Kāśikāvṛttī1: upaśabdaḥ adhike hīne ca dyotye karmapravacanīyasaṃjño bhavati. upa khāryaṃ droṇ See More
upaśabdaḥ adhike hīne ca dyotye karmapravacanīyasaṃjño bhavati. upa khāryaṃ droṇaḥ. upa
niṣke kārṣāpaṇam. hīne upa śākaṭāyanaṃ vaiyākaraṇāḥ.
Kāśikāvṛttī2: apaparī varjane 1.4.88 apaparī śabdau varjane dyotye karmapravacanīyasaṃjñau bh See More
apaparī varjane 1.4.88 apaparī śabdau varjane dyotye karmapravacanīyasaṃjñau bhavataḥ. prakṛtena sambandhinā kasyacidanabhisambandhaḥ varjanam. apa trigartebhyo vṛṣṭo devaḥ. pari pari trigartebhyo vṛṣṭo devaḥ. varjane iti kim? odanaṃ pariṣiñcati.
Nyāsa2: apaparī varjane , 1.4.87 "prakṛtena sambandhinā" iti. varṣādinā. " See More
apaparī varjane , 1.4.87 "prakṛtena sambandhinā" iti. varṣādinā. "kasyacit" iti. trigatrtādeḥ. "apa trigartebhyaḥ" iti. "pañcamyapāṅaparibhiḥ" 2.3.10 iti pañcamī. "pari pari trigartebhyaḥ" iti. "parervarjane" 8.1.5 iti dvirvacanam.
"odanaṃ pariṣiñciti" iti. sarvataḥ siñcatītyarthaḥ. "śe mucādīnām" 7.1.59 iti num. karmapravacanīyasaṃjñāyā abhāvādupasargasaṃjñaiva bhavati. tena "upasargātsunoti" 8.3.65 ityādinā ṣatvaṃ bhavati॥
Bālamanoramā1: upo'dhike ca. cakārāt `hīne' iti samuccīyate. tadāha-adhike hīne ceti. ādh Sū #543 See More
upo'dhike ca. cakārāt `hīne' iti samuccīyate. tadāha-adhike hīne ceti. ādhikye
nikarṣe cetyarthaḥ. prāksaṃjñamiti. prāguktakarmapravacanīyasaṃjñakamityarthaḥ. adhike
saṃjñāvidhānaṃ na dvitīyārthamityāha-adhike saptamī vakṣyata iti `yasmādadhika'mityanena
karmapravacanīyasaṃjñākāryaṃ saptamī vakṣyate ityarthaḥ. hīne iti. `udāharaṇaṃ vakṣyate'
iti śeṣaḥ. upa hariṃ surā iti. harerhīnā ityarthaḥ.
Bālamanoramā2: apaparī varjane 588, 1.4.87 apaparī varjane. karmapravacanīyau sta iti. "ka See More
apaparī varjane 588, 1.4.87 apaparī varjane. karmapravacanīyau sta iti. "karmapravacanīyāḥ" ityadhikṛtasya dvivacanena vipariṇāma iti bhāvaḥ. varjane kim?. pariṣiñcati. sarvataḥ siñcatītyarthaḥ. atropasargatvāt "upasargātsunotī"ti ṣatvam.
Tattvabodhinī1: upaharimiti. pūrvavadutkaṣṭādeva dvitīyā. Sū #487
Tattvabodhinī2: apaparī varjane 528, 1.4.87 apaparī. varjane kim(). pariṣiñcati. sarvata ityarth See More
apaparī varjane 528, 1.4.87 apaparī. varjane kim(). pariṣiñcati. sarvata ityarthaḥ. atropasargatvātṣatvam. vacanagrahaṇāditi. vinā teneti maryāda, saha tenetyabhividhirityatra ya upātto viśeṣo viśeṣaṇāṃśarūpaḥ so'tra na gṛhrate, vacanagrahaṇasāmathryāt, kiṃta avadhimātraṃ vivakṣyate ityarthadvayasaṅgrahaḥ. yadvā maryādāśabdo yasminnucyate tanmaryādā vacanaṃ, taddhi "āṅbhāryādābhividhyoḥ" iti sūtraṃ, tatra ya āṅ dṛṣṭaḥ sa uktasaṃjña ityarthaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents