Kāśikāvṛttī1:
kṣepo nindā. kṣepe gamyamāne saptamyantaṃ ktāntena saha samasyate, tatpuruṣaśca
See More
kṣepo nindā. kṣepe gamyamāne saptamyantaṃ ktāntena saha samasyate, tatpuruṣaśca
samāso bhavati. avatapte nakulasthitaṃ ta etat. cāpalam etat, anavasthitatvaṃ tavaitatityarthaḥ.
udakeviśīrṇam. pravāhemūtritam. bhasmanihutam. niṣphalaṃ yat kriyate tadevam
uchyate. tatpuruṣe kṛti bahulam 6-3-14 ityaluk.
Kāśikāvṛttī2:
pātresamitā'dayaś ca 2.1.48 samudāyā eva nipātyante. pātresamitā'dayaḥ śabdas t
See More
pātresamitā'dayaś ca 2.1.48 samudāyā eva nipātyante. pātresamitā'dayaḥ śabdas tatpuruṣasaṃjñā bhavanti kṣepe gamyamāne. ye ca atra ktāntena saha samāsāḥ, teṣāṃ pūrvena eva siddhe punaḥ pāṭho yuktārohyādiparigrahārthaḥ, pūrvapadādyudāttatvaṃ yathā sayātiti. yuktarohyādiṣu hi pātresamitādayaśca iti paṭhyate. pātresamitāḥ. pātrebahulāḥ. avadhāraṇena kṣepo gamyate, pātre eva samitā na punaḥ kvacit kārye iti. udumbaramaśakādaṣu upamayā kṣepaḥ. mātaripuruṣaḥ iti pratiṣiddhasevanena. piṇḍīṣūrādiṣu nirīhatayā. avyaktattvāccākṛtigaṇo 'yam. pātresamitāḥ. pātrebahulāḥ. udumbaramaśakāḥ. udarakṛmiḥ. kūpakacchapaḥ. kūpacūrṇakaḥ. avaṭakacchapaḥ. kūpamaṇḍūkaḥ. kumbhamaṇḍūkaḥ. udapānamaḥḍūkaḥ. nagarakākaḥ. nagaravāyasaḥ. mātariṣuruṣaḥ. piṇḍīṣūraḥ. pitariṣūraḥ. geheśūraḥ. gehenardī. gehekṣveḍī. gehevijitī. gehevyāḍaḥ. gehemehī. gehedāhī. hehedṛptaḥ. gehedhṛṣṭaḥ. garbhetṛptaḥ. ākhanikabakaḥ. goṣṭheśūraḥ. goṣṭhe vijitī. goṣṭhekṣveḍī. goṣṭhepaṭuḥ. goṣṭhepaṇḍitaḥ. goṣṭhepragalbhaḥ. karṇeṭiṭṭibhaḥ. karṇeṭiriṭirā. karṇecuracurā. cakāro 'vadhāraṇārthaḥ, tena samāsāntaraṃ na bhavati, paramapātresamitāḥ iti.
Nyāsa2:
pātresamitādayaśca. , 2.1.47 "yuktārohrāviparigrahārthaḥ" iti. yuktāro
See More
pātresamitādayaśca. , 2.1.47 "yuktārohrāviparigrahārthaḥ" iti. yuktārohrādiṣu yuktārohrādibhirvā parigarho'rthaḥ prayojanaṃ yasya pāṭhasya sa tathokkataḥ. kimarthaṃ punaryuktārohrādiṣu parigrahasteṣāmiṣyata ityāha-- "pūrvapadādyudāttatvaṃ yathā syāt" iti yuktārohrādīnāṃ hi "yuktārohrādayaśca" 6.2.81 ityanena pūravapadādyudāttatvaṃ vidhīyate. tatra yadi ye ktāntāste na paṭha()eran, tadā teṣāmādyudāttatvaṃ na syāt. kathaṃ punaḥ pātresamitādayo yuktārohrādigrahaṇena gṛhrante; yatasteṣāṃ vidhīyamānamādyudāttatvaṃ pātresamitādīnamapi bhavatītyāha-- "yuktārohrādiṣu hi" ityādi. "udumbaramaśakādiṣūpamayā kṣepaḥ" iti. yastatraivāvaruddho na kvacid()gacchati tamava viśiṣṭacaṃ manyate-- nāsmātparamastīti, so'dṛṣṭavistāra ucyata udumbaramaśaka iti. evamanyatrāpyapamānāt kṣepaḥ. "pratiṣiddhasevanena" iti. yaḥ kaścit pratiṣiddhamācarati sa "mātaripuruṣaḥ" ityucyate. "nirīhatayā" iti. yo na kiñcit kartuṃ samarthaḥ sa "piṇḍīśūraḥ" ityevamādibhiḥ padairabhidhīyate. "cakāro'vadhāraṇārthaḥ" iti. pātresamitādaya eva yatā syuḥ, yadanyat samāsāntaraṃ teṣāṃ prāpnoti tanmā bhūditi. tena paramapātresamitā ita#i "sanmahat" 2.1.60 ityādinā samāsāntaraṃ na bhavati॥
Bālamanoramā1:
kṣepe. `saptamī' `ktene'ti cānuvartate. tadāha–saptamyantamityādi.
av Sū #714
See More
kṣepe. `saptamī' `ktene'ti cānuvartate. tadāha–saptamyantamityādi.
avataptenakulasthitaṃ ta etaditi. `sthita'miti bhāve ktaḥ. nakulena sthitam. `kartṛkaraṇe
kṛtā bahula'miti samāsaḥ. `kṛdgrahaṇe gatikārakapūrvasyāpi grahaṇa'miti paribhāṣayā
`nakulasthita'śabdo'pi ktāntaḥ, tena sahāvatapte iti saptamyantasyā'nena samāse kṛte
`tatpuruṣe kṛtī'tyaluk. he devadatta ! te=tava, etat=avasthānam, avatapte
nakulasthita'mityanvayaḥ. yathā avataptapradeśe nakulā na ciraṃ tiṣṭhanti tathā
kāryāṇyupakramya tānyanirvarttya tava itastato dhāvanamityarthaḥ. avyavasthito'sīti
nindā jñeyā.
Bālamanoramā2:
pātresamitādayaśca 715, 2.1.47 pātresamitādayaśca. nipātyanta iti. kṛtasamāsādik
See More
pātresamitādayaśca 715, 2.1.47 pātresamitādayaśca. nipātyanta iti. kṛtasamāsādikāryā ete śabdā nirdiśyanta ityarthaḥ. pātresamitā iti. iṇ gatau. saṃpūrvāt "gatyarthākarmake"ti kartari ktaḥ. nipātanātsaptamyā aluk. bhojanapātre nihite sati saṅgatā ityarthaḥ. phalitamāha--bhojaneti. geheśūra iti. geha eva prakaṭitaśauryo, na tu yuddha ityarthaḥ. gehenardīti. "narda śabde" "supyajātau" iti ṇiniḥ. samāse sati nipātanādaluk. geha eva garjati, yuddhādau tu na pravartata ityarthaḥ. avadhāraṇārtha iti. tataśca ete yathā gaṇe paṭhitāstathaiva bhavantītyarthaḥ. tataḥ kimityata āha--teneti. tataśca paramāśca te pātresamitāścetyādau samāso na bhavati.
Tattvabodhinī1:
avatapte iti. nakulena sthitaṃ nakulasthitam. `kartṛkaraṇe kṛte'ti samāsaḥ Sū #632
See More
avatapte iti. nakulena sthitaṃ nakulasthitam. `kartṛkaraṇe kṛte'ti samāsaḥ.
kṛdgrahaṇaparibhāṣayā nakulasthitaśabdo'pi ktānta ithi tena saha saptamyantasya samāsaḥ.
`tatpuruṣe kṛtī'ti saptamyā aluk. avyavasthitatvapratipattyā'tra
nindāvagamyate.
Tattvabodhinī2:
pātre samitādayaśca 633, 2.1.47 pātresamitādayaśca. saṃpūrvādiṇaḥ ktaḥ. gehenard
See More
pātre samitādayaśca 633, 2.1.47 pātresamitādayaśca. saṃpūrvādiṇaḥ ktaḥ. gehenardīti. "narda śabdeq"ityasmāt "supyajātau---"iti ṇiniḥ. ghaṭakatayā praveśo neti. "paramāḥ pātresamitāḥ"iti vākyameva bhavati, na tu "sanmaha"dityādinā samāsāntaramiti bhāvaḥ. etacca śabdakaustubhe sthitam. anye tu "kavalāḥ pātresamitāḥ"iti vākyameva, na tu "pūrvakālaike"tyādinā samāsāntaramityāhuḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents