Kāśikāvṛttī1:
itiḥ pare yasmātiti bahuvrīhiḥ. anukaranam anitiparaṃ kriyāyoge gatisaṃjñam bhav
See More
itiḥ pare yasmātiti bahuvrīhiḥ. anukaranam anitiparaṃ kriyāyoge gatisaṃjñam bhavati.
khāṭkṛtya. khāṭkṛtam. yatkhāṭkaroti. anitiparam iti kim? khāḍiti kṛtvā
niraṣṭhīvat.
Kāśikāvṛttī2:
ādarānādarayoḥ sadasatī 1.4.63 prītisaṃbhrama ādaraḥ. paribhavaudāsīnyam anādar
See More
ādarānādarayoḥ sadasatī 1.4.63 prītisaṃbhrama ādaraḥ. paribhavaudāsīnyam anādaraḥ. ādarānādarayoḥ yathākramaṃ sadasacchabdau gatisaṃjñau bhavataḥ. satkṛtya. satkṛtam. yatsatkaroti. asatkṛtya. asatkṛtam. yadasatkaroti. ādarānādarayoḥ iti kim? satkṛtvā kāṇḍaṃ gataḥ. asatkṛtvā kāṇḍam gataḥ.
Nyāsa2:
ādarānādarayoḥ sadasatī. , 1.4.62 "{prītyatiśayaḥ = ādaraḥ-- kāśikā}prītisa
See More
ādarānādarayoḥ sadasatī. , 1.4.62 "{prītyatiśayaḥ = ādaraḥ-- kāśikā}prītisambhrama ādaraḥ" iti. prītyā sambhramaḥ prītisambhramaḥ, prītipūrvikā pratyutthānāsanādidānakriyetyarthaḥ. "paribhavaudāsīnyam" iti. paribhavaḥ = avajñā. tiraskāraḥ = audāsīnyam. katrtavyam = pratyutthānāsanādidānaṃ pratyupekṣā. paribhaveṇaudāsīnyaṃ paribhavaudāsīnyamiti, "tṛtīyā" iti yogavibhāgāt samāsaḥ. atha vā-- paribhavaścaudāsīnyañca paribhavaudāsīnyam. atha kimarthamanādaragrahaṇamasadgrahaṇañca kriyate? nādare sadityevocyate? atha kathamidānīmanāde'sacchabdasyāvyayasaṃjñā syāt? kathañca samāsādi kāryam? tadantavidhināsacchabdasyāpi nipātasaṃjñāyāṃ gatisaṃjñāyāñca satyāṃ sacchabdasya nipātasyāvyayasaṃjñā vidhīyamānā'vyayasaṃjñāyāṃ tadantavidherupasaṃkhyānādasacchabdasyāpyavyayasaṃjñā bhaviṣyati. "kugatiprādayaḥ" 2.2.18 ityatra ca subantasya prakṛtatvādgatyantasya subantasya samāso vidhīyamāno'sacchabdasyāpi bhaviṣyati. "gatirantaraḥ" 6.2.49 ityatrāpi pūrvapadamityanuvatrtate. "gatirgatau" 8.1.70 ityatrāpi padasyeti. tena gatyantasya pūrvapadasya prakṛtisvaro vidhīyamānastatā yathoktaṃ kāryam, anādarāvagatistu kathaṃ syāt? asatyanādaragrahaṇe na sadasaditi nañā''daraptiṣedhāt. ādaraścet pratiṣiddhaḥ kimanyadanādarāt syāt? naitadyuktamucyate; nañsamāso hi tatpuruṣaḥ sadṛśameva kāryaṃ pratipādayati, yathā-- abrāāhṛṇamānayeti. tatreha yadyanādaragrahaṇaṃ na kriyeta tadā satsadṛśaṃ yat tadasad yatrādaraprasaṅgastatraiva syāt-- gurumasatkṛtya gataḥ. yatra tvaprasakta evādarastatra na syāt-- bhṛtyamasatkṛtya gataḥ. anādaragrahaṇe tu sati bahuvrīhirvijñāyate-- avidyamāna ādaro yasminnityanādara ito. bahuvrīhiścātyantābhāve prasaktyabāve ca bhavatīti sarvatra saṃjñā sidhyati. tasmādanādaragrahaṇaṃ katrtavyam. ta()smaśca kriyamāṇe satyasadṛgrahaṇamapi katrtavyameva. anyathā hi kimanādaragrahaṇena viśiṣyeta-- ysayānādare vatrtamānasya gatisaṃjñā vidhīyate ! na hi sacchabdasyānādare vṛttiḥ sambhavati. yadyapi tasya na sambhavati tadantasyāsacchabdasya sambhavatīti cet, satyam; sambhavati, na tu tasya gatisaṃjñā labhyate, tadantavidherabhāvāt. prakṛte na hi tadantavidhirbhavati, na ceha kiñcit prakṛtamasti ; tasmādasacchabdārthamanādaragrahaṇam. yadi tu yathā "goṣpadaṃ sevitāsevitapramāṇeṣu" ityatrāsevite goṣpadaśabdo na sambhavatītyagoṣpadaśabdārthamasevitagrahaṇaṃ vijñāyate, tathehāpi sacchabdo'nādare na sambhavatītyaschabdārthamanādaragrahaṇaṃ vijñāyeta; tadā śakyamasacchabdasya grahaṇamakarttum. asadgrahaṇantu kriyate tadā vispaṣṭārtham. satkṛtvā'satkṛtyeti. śobhanāśobhanārthāviha sadasacchabdau. vidyamānāvidyamānārthau vā॥
Bālamanoramā1:
anukaraṇaṃ cā. anukaraṇaṃ gatisaṃjñaṃ syāditiparaṃ varjayitvetyarthaḥ. khāṭkṛty Sū #752
See More
anukaraṇaṃ cā. anukaraṇaṃ gatisaṃjñaṃ syāditiparaṃ varjayitvetyarthaḥ. khāṭkṛtyeti.
khāḍiti śabdaṃ kṛtvetyarthaḥ. gatisamāse ktvo lyap. khāḍiti kṛtveti. na cātra
itiśabdena vyavahitatve kriyāyogā'bhāvādeva gatisaṃjñā na bhaviṣyati
tatkimanitiparagrahaṇeneti vācyaṃ, yathākathaṃcitkriyāyogasattvāt. `te prāgdhātoḥ'
iti sūtraṃ tu `te gatyupasargā dhātoḥ prāgeva prayojyāḥ, na tu parata' iti
prayoganiyamaparameveti bhāvaḥ.
Bālamanoramā2:
ādarā'nādarayoḥ sadasatī 753, 1.4.62 ādarānādarayoḥ. saditi asaditi ca avyaye ād
See More
ādarā'nādarayoḥ sadasatī 753, 1.4.62 ādarānādarayoḥ. saditi asaditi ca avyaye ādarā'nādarayoḥ krameṇa vidyamāne gatisaṃjñake sta ityarthaḥ. satkṛtyeti. ādaraṃ kṛtvetyarthaḥ. asatyakṛtyeti. anādaraṃ kṛtvetyarthaḥ. gatisamāse ktvo lyap. khāḍiti kṛtveti. na cātra itiśabdena vyavahitatve kriyāyogā'bhāvādeva gatisaṃjñā na bhaviṣyati tatkimanitiparagrahaṇeneti vācyaṃ, yathākathaṃcitkriyāyogasattvāt. "te prāgdhātoḥ" iti sūtraṃ tu "te gatyupasargā dhātoḥ prāgeva prayojyāḥ, na tu parata" iti prayoganimaparameveti bhāvaḥ.
Tattvabodhinī1:
anukaraṇaṃ cā. `te prāgdhātoḥ'ityasya saṃjñāniyamapakṣe'nitīti vyarthamiti Sū #666
See More
anukaraṇaṃ cā. `te prāgdhātoḥ'ityasya saṃjñāniyamapakṣe'nitīti vyarthamiti matvā
pṛtacchati anitiparaṃ kimiti. itarastu prayoganiyamapakṣe khāḍityanukaraṇasyetiśabde pare
gatisaṃjñānivāraṇāyā'nitiparamityāvaśyakamiti pratyudāharati khāḍiti kṛtveti. satyāṃ
saṃjñāyāmeṣa prayogo naiva syā\ufffdtkatu `iti khāṭakṛtye'tyeva syāditi bhāvaḥ. na
ca `iti khāṭakṛtye'ti na bhavati, iteḥ parasyānukaraṇasya gatisaṃjñāniṣedhāditi vācyam,
`anitipara'mityatra itiḥ paroyasmāttaditiparaṃ, na itiparamanitiparamiti
bahuvrīhighaṭitanañtatparuṣāśrayaṇāt. syādetat–anukaraṇasyetiśabdaparatve
kriyāyogā'bhāvādgatisaṃjñā nāstacīti khāḍiti kṛtveti rūpaṃ nirbādhaṃ,
kimanenā'nikiparagrahaṇeneti cet, atrāhuḥ– itikṛtveti samupadāye evaṃkṛtvetyarthe
vartate. tathā ca itiśabdaḥ kriyāviśeṣaka iti taddhaṭitasamudāyasya kriyāvāca
katvādastyeva kriyāyoga iti.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents