Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: क्षेपे kṣepe
Individual Word Components: kṣepe
Sūtra with anuvṛtti words: kṣepe ekā (1.4.1), saṃjñā (1.4.1), sup (2.1.2), samāsaḥ (2.1.3), saha (2.1.4), supā (2.1.4), vibhāṣā (2.1.11), tatpuruṣaḥ (2.1.22), saptamī (2.1.40), ktena (2.1.45)
Type of Rule: vidhi
Preceding adhikāra rule:2.1.22 (1tatpuruṣaḥ)

Description:

A word ending with a 7th case-affix is compounded with a word ending with the affix kta, when 'censure' is implied, and the compound is Tat-purusha Source: Aṣṭādhyāyī 2.0

[A nominal padá 2 ending in 1.1.72 the seventh sUP triplet 40 combines with a nominal padá 4 ending in 1.1.72 the affix Ktá 45 to form a tatpuruṣá 22 compound 3] when indicating censure (kṣépe). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 2.1.40, 2.1.45

Mahābhāṣya: With kind permission: Dr. George Cardona

1/9:kim udāharaṇam |
2/9:avataptenakulasthitam te etat |
3/9:kṣepe iti ucyate |
4/9:kaḥ iha kṣepaḥ nāma |
5/9:yathā avatapte nakulāḥ na ciram sthātāraḥ bhavanti evam kāryāṇi ārabhya yaḥ na ciram tiṣṭhati sa ucyate avataptenakulasthitam te etat iti |
See More


Kielhorn/Abhyankar (I,391.15-20) Rohatak (II,605)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: kṣepo nindā. kṣepe gamyamāne saptamyantaṃ ktāntena saha samasyate, tatpuruṣaśca    See More

Kāśikāvṛttī2: pātresamitā'dayaś ca 2.1.48 samudāyā eva nipātyante. pātresamitā'dayaśabdas t   See More

Nyāsa2: pātresamitādayaśca. , 2.1.47 "yuktārohrāviparigrahārthaḥ" iti. yukro   See More

Bālamanoramā1: kṣepe. `saptamī' `ktene'ti cānuvartate. tadāha–saptamyantamitdi. av Sū #714   See More

Bālamanoramā2: pātresamitādayaśca 715, 2.1.47 pātresamitādayaśca. nipātyanta iti. kṛtasamāsādik   See More

Tattvabodhinī1: avatapte iti. nakulena sthitaṃ nakulasthitam. `kartṛkaraṇe kṛte'ti samāsaḥ Sū #632   See More

Tattvabodhinī2: pātre samitādayaśca 633, 2.1.47 pātresamitādayaśca. saṃpūrvādiṇaḥ ktaḥ. gehenard   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions