Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: प्रादयः prādayaḥ
Individual Word Components: prādayaḥ
Sūtra with anuvṛtti words: prādayaḥ ekā (1.4.1), saṃjñā (1.4.1), nipātāḥ (1.4.56), asattve (1.4.57)
Compounds2: pra ādiryeṣāṃ te prādayaḥ, bahuvrīhiḥ।
Type of Rule: saṃjñā
Preceding adhikāra rule:1.4.56 (1prāgrīśvarān nipātāḥ)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The words pra &c., are called Nipâta when not signifying substances. Source: Aṣṭādhyāyī 2.0

[The t.t. 1 nipātá 56] denotes the class of (preverbs or prepositions 59) beginning with prá-° `forth'. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Items enumerated in the list headed by pra are termed nipāta ‘particle’ when they do not denote sattva ‘thing’ Source: Courtesy of Dr. Rama Nath Sharma ©

Asattvavācinaḥ prādayo nipātasaṃjñakā bhavanti, te ca prādayaḥ kriyāyoge upasargasaṃjñakāśca bhavanti Source: Sanskrit Documents

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 1.4.56

Mahābhāṣya: With kind permission: Dr. George Cardona

1/9:prādayaḥ iti yogavibhāgaḥ |*
2/9:prādayaḥ iti yogavibhāgaḥ kartavyaḥ |
3/9:prādayaḥ sattvavacanāḥ nipātasañjñāḥ bhavanti |
4/9:tataḥ upasargāḥ kriyāyoge iti |
5/9:kimarthaḥ yogavibhāgaḥ |
See More


Kielhorn/Abhyankar (I,341.11-18) Rohatak (II,444)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: prā'dayo 'sattve nipatasaṃjñā bhavanti. pra. parā. apa. sam. anu. ava. nis. nir.   See More

Kāśikāvṛttī2: prā'dayaḥ 1.4.58 prā'dayo 'sattve nipatasaṃjñā bhavanti. pra. parā. apa. sam. a   See More

Nyāsa2: upasargāḥ kriyāyoge. , 1.4.58 "praṇayati" iti. praśabdasyopasargatt    See More

Laghusiddhāntakaumudī1: ete'pi tathā.. Sū #54

Laghusiddhāntakaumudī2: prādayaḥ 54, 1.4.58 ete'pi tathā

Siddhāntakaumudī1: adravyārthāḥ prādayastathā Sū #21

Bālamanoramā1: prādayaḥ. asattva ityanuvartate, nipātā iti ca. tadāha–adravyeti. tatheti. ni Sū #23   See More

Bālamanoramā2: prādayaḥ 23, 1.4.58 prādayaḥ. asattva ityanuvartate, nipātā iti ca. taha--adra   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:

pra, parā, apa, sam, anu, ava, nis, nir, dus, dur, vi, āṅ, ni, adhi, api, ati, su, ut, abhi, prati, pari, upa
kriyāyoge - praṇayati, pariṇayati, praṇāyakaḥ


Research Papers and Publications


Discussion and Questions