Kāśikāvṛttī1:
akṣaśabdaḥ, śalākāśabdaḥ, saṅkhyāśabdaśca pariṇā saha samasyante, avyayībhāvaśca
See More
akṣaśabdaḥ, śalākāśabdaḥ, saṅkhyāśabdaśca pariṇā saha samasyante, avyayībhāvaśca samāso
bhavati. kitavavyavahāre samāso 'yam iṣyate. pañcikā nāma dyūtaṃ pañcabhirakṣaiḥ śalākābhir
vā bhavati. tatra yadā sarve uttānāḥ patanti avāñco vā, tadā pātyitā jyati, tasya eva
asya vipāto 'nyathā pāte sati jāyate. akṣeṇa idaṃ na tathā vṛttaṃ yathā pūrvaṃ jaye
akṣapari. śalākāpari. ekapari. dvipari. tripari. parameṇa catuṣpari. pañcasutvekarūpāsu
jaya eva bhaviṣyati. akṣādayas tṛtīyāntāḥ pūrvoktasya yathā na tat. kitavavyavahāre ca
ekatve 'kṣaśalākayoḥ.
Kāśikāvṛttī2:
akṣaśalākāsaṅkhyāḥ pariṇā 2.1.10 akṣaśabdaḥ, śalākāśabdaḥ, saṅkhyāśabdaśca pari
See More
akṣaśalākāsaṅkhyāḥ pariṇā 2.1.10 akṣaśabdaḥ, śalākāśabdaḥ, saṅkhyāśabdaśca pariṇā saha samasyante, avyayībhāvaśca samāso bhavati. kitavavyavahāre samāso 'yam iṣyate. pañcikā nāma dyūtaṃ pañcabhirakṣaiḥ śalākābhir vā bhavati. tatra yadā sarve uttānāḥ patanti avāñco vā, tadā pātyitā jyati, tasya eva asya vipāto 'nyathā pāte sati jāyate. akṣeṇa idaṃ na tathā vṛttaṃ yathā pūrvaṃ jaye akṣapari. śalākāpari. ekapari. dvipari. tripari. parameṇa catuṣpari. pañcasutvekarūpāsu jaya eva bhaviṣyati. akṣādayas tṛtīyāntāḥ pūrvoktasya yathā na tat. kitavavyavahāre ca ekatve 'kṣaśalākayoḥ.
Nyāsa2:
akṣaśalākāsaṃkhyāḥ pariṇā. , 2.1.10 "kitavyavahāre" ityādi. kathaṃ pun
See More
akṣaśalākāsaṃkhyāḥ pariṇā. , 2.1.10 "kitavyavahāre" ityādi. kathaṃ punaḥ kitavavyavahāra iṣyamāṇe'pi tatra labhyate? svabhāvata eva; samāsasya tatra vṛtteḥ.na hrarthā atidiśyante, laukikatvāt teṣām. "tasya" ityādi. tasya pātayitustasya ca vipāta ityanena sambandhaḥ. vipātaḥ = parājayaḥ. "etasya" iti. akṣādereva pratyavamarśaḥ. abhedavivakṣāyāmekavacanam. etasyānayathā pāta ityanena sambandhaḥ. "anyathā" iti. jaye ya uktaḥ pātaprakārastadapekṣayā'nyathātvaṃ vivakṣitam. "pañcasu tvekarūpāsu jaya eva bhavati" iti. pañcaparīti samaso na bhavatīti bhāvaḥ. jaye hi yadakṣādīnāṃ vṛttaṃ tadapekṣayānyapātatve sati samāsena bhavitavyam. na ca pañcasvekarūpāsvanyathātvaṃ sambhavati. ata eva jayastadā bhavati yadā pañcāpyekarūpā bhavanti-- uttānā avāñco vā. etena prakāreṇa "pareṇa catuṣpari" ityatropapattirdarśitā. "pareṇa" iti. atiśayenetyarthaḥ.
"akṣādayastṛtīyāntāḥ" ityādi. anyathā vṛttāvayaṃ samāsa iṣyate. tatra cākṣādināmanyathāvṛttau karttṛtvaṃ karaṇatvaṃ vā bhavati, atastṛtīyayā bhavitavyamiti tadantā eva samasyante. "pūrvoktasya" iti. akṣāderityarthaḥ. kuta etat? akṣādayastṛtīyāntā iti pūrvamakṣāderevoktatvāt. abhedavivakṣāyāmekavacanam. ṣaṣṭhī ceyaṃ śeṣavivakṣāyāṃ vṛttaśabdāpekṣayā sambandhalakṣaṇā, vṛttaśabdastvadhyāhartavyaḥ. "yathā na tat" iti. akṣādeḥ pūrvoktasya yathā vṛttamabhūt pūrvaṃ jaye tathā vṛttaṃ yadi samprati na bhavatyevaṃ samāso bhavati , nānyathā. pūrvavṛttasyānyathātvadyotane samāso'yam, taccaikenāpi kriyate, tato dvivacanādyapekṣayā niṣprayojanamityāha-- "ekatve'kṣaśalākayoḥ" iti. akṣaśalākayorekavacanāntayorityarthaḥ. tato'yaṃ nyāyasiddha evārthaḥ ślokena saṃgṛhītaḥ.
atha vā-- uttaraṃ vibhāṣāgrahaṇamihāpi siṃhāvalokitanyāyena sambadhyate. sā ca vyavasthivibhāṣā. tena vacanasiddha evāyamartho veditavyaḥ. akṣādaya iti kim? pāśakenedaṃ na tathāvṛttaṃ yathā pūrvaṃ jaye. pariṇeti kim?? subantamātreṇa saha samāso mā bhūt. kitavavyavahāra iti kim? akṣābhyāmakṣairvā na tathā vṛttaṃ yatā pūrvaṃ jaye॥
Bālamanoramā1:
akṣaśalākā. `samasyante so'vyayībhāva' iti śeṣaḥ. dyūtavyavahāre iti.
vārt Sū #656
See More
akṣaśalākā. `samasyante so'vyayībhāva' iti śeṣaḥ. dyūtavyavahāre iti.
vārtikamidam. [ida] dyūtaṃ tāvatpañcabhirakṣaiḥ śalākābhirvā bhavati. yadi akṣāḥ śalākā
vā katsnā uttānā avāñco vā patanti, tadā pātayitā jayati. anyathā parājayata iti
sthitiḥ. akṣeṇeti. kartari tṛtīyā. `viparītaṃ vṛtta'mityatra vṛtterbhāva ktaḥ.
`viparīta'miti kriyāviśeṣaṇam. jaye yathā parivartitavyaṃ na tathā parivṛttamityarthaḥ.
śalākāparīti. śalākayā viparītaṃ vṛttamiti bhāvaḥ. ekaparīti. ekena viparītaṃ
vṛttamityarthaḥ. evaṃ `dvipari' `triparī'tyādi.
Bālamanoramā2:
akṣaśalākāsaṃkhyāḥ pariṇā 656, 2.1.10 akṣaśalākā. "samasyante so'vyayībhāva
See More
akṣaśalākāsaṃkhyāḥ pariṇā 656, 2.1.10 akṣaśalākā. "samasyante so'vyayībhāva" iti śeṣaḥ. dyūtavyavahāre iti. vārtikamidam. [ida] dyūtaṃ tāvatpañcabhirakṣaiḥ śalākābhirvā bhavati. yadi akṣāḥ śalākā vā katsnā uttānā avāñco vā patanti, tadā pātayitā jayati. anyathā parājayata iti sthitiḥ. akṣeṇeti. kartari tṛtīyā. "viparītaṃ vṛtta"mityatra vṛtterbhāva ktaḥ. "viparīta"miti kriyāviśeṣaṇam. jaye yathā parivartitavyaṃ na tathā parivṛttamityarthaḥ. śalākāparīti. śalākayā viparītaṃ vṛttamiti bhāvaḥ. ekaparīti. ekena viparītaṃ vṛttamityarthaḥ. evaṃ "dvipari" "triparī"tyādi.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents