Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अनुकरणं चानितिपरम् anukaraṇaṃ cānitiparam
Individual Word Components: anukaraṇam ca anitiparam
Sūtra with anuvṛtti words: anukaraṇam ca anitiparam ekā (1.4.1), saṃjñā (1.4.1), nipātāḥ (1.4.56), kriyāyoge (1.4.59), gatiḥ (1.4.60)
Type of Rule: saṃjñā
Preceding adhikāra rule:1.4.56 (1prāgrīśvarān nipātāḥ)

Description:

A word imitative of sounds is also called Gati, when it is not followed by the word iti. Source: Aṣṭādhyāyī 2.0

[The t.t. 1 gáti 60] also (ca) denotes an expression imitating (anukáraṇam) (natural sound), provided it is not followed by the particle iti (án-iti-param). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 1.4.56, 1.4.60

Mahābhāṣya: With kind permission: Dr. George Cardona

1/13:katham idam vijñāyate |
2/13:iteḥ param itiparam na itiparam anitiparam iti āhosvit itiḥ paro yasmāt tat idam itiparam na itiparam anitiparamiti |
3/13:kim ca ataḥ |
4/13:yadi vijñāyata iteḥ param itiparam na itiparam anitiparam iti khāṭ iti kṛtvā niraṣṭhīvat iti atra prāpnoti |
5/13:atha itiḥ paro yasmāt tat idam itiparam na itiparam anitiparamiti śrauṣaṭ vauṣaṭ iti kṛtvā niraṣṭhīvat iti atra prāpnoti |
See More


Kielhorn/Abhyankar (I,343.14-22) Rohatak (II,449-450)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: itiḥ pare yasmātiti bahuvrīhiḥ. anukaranam anitiparaṃ kriyāyoge gatisaṃjñam bhav   See More

Kāśikāvṛttī2: ādarānādarayoḥ sadasatī 1.4.63 prītisaṃbhrama ādaraḥ. paribhavaudāsīnyam anādar   See More

Nyāsa2: ādarānādarayoḥ sadasatī. , 1.4.62 "{prītyatiśayaḥ = ādaraḥ-- kāśi}ptisa   See More

Bālamanoramā1: anukaraṇaṃ cā. anukaraṇaṃ gatisaṃjñaṃ syāditiparaṃ varjayitvetyarthaḥ. khāṭkṛty Sū #752   See More

Bālamanoramā2: ādarā'nādarayoḥ sadasatī 753, 1.4.62 ādarānādarayoḥ. saditi asaditi ca avyaye ād   See More

Tattvabodhinī1: anukaraṇaṃ cā. `te prāgdhātoḥ'ityasya saṃjñāniyamapakṣe'nitīti vyarthamiti Sū #666   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions