.22 (1tatpuruṣaḥ)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The words expressing a point of the compass, or a number (saṅkhyâ) enter into composition with the word correlated to them by being in the same case, when the sense of the compound is that of an appellative; and it is a Tat-purusha. Source: Aṣṭādhyāyī 2.0

[Nominal padás 2] denoting directions (díś) or numbers (saṁkhyā) [combine with 4 syntactically connected nominal padás 4, having the same frame of reference 49 to form a tatpuruṣá 22 compound 3] provided the compound denotes a name (saṁjñāyām). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 2.1.49


Commentaries:

Kāśikāvṛttī1: samānādhikaraṇena ityāpādasamāpteranuvartate. digvācinaḥ śabdāḥ saṅkhyā ca samān   See More

Kāśikāvṛttī2: taddhitarthauttarapadasamāhāre ca 2.1.51 diksaṅkhye ityanuvartate. taddhirthe   See More

Nyāsa2: taddhitārthottarapadasamāhāre ca. , 2.1.50 ekasyā api saptamyā viṣayabhedena bhe   See More

Laghusiddhāntakaumudī1: saṃjñāyāmeveti niyamārthaṃ sūtram. pūrveṣukāmaśamī. saptarṣayaḥ. teneha na - ut Sū #938   See More

Laghusiddhāntakaumudī2: taddhitārthottarapadasamāhāre ca 939, 2.1.50 taddhitārthe viṣaye uttarapade ca p   See More

Bālamanoramā1: diksaṃkhye. adhikāra iti. `pūrvakālaike'ti sūtrasthaṃ `samānādhikaraṇene&# Sū #717   See More

Bālamanoramā2: taddhitārthottarapadasamāhāre ca 718, 2.1.50 taddhitārtha. ekāpi sapta viṣayab   See More

Tattvabodhinī1: diksaṅkhye saṃjñāyām. niyamārthamiti. `tatpuruṣe saṃjñāyāmeva diksaṅkhye samasy Sū #635   See More

Tattvabodhinī2: taddhitārthottarapadasamāhāre ca 636, 2.1.50 taddhitārthe viṣaye ityādi. yadi tu   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions