Kāśikāvṛttī1:
samānādhikaraṇena ityāpādasamāpteranuvartate. digvācinaḥ śabdāḥ saṅkhyā ca samān
See More
samānādhikaraṇena ityāpādasamāpteranuvartate. digvācinaḥ śabdāḥ saṅkhyā ca samānādhikaraṇena
subantena saha samasyante, tatpuruṣaśca samāso bhavati saṃjñayāṃ vaṣaye. pūrveṣukāmaśamī.
apareṣukāmaśamī. pañcāmrāḥ. saptarṣayaḥ. saṃjñāyām iti kim? uttarā vṛkṣāḥ. pañca
brāhmāṇāḥ.
Kāśikāvṛttī2:
taddhitarthauttarapadasamāhāre ca 2.1.51 diksaṅkhye ityanuvartate. taddhitārthe
See More
taddhitarthauttarapadasamāhāre ca 2.1.51 diksaṅkhye ityanuvartate. taddhitārthe viṣaye uttarapade ca parataḥ samāhāre ca abhidheye diksaṅkhye samānādhikaraṇena supā saha samasyete, tatpuruṣaśca samāso bhavati. taddhitārthe tāvat pūrvasyāṃ śālāyāṃ bhavaḥ, dikpūrvapadādasaṃjñāyāṃ ñaḥ 4.2.106, paurvaśālaḥ. āparaśālaḥ. uttarapade pūrvaśālāpriyaḥ. aparaśālāpriyaḥ. samāhāre dikśabdo na sambhavati. saṅkhyā taddhitārthe pāñcanāpitiḥ. pañcakapālaḥ. uttarapade pañcagavadhanaḥ. daśagavadhanaḥ. samāhāre pañcapūlī. daśapūlī. pañcakumāri. daśakumāri. sa napuṃsakam 2.4.17 iti napuṃsakatvam. hrasvo napuṃsake prātipadikasya 1.2.47 iti hrasvatvam.
Nyāsa2:
taddhitārthottarapadasamāhāre ca. , 2.1.50 ekasyā api saptamyā viṣayabhedena bhe
See More
taddhitārthottarapadasamāhāre ca. , 2.1.50 ekasyā api saptamyā viṣayabhedena bhedaṃ darśayitumāha-- "taddhitārthe viṣaye" ityādi. yadi taddhitārthe'bhidheya ityevaṃ vijñāyeta, tadā pāñcanāpitirityādau taddhito durlabhaḥ syāt. tadarthasya samāsenaivoktatvādityetanmanasi kṛtvā taddhitārthāpekṣayā viṣayasaptamīyamiti darśayituṃ "taddhitārthe viṣaye" ityuktam. taddhitāḥ = aṇādayaḥ, teṣāmartho'patyādiḥ, tasmin viṣaye. ananyatrabhāvo viṣayaśabdasyārthaḥ, yathā-- matsyānāṃ jalaṃ viṣaḥ iti. "paurvaśālaḥ" iti. pūrvasyāṃ śalāyāṃ bhava iti taddhitārthe viṣayabhūte?prāk samāsaḥ. tataḥ subluk. tatastaddhitaḥ. "pūrvaśālāpriyaḥ" iti. pūrvā śālā priyā'syeti pūrvaṃ padānāṃ trayāṇāṃ bahuvrīhiḥ. paścāt priyaśabde uttarapade parataḥ parvayoḥ padayostatpuruṣaḥ. tasmin sati samāsāntodāttatvaṃ bhavati śāletyatra. "samāhāre {dikśabdaḥ iti mūlapāṭhaḥ, padamañjarī ca. } diṅa na sambhavati" iti. samāhāro hi samūhaḥ. sa ca bhinnārthānāmevaikakālānāṃ bhavati. buddhyā yugapadārthānāṃ parigrahādekakālatvam, na tvabhinnavastunaḥ. saṃkhāyaiva ca bhedamācaṣṭe; tasyā bhinnārthābhidhāyitvāt, na tu dikśabdaḥ; tasya pratiniyataviṣayatvāt. tasmāt samāhāre da#ikśabdona sambhavatīti sa na tatra samasyate. "pañcānāpitiḥ" iti. pañcānāṃ nāpitānāmapatyamiti taddhitārthe viṣayabhūte prāk samāsaḥ. paścāt "ata iñ" (4.1. 95). "pañcakapālaḥ" iti. pañcasu kapāleṣu saṃskṛta iti taddhitārthe viṣayabhūte pūrvaṃ samāsaḥ; paścādaṇ. tasya "dvigorluganapatye" 4.1.88 iti luk. "{pañcagavadhanam iti mudrita pāṭhaḥ}pañcagavadhanaḥ" iti. pañca gāvo dhanamasyeti prāk trayāṇāṃ padānāṃ bahuvrīhiḥ. uttarakālaṃ dhanaśabda uttarapade parataḥ pūrvayoḥ padayostatpuruṣaḥ. tasmin sati "gorataddhitaluki" 5.4.92 iti ṭac samāsāntaḥ. tatra hi "tatpuruṣasyāṅguleḥ" 5.4.86 ityatastatpuruṣagrahaṇamanuvatrtate. "pañcapūlī"iti. pañcānāṃ pūlānāṃ samahāra iti vigrahaḥ. "dvigurekavacanam" (2.4.1.) ityekavadbhāvaḥ. "akārāntottarapado dviguḥ striyāṃ bhāṣyate" (vā.156) iti strīliṅgatā; "dvigoḥ" 4.1.21 iti ṅīp. nanu samāhāraḥ = samūhaḥ, samūhaśca taddhitakārtho bhavatītyapārthakaṃ samāhāragrahaṇam; taddhitārtha ityeva siddhatvāt? naitadasti; pañcakumārītyatra hi samūhapratyayasya "dvigorluganapatye" 4.1.21 iti luki kṛte "luk taddhitaluki" 1.2.49 iti strīpratyayasyāpi luk syāt. samāhāre tu pṛthaggṛhīte taddhitānutpattirevātra viṣaye samākhyāyate. tato na bhavatyeṣa doṣaḥ. pañcānāṃ kumārīṇāṃ samāhāraḥ pañcamakumāri. "ekavibhakticāpūrvanipāte" 1.2.44 ityupasarjanasaṃjñāyām "gostriyorupasarjanasya" 1.2.48 iti hyasvatvam. kathaṃ punaratraikavibhaktatvam? ṣaṣṭha()aivaikayā yogāt. tathā hi samāhāraḥ samūhaḥ, tena ca tatsambandhe ṣaṣṭha()aiva bhavitavyam. ataḥ samāhāraḥ kumā4rīṇām, samāhāraṃ kumārīṇāṃ paśya, samāhāreṇa kumārīṇāmityevamādibhiranekābhirvibhaktibhiryujyamāne'pi samāhāraśabde kumārīśabdaḥ ṣaṣṭha()aivaikayā yujyata ityekavibhaktikatvam॥va
Laghusiddhāntakaumudī1:
saṃjñāyāmeveti niyamārthaṃ sūtram. pūrveṣukāmaśamī. saptarṣayaḥ. teneha na -
ut Sū #938
See More
saṃjñāyāmeveti niyamārthaṃ sūtram. pūrveṣukāmaśamī. saptarṣayaḥ. teneha na -
uttarā vṛkṣāḥ. pañca brāhmaṇāḥ..
Laghusiddhāntakaumudī2:
taddhitārthottarapadasamāhāre ca 939, 2.1.50 taddhitārthe viṣaye uttarapade ca p
See More
taddhitārthottarapadasamāhāre ca 939, 2.1.50 taddhitārthe viṣaye uttarapade ca parataḥ samāhāre ca vācye diksaṃkhye prāgvat. pūrvasyāṃ śālāyāṃ bhavaḥ - pūrvā śālā iti samāse jāte (sarvanāmno vṛttimātre puṃvadbhāvaḥ)॥
Bālamanoramā1:
diksaṃkhye. adhikāra iti. `pūrvakālaike'ti sūtrasthaṃ `samānādhikaraṇene Sū #717
See More
diksaṃkhye. adhikāra iti. `pūrvakālaike'ti sūtrasthaṃ `samānādhikaraṇene'tyetadā
pādasamāpteranuvartata ityarthaḥ. tataśca diksaṅkhye samānādhikaraṇena subantena samasyete,
sa tatpuruṣa ityarthaḥ. nanu `viśeṣaṇaṃ viśeṣyeṇe'ti yadi diksaṅkhyayossamāsaḥ
syāttarhi saṃjñāyāmeve'ti niyamaśarīrābhyupagamāt. `pūrvasūtraṃ' `pūrvamāsaḥ'
`pūrvasamudraḥ' ityādau tu saṃjñātvā'bhāve'pi kāladeśavācakatvāt samāso bhavatyeva.
nanu `trilokanāthaḥ pitṛsadmagocaraḥ' iti kathaṃ kālidāsaprayogaḥ, trilokaśabdasya
asaṃjñātvāt. trayāṇāṃ lokānāṃ samāhāra iti vigrahe `taddhitārtha' iti dvigusamāse
tu `dvigoḥ' iti ṅīpprasaṅgaḥ. `akārāntottarapado dviguḥ striyāmiṣṭaḥ' iti
strīliṅgatvāt. pātrāditvānna strītvamityabhyupagame `yadi trilokī gaṇanāparā
syā'dityādiprayogā na yujyeranniti cetsatyam. lokaśabdo'tra lokasamudāyaparaḥ.
ttyavayavo lokastriloka iti madhyamapadalopī samāsaḥ. etacca `dvigorluganapatye' iti
sūtre bhāṣye spaṣṭam. `ṣoḍaśapadārthānā'mityatra tu ṣoḍaśasaṃkhyākāḥ padārthā iti
madhyamapadalopī samāsa ityalam. pūrveṣukāmaśamīti. pūrvaśabdasya iṣukāmaśamīśabdena samāsaḥ.
deśaviśeṣasya saṃjñeyam. saptarṣaya iti. marīcyatriprabhṛtīnāṃ saptānāmṛṣīṇāṃ
saṃjñeyam. neheti. asaṃjñātvāditi bhāvaḥ.
Bālamanoramā2:
taddhitārthottarapadasamāhāre ca 718, 2.1.50 taddhitārtha. ekāpi saptamī viṣayab
See More
taddhitārthottarapadasamāhāre ca 718, 2.1.50 taddhitārtha. ekāpi saptamī viṣayabhedādbhidyate. tatra taddhitārthetyaṃśe vaiṣayikādhāratve vartate. uttarapadetyaṃśe sāmīpikamādhāratvamādāya parasaptamī paryavasyati. samāhārāṃśe tu vācyatayā ādhāratve saptamī. pūrvasūtrāddiksaṃkhye ityanuvartate. tadāha--taddhitārthe viṣaye iti. taddhitārthe bhaviṣyattaddhitajanyajñānaviṣaye satītyarthaḥ. taddhite bhaviṣyatīti yāvat. prāgvaditi. samānādhikaraṇena samasyate sa tatpuruṣa ityarthaḥ. taddhitārthe diksamāsamudāharati--pūrvasyāmiti. samāse kṛte iti. pūrvasyāṃ śālāyāṃ bhava iti vigrahe "taddhitārtha" iti samāse kṛte "dikpūrvapadā"diti ñapratyate kṛte "yasyeti ce"tyākāralope ādivṛddhiriti bhāvaḥ. sarvanāmna iti. mātraśabdaḥ kārtsnye. samāsataddhitādivṛttigatasarvanāmnāṃ puṃvattvamiti tadarthaḥ. yadi tu "taddhite pare diksaṅkhye samasyete" ityucyate, tarhi utpanne taddhite samāsaḥ, samāse kṛte dikpūrvapadatvāttaddhita ityanyonyāśrayaprasaṅgaḥ. "taddhitārthe vācye diksaṃkhye samasyete" iti tu na vyākhyātaṃ, taddhitārthasya taddhitavācyatayā samāsārthatvā'bhāvāt. atastaddhite bhaviṣyatītyeva vyākhyātumucitam. āparaśāla iti. aparasyāṃ śālāyāṃ bhava iti vigrahaḥ. samāsādi paurvaśālavat. uttarapade parato diksamāsamudāharati-pūrvā śālā priyā yasyetyādinā. nanu bahuvrīhisamāse kṛte supāṃ luptatvāduttarapade parataḥ pūrvayoḥ kimanena samāsenetyata āha--tena śālāśabde ākāra udātta iti. avāntaratatpuruṣe sati samāsāntodāttatvena lakārādākāra udātta ityarthaḥ. asati tvavāntaratatpuruṣe pūrvapadaprakṛtisvareṇādyudāttatvaṃ syāditi bhāvaḥ. nanu pūrveṣāṃ puruṣāṇāṃ samāhāra ityatrāpi samāsaḥ syādityata āha--dikṣviti. dikṣu samāhāro dviguviṣayo na bhavatītyarthaḥ. samāhāre dikpūrvapadasamāso nāstīti yāvat. saṅkhyāyāstaddhitārthe iti. samāsa udāhyiyata ityarthaḥ. tatra taddhitārthe udāharati-ṣāṇmātura iti. māturutsahkhyāsambhadrapūrvāyāḥ" ityaṇ, prakṛterukāraścādeśaḥ, ādivṛddhiśca. atha uttarapade parata udāharati-pañcagāva iti. avāntaratatpuruṣasyeti. uttarapade parato vihitasyetyarthaḥ. vikalpe prāpte iti. "mahāvibhāṣādhikārā"diti śeṣaḥ. tataśca pañcagośabdayostatpuruṣā'bhāvapakṣe "gorataddhitalukī"ti tatpuruṣaprayuktaṭajabhāve "pañcagodhana" ityapi syāditi bhāvaḥ. dvandvatatpuruṣayoriti. uttarapade parato yau dvandvatatpuruṣau tayornityatvaṃ vaktavyamityarthaḥ. samāsagrahaṇaṃ tu saṃpātāyātam, ananvayāt, uttarapade parataḥ samāsasaṃjñayā avyabhicārācca, uttarapadaśabdasya samāsottarakhaṇḍe rūḍhatvāt.
Tattvabodhinī1:
diksaṅkhye saṃjñāyām. niyamārthamiti. `tatpuruṣe saṃjñāyāmeva diksaṅkhye
samasy Sū #635
See More
diksaṅkhye saṃjñāyām. niyamārthamiti. `tatpuruṣe saṃjñāyāmeva diksaṅkhye
samasyete'iti niyamaśarīram. tena pañcagurityādi siddhyati. kathaṃ tarhi `trilokanāthaḥ
pitṛsadmagocaraḥ'iti kālidāsaḥ. trilokaśabdasyā'saṃjñātvāt. na ca samāhāre dvigu),
`dvigoḥ'iti ṅīpprasaṅgāt. na ca pātrāditvaṃ kalpyaṃ, `yadi trilokī gaṇanā parā
syā'dityādiprayogāṇāmasaṅgatyāpatteḥ. na ca `uttarapade'iti samāsaḥ,
tripadatatparuṣasyeha durlabhatvāt. atrāhuḥ–lokaśabdo'tra lokasamudāyaparaḥ. tryavayavo
lokastrilokaḥ. śākapārthivāditvāduttarapadalopa'iti. pañca brāāhṛṇā iti. yadyapyatra
kṛte'pi samāse rūpe viśeṣo nāsti, tathāpi vibhaktyanvaye pañcabhibrrāāhṛṇaurityādau
viśeṣo bodhyaḥ. taddhitārtho. asaṃjñārthaṃ vacanam. ekāpi saptamī viṣayebhedādbhidyata
ityāśayenāha.
Tattvabodhinī2:
taddhitārthottarapadasamāhāre ca 636, 2.1.50 taddhitārthe viṣaye ityādi. yadi tu
See More
taddhitārthottarapadasamāhāre ca 636, 2.1.50 taddhitārthe viṣaye ityādi. yadi tu "taddhitārthe vācye"iti vyākhyāyeta, tarhi "paurvaśāla"ityādau taddhito na syāt, tadarthasya samāsenaivaloktatvāt. "dvigorluganapatye"iti jñāpakādukte'pi taddhitārthe taddhito bhavatīti kalpanāyāṃ pratipattigauravamiti bhāvaḥ. "taddhite pare"iti tu na vyakhyāyameva, taddhite parataḥ samāsaḥ, samāse kṛte "dikpūrvapadā"dityādinā taddhita ityanyonyāśrayaprasaṅgāt. samāhāre ca vācye iti. tena "pañcagava"mityādau samāsenaiva samāhārasyoktatvātsamūhārthapratyayo notpadyate. anyathā atra "gorataddhitalukī"ti ṭajna syāt, samūhikapratyayasya "dvigorluganapatye"iti luk()pravṛtteriti bhāvaḥ. sarvanāmno vṛttimātre puṃvadbhāve puṃvdbhāvaḥ. sarvanāmnā iti. etacca pūrvāparodāharaṇānvayi. yadyapi "striyāḥ puṃva"dityenenāpi prakṛtarūpasiddhiḥ, tathāpyuttara pūrvetyādyarthaṃ "sarvanāmna"iti vacanamāvaśyakaṃ, pratipadoktatvādihāpi tadupanyāso nyāyya iti bhāvaḥ. vṛttimātre iti. taddhitavṛttau samāsavṛttau ceti kaiyaṭaḥ. ākāra udātta iti. asati tvavāntare tatpuruṣe pūrvapadaprakṛtisvareṇa pūrvaśabdasyādyudāttatvameva syāditi bhāvaḥ. ṣāṇmātura iti. "māturutsaṅkhyāsaṃbhadrapūrvāyāḥ"ityudādeśaḥ. "anapatye"ityukteḥ "dvigorlu"giti lug na. vikalpe prāpta iti."mahāvibhāṣaye"ti śeṣaḥ. tataśca tatpuruṣaprayuktaṭajabhāve "pañcagodhana"ityapi syāditi bhāvaḥ. manoramāyāṃ tu--vikalpe prāpte nityasamāsārthaṃ dvandvatatpuruṣayorityetadvacana"miti prācāṃ granthamanusṛtyoktam. vastutastu trayāṇāṃ samāse kṛte'nyapadārthopasaṅkrameṇa paraspara saṃbandhā'bhāvāddvandvatatpuruṣayoraprāptau satyāṃ tripade bahuvrīhaukṛte pūrvayornityaṃ dvandvaḥ, tena "dvandvāccudaṣahāntā"diti samāsāntaṣṭajapi nitya eva.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents