Kāśikāvṛttī1: asipratyayāntaḥ puraḥśabdo 'vyayam. sa gatisaṃjño bhavati. samāsasvaropacārāḥ pr See More
asipratyayāntaḥ puraḥśabdo 'vyayam. sa gatisaṃjño bhavati. samāsasvaropacārāḥ prayojanam.
puraskṛtya. puraskṛtam. yat puras karoti. avyayam iti kim? pūḥ, purau. puraḥ
kṛtvā kāṇḍaṃ gataḥ.
Kāśikāvṛttī2: astaṃ ca 1.4.68 astaṃśabdo makārānto 'vyayam anupalabdhau vartate. sa gatisaṃjñ See More
astaṃ ca 1.4.68 astaṃśabdo makārānto 'vyayam anupalabdhau vartate. sa gatisaṃjñao bhavati. astaṃgatya savitā punarudeti. astaṃgatāni dhanāni. yadastaṃ gacchati. avyayam ityeva, astaṃ kāṇḍam. kṣipatam ityarthaḥ.
Nyāsa2: astaṃ ca , 1.4.67 "astaṃśabdo makārānto'vyayam" iti. avyayamityata eva See More
astaṃ ca , 1.4.67 "astaṃśabdo makārānto'vyayam" iti. avyayamityata eva viśeṣaṇopādānasasāmathryādadavyayatvaṃ vijñeyam. cādeśakṛtigaṇatvādvā. "astaṃ kṛtvā kāṇḍaṃ gataḥ" iti. "asu kṣepaṇe" (dhā.pā.1209), niṣṭhā, pūrvavadiṭpratiṣedhaḥ. cakāraḥ "avyayam" (1.4.ka67) ityasyānukarṣaṇārthaḥ. yadyevam,cānukṛṣṭatvāduttaratra tasyānuvṛttirna syāt? uttaratrāpi cakārastadanukarṣaṇārtho'nuvartiṣyata ityadoṣaḥ॥
Bālamanoramā1: puro'vyayaṃ. pura ityavyayaṃ gatisaṃjñakaṃ syāt. puraskṛtyeti. gatisamāse ktvo
Sū #758 See More
puro'vyayaṃ. pura ityavyayaṃ gatisaṃjñakaṃ syāt. puraskṛtyeti. gatisamāse ktvo
lyap. avyayaṃ kim ?. puram, purau, puraḥ kṛtvā gataḥ.
Bālamanoramā2: astaṃ ca 759, 1.4.67 astaṃ ca. pūrvasūtrādavyayamityanuvartata ityāha--mānmavyay See More
astaṃ ca 759, 1.4.67 astaṃ ca. pūrvasūtrādavyayamityanuvartata ityāha--mānmavyayamiti. astaṅgatyeti. tirodhānaṃ prāpyetyarthaḥ. avyayaṃ kiṃ?. kāṇḍamastaṃ kṛtvā. prakṣiptaṃ kṛtvetyarthaḥ. accha gatyartha. gatyarthadhātuṣu, vadadhātau ca prayujyamāneṣu acchetyavyayaṃ gatisaṃjñaṃ syāt.
Tattvabodhinī1: puraskṛtyeti. `pūrvadharāvarāṇā'mityasipratyayānto'yamavyayam. `namaspuras Sū #669 See More
puraskṛtyeti. `pūrvadharāvarāṇā'mityasipratyayānto'yamavyayam. `namaspuraso'riti
visargasya saḥ. `amuṃ paraḥ paśyasī'tyatra tu` sthita'mityadhyāhāreṇa dṛśi
pratyayatitvātsatvā'bhāvaḥ. avyayaṃ kim?. puraṃ purau puraḥ kṛtvā gataḥ. astaṃ ca.
avayayamiti kim?. astaṃ kṛtvā kāṇḍaṃ gataḥ. kṣiptamityarthaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents