Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अक्षशलाकासंख्याः परिणा akṣaśalākāsaṃkhyāḥ pariṇā
Individual Word Components: akṣaśalākāsaṃkhyāḥ pariṇā
Sūtra with anuvṛtti words: akṣaśalākāsaṃkhyāḥ pariṇā ekā (1.4.1), saṃjñā (1.4.1), sup (2.1.2), samāsaḥ (2.1.3), saha (2.1.4), supā (2.1.4), avayayībhāvaḥ (2.1.5)
Type of Rule: vidhi
Preceding adhikāra rule:2.1.5 (1avyayībhāvaḥ)

Description:

The words aksha, 'a die for playing with,'salâkâ 'an ivory piece used in gambling,' and saṅkshyâ 'numerals' are compounded with the word pari, and the compound formed is called Avyayûbhâva. Source: Aṣṭādhyāyī 2.0

[The nominal padás 2] akṣá- `dice', śalākā `a small ivory stick used in gambling' and numerals (saṁkhyā) [combine with 4 the indeclinable nominal padá 4] pári [to form an avyayībhāvá 6 compound 3]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 2.1.5

Mahābhāṣya: With kind permission: Dr. George Cardona

1/12:akṣādayaḥ tṛtīyāntāḥ pūrvoktasya yathā na tat | akṣādayaḥ tṛtīyāntāḥ pariṇā saha samasyante iti vaktavyam |*
2/12:pūrvoktasya yathā na tat |
3/12:ayathājātīyake dyotye |
4/12:akṣeṇa na tathā vṛttam yathā pūrvam iti akṣapari śalākāpari |
5/12:ekatve akṣaśalākayoḥ |*
See More


Kielhorn/Abhyankar (I,379.17-380.5) Rohatak (II,573-574)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: akṣaśabdaḥ, śalākāśabdaḥ, saṅkhyāśabdaśca pariṇā saha samasyante, avyabhāvca   See More

Kāśikāvṛttī2: akṣaśalākāsaṅkhyāḥ pariṇā 2.1.10 akṣaśabdaḥ, śalākāśabdaḥ, saṅkhyāśabdaśca pari   See More

Nyāsa2: akṣaśalākāsaṃkhyāḥ pariṇā. , 2.1.10 "kitavyavahāre" ityādi. kathaṃ pun   See More

Bālamanoramā1: akṣaśalākā. `samasyante so'vyayībhāva' iti śeṣaḥ. dyūtavyavahāre iti. rt Sū #656   See More

Bālamanoramā2: akṣaśalākāsaṃkhyāḥ pariṇā 656, 2.1.10 akṣaśalākā. "samasyante so'vyayībva   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions