Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: स्वयं क्तेन svayaṃ ktena
Individual Word Components: svayam ktena
Sūtra with anuvṛtti words: svayam ktena ekā (1.4.1), saṃjñā (1.4.1), sup (2.1.2), samāsaḥ (2.1.3), saha (2.1.4), supā (2.1.4), vibhāṣā (2.1.11), tatpuruṣaḥ (2.1.22), dvitīyā (2.1.24)
Type of Rule: vidhi
Preceding adhikāra rule:2.1.22 (1tatpuruṣaḥ)

Description:

The indeclinable word swayam 'oneself, is compounded with a word ending in the affix kta, and the resulting compound is called Tat-purusha. Source: Aṣṭādhyāyī 2.0

[The nominal padá 2] svayám `by oneself' [optionally 11 combines with 4 an expression ending in 1.1.72] the affix Ktá [to form a tat-puruṣá 22 compound 3]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Svayam ‘oneself,’ optionally, combines in a tatpuruṣa compound with a syntactically related pada which ends in a sUP and contains a nominal stem terminating in Kta Source: Courtesy of Dr. Rama Nath Sharma ©

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini


Commentaries:

Kāśikāvṛttī1: svayam etadavyayam ātmanā ityasyārthe vartate, tasya dvitīyayā sambandho 'nupapa   See More

Kāśikāvṛttī2: khaṭvā kṣepe 2.1.26 khaṭvāśabdo dvitīyāntaḥ ktāntena saha kṣepe gamyane samas   See More

Nyāsa2: khaṭvā kṣepe. , 2.1.25 "sa ca" ityādi. evakāreṇa vākyārthatākṣepasya   See More

Laghusiddhāntakaumudī1: ebhyo ṇic syāt. cūrṇāntebhyaḥ'prātipadikāddhātvarthe\u2019 ityeva siddhe teṣāmi Sū #697   See More

Bālamanoramā2: khaṭvā kṣepe 679, 2.1.25 khaṭvā kṣepe. ktenetyanuvartate. pratyayagrahaṇāttadant   See More

Tattvabodhinī1: svāyaṃkṛtiriti. asati samāse kārtiriti syāditi bhāvaḥ. Sū #600

Tattvabodhinī2: khaṭvā kṣepe 601, 2.1.25 khaṭvārūḍha iti. "jālmo'samīkṣyakārī syāt" it   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions