Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: शेषो घ्यसखि śeṣo ghyasakhi
Individual Word Components: śeṣaḥ ghi asakhi
Sūtra with anuvṛtti words: śeṣaḥ ghi asakhi ekā (1.4.1), saṃjñā (1.4.1), hrasvaḥ (1.4.6)
Type of Rule: saṃjñā
Preceding adhikāra rule:1.4.1 (1ā kaḍārād ekā saṃjñā)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The rest of the words that end in short ((i)) and ((u)) are called ghi with the exception of the word sakhi. Source: Aṣṭādhyāyī 2.0

(The t.t.) GHI denotes the remainder (śéṣaḥ) [= stems (ending in 1.1.72) short -i, -u which are not uniquely feminine, as well as uniquely feminine stems which are not covered by the t.t. nadī] with the exception of sákhi- `companion'. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini


Commentaries:

Kāśikāvṛttī1: hrasvaḥ iti vartate. śeṣo'tra ghisaṃjño bhavati, sakhiśabdam varjayitvā. kca ś   See More

Kāśikāvṛttī2: śeṣo ghyasakhi 1.4.7 hrasvaḥ iti vartate. śeṣo 'tra ghisaṃjño bhavati, sakhab   See More

Nyāsa2: śeṣo ghyasakhi. , 1.4.7 "sakhyā" iti. ghisaṃjñāyā "āṅo strim&   See More

Laghusiddhāntakaumudī1: śeṣa iti spaṣṭārtham. hrasvau yāvidutau tadantaṃ sakhivarjaṃ ghisaṃjñam.. Sū #170

Laghusiddhāntakaumudī2: śeṣo ghyasakhi 170, 1.4.7 śeṣa iti spaṣṭārtham. hrasvau yāvidutau tadantaṃ sakhi   See More

Bālamanoramā1: tṛtīyaikavacane hari ā iti sthite ghikāryaṃ vakṣyanghisaṃjñāmāha–śeṣo. `yū stry Sū #241   See More

Bālamanoramā2: śeṣo ghyasakhi 241, 1.4.7 tṛtīyaikavacane hari ā iti sthite ghikāryaṃ vakṣyanghi   See More

Tattvabodhinī1: sūtre śeṣapadasya prayojanamāha–anadī–saṃjñāviti. `yūstryākhyau' ityataḥ ` Sū #203   See More

Tattvabodhinī2: śeṣo ghyasakhi 203, 1.4.7 sūtre śeṣapadasya prayojanamāha--anadī--saṃjñāviti. &q   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions