Kāśikāvṛttī1:
svayam etadavyayam ātmanā ityasyārthe vartate, tasya dvitīyayā sambandho 'nupapa
See More
svayam etadavyayam ātmanā ityasyārthe vartate, tasya dvitīyayā sambandho 'nupapannaḥ
iti dvitīyāgrahaṇam uttarārtham anuvartate. svayam ityetat subantaṃ ktāntena saha
samasyate, tatpuruṣaśca samāso bhāti. svayaṃdhautau pādau. svayaṃvilīnam ājyam.
aikapadyamaikasvaryaṃ ca samāsatvād bhavati.
Kāśikāvṛttī2:
khaṭvā kṣepe 2.1.26 khaṭvāśabdo dvitīyāntaḥ ktāntena saha kṣepe gamyamāne samas
See More
khaṭvā kṣepe 2.1.26 khaṭvāśabdo dvitīyāntaḥ ktāntena saha kṣepe gamyamāne samasyate, tatpuruṣaśca samāso bhavati. kṣepo nindā, sa ca samāsārtha eva, tena vibhāṣā 'dhikāre 'pi nityasamāsa eva ayam. na hi vakyena kṣepo gamyate. khaṭvārohaṇaṃ ca iha vimārgaprasthānasya upalakṣanam. sarva eva avinītaḥ khaṭvārūḍhaḥ ityucyate. khaṭvāruḍho jālmaḥ. khaṭvāplutaḥ. apathaprasthitaḥ ityarthaḥ. kṣepe iti kim? khaṭvāmārūḍhaḥ.
Nyāsa2:
khaṭvā kṣepe. , 2.1.25 "sa ca" ityādi. evakāreṇa vākyārthatāṃ kṣepasya
See More
khaṭvā kṣepe. , 2.1.25 "sa ca" ityādi. evakāreṇa vākyārthatāṃ kṣepasya nirasyati. syādetat-- vākyārtho'pi kṣepaḥ; tena vākyamapi bhaviṣyatītyāha-- "na hi" ityādi. vākyena hi kriyākārakasambandhamātraṃ gamyate, na tu kṣepaḥ. "khaṭvārohaṇañca" ityādi. viruddho mārgaḥ = vimārgaḥ,tena prasthānam = gamanam. adhītya snātvā guruṇābhyanujñātena khaṭvā'roḍhavyā. yattvanyathā khaṭvārohaṇaṃ tadvimārgaprasthanam. na tu khaṭvārohaṇameva. iha ca "khaṭvārūḍhaḥ" ityādau khaṭvārohaṇaṃ vimārgaprasthānasyopalakṣaṇaṃ veditavyam. kiṃ punaḥ kāraṇameva vijñāyata ityāha-- "sarva eva" ityādi. ārūḍha ityāṅapūrvasya ruheḥ ktapratyaye ḍhatvadhatvaṣṭutvaḍhalopadīrgheṣu kṛteṣu rūpam. jālma ityayuktakārītyarthaḥ.
Laghusiddhāntakaumudī1:
ebhyo ṇic syāt. cūrṇāntebhyaḥ'prātipadikāddhātvarthe\u2019 ityeva
siddhe teṣāmi Sū #697
See More
ebhyo ṇic syāt. cūrṇāntebhyaḥ'prātipadikāddhātvarthe\u2019 ityeva
siddhe teṣāmiha grahaṇaṃ prapañcārtham. curādibhyastu svārthe. puganteti guṇaḥ.
sanādyantā iti dhātutvam. tipśabādi. guṇāyādeśau. corayati..
Bālamanoramā2:
khaṭvā kṣepe 679, 2.1.25 khaṭvā kṣepe. ktenetyanuvartate. pratyayagrahaṇāttadant
See More
khaṭvā kṣepe 679, 2.1.25 khaṭvā kṣepe. ktenetyanuvartate. pratyayagrahaṇāttadantavidhiḥ. kṣepo nindā. dvitīyeti supeti cānuvartate. tadubhayamapi pratyayagrahaṇaparibhāṣayā tadantaparaṃ satprakṛtipratyayasamudāyaparam. khaṭvāśabdasya ktāntaśabdasya ca subghaṭitasamudāyātmakatvā'saṃbhavādatra khaṭvāśabdaḥ ktapratyayāntaśabdaśca tatprakṛtike lākṣaṇika ityāha-khaṭvāprakṛtikamiti. khaṭvārūḍhau jālma iti. "jālmo'samīkṣyakārī"tyamaraḥ. khaṭvā am-ārūḍha s ityalaukikavigrahaḥ. laukikavigrahastu nāstītyāha-nityasamāso'yamiti. tatkuta itya āha--na hi vākyeneti. vṛttyarthabodhakaṃ vākyaṃ-laukikavigrahaḥ. tatra khaṭvāmārūḍha iti vākyaṃ hi gṛhasthāśramiṇi nindāṃ na gamayati. "khaṭvā rūḍha" iti samāsastu rūḍha()ā nindāṃ gamayati. tathāca bhāṣyam--"adhītya ruāātvā gurvanujñātena khaṭvā āroḍhavyā. yastāvadanyathā karoti sa "khaṭvārūḍho'yaṃ jālma"ityucyate" iti. atra "jālya" ityanenodvṛtte'yaṃ śabdo rūḍhaḥ avayavārthe tu nābhiniveṣṭavyamiti sūcitam.
Tattvabodhinī1:
svāyaṃkṛtiriti. asati samāse kārtiriti syāditi bhāvaḥ. Sū #600
Tattvabodhinī2:
khaṭvā kṣepe 601, 2.1.25 khaṭvārūḍha iti. "jālmo'samīkṣyakārī syāt" it
See More
khaṭvā kṣepe 601, 2.1.25 khaṭvārūḍha iti. "jālmo'samīkṣyakārī syāt" ityamaraḥ. vedaṃ vratāni ca samāpya samāvṛttena hi khaṭvāroḍhavyā. brāhṛcarya eva bhūmiśayamārho'pi yaḥ khaṭvāmārohati sa jālmaḥ. rūḍhaścāyam. tena khaṭvāmārohatu mā ta.]vā, niṣiddhānuṣṭhānaparaḥ sarvo'pi khaṭvārūḍha ityucyate. ata evāha--nityeti.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents