Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: पुरोऽव्ययम् puro'vyayam
Individual Word Components: puraḥ avyayam
Sūtra with anuvṛtti words: puraḥ avyayam ekā (1.4.1), saṃjñā (1.4.1), nipātāḥ (1.4.56), gatiḥ (1.4.60)
Type of Rule: saṃjñā
Preceding adhikāra rule:1.4.56 (1prāgrīśvarān nipātāḥ)

Description:

The word purah in front of, when indeclinable, and in composition with a verb, is called gati. Source: Aṣṭādhyāyī 2.0

[The t.t. 1 gáti 60 denotes the particle 56] purás when it is indeclinable (ávyayam) (meaning `in front'). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 1.4.56, 1.4.60


Commentaries:

Kāśikāvṛttī1: asipratyayāntaḥ puraḥśabdo 'vyayam. sa gatisaṃjño bhavati. samāsasvaropapr   See More

Kāśikāvṛttī2: astaṃ ca 1.4.68 astaṃśabdo makārānto 'vyayam anupalabdhau vartate. sa gatisaṃ   See More

Nyāsa2: astaṃ ca , 1.4.67 "astaṃśabdo makārānto'vyayam" iti. avyayamityata eva   See More

Bālamanoramā1: puro'vyayaṃ. pura ityavyayaṃ gatisaṃjñakaṃ syāt. puraskṛtyeti. gatisase ktvo Sū #758   See More

Bālamanoramā2: astaṃ ca 759, 1.4.67 astaṃ ca. pūrvasūtrādavyayamityanuvartata ityāha--mānmavyay   See More

Tattvabodhinī1: puraskṛtyeti. `pūrvadharāvarāṇā'mityasipratyayānto'yamavyayam. `namaspuras Sū #669   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions