Kāśikāvṛttī1:
prā'dayo 'sattve nipatasaṃjñā bhavanti. pra. parā. apa. sam. anu. ava. nis. nir.
See More
prā'dayo 'sattve nipatasaṃjñā bhavanti. pra. parā. apa. sam. anu. ava. nis. nir.
rus. dur. vi. āṅ. ni. adhi. api. ati. su. utabhi. prati. pari. up.
pṛtagyogakaranam uttarasaṃjñāviśeṣaṇārtham. upasargāḥ kriyāyoge 1-4-59 iti
cā'dīnām upasargasaṃjñā mā bhūt. asattve ityeva, parā jayati senā.
Kāśikāvṛttī2:
prā'dayaḥ 1.4.58 prā'dayo 'sattve nipatasaṃjñā bhavanti. pra. parā. apa. sam. a
See More
prā'dayaḥ 1.4.58 prā'dayo 'sattve nipatasaṃjñā bhavanti. pra. parā. apa. sam. anu. ava. nis. nir. rus. dur. vi. āṅ. ni. adhi. api. ati. su. utabhi. prati. pari. up. pṛtagyogakaranam uttarasaṃjñāviśeṣaṇārtham. upasargāḥ kriyāyoge 1.4.58 iti cā'dīnām upasargasaṃjñā mā bhūt. asattve ityeva, parā jayati senā.
Nyāsa2:
upasargāḥ kriyāyoge. , 1.4.58 "praṇayati" iti. praśabdasyopasargatvāt
See More
upasargāḥ kriyāyoge. , 1.4.58 "praṇayati" iti. praśabdasyopasargatvāt "upasargādasamāse'pi ṇopadeśasya" 8.4.14 iti ṇatvam.
"pranāyako deśaḥ" iti. atranayanakriyayā praśabdasya yogo nāstītyupasargasaṃjñā na bhavati. nanu cātrāpi gamikriyayā yogo'styeveti syādeva tasyopasargasaṃjñā, netadasti; kriyāyogagrahaṇaṃ hrevamanarthakaṃ syāt. katham? prādīnāṃ kriyāyogāvyabhicārāt; tasmāt kriyāyogagrahaṇasāmathryādyaṃ prati kriyāyuktāḥ prādayastaṃ prati gatuyapasargasaṃjñakā bhavanti, nānyaṃ prati. na ceha nayanakriyayā yuktaḥ praśabdaḥ, kiṃ tarhi? gamikriyayeti nayatiṃ pratyupasargasaṃjñako na bhavati.
"marucchabdasyopasaṃkhyānam" iti. tatvavidhāviti. śeṣaḥ; anyathā hi "nipātā ādyudāttāḥ" (phi.sū.4.80) "upasargāścābhivarjam" (phi.sū.4.81) ityādyudāttatvamapi syāt. antodāttaśceṣyate marucchabdaḥ. upasaṃkhyānaśabdasya pratipādanamarthaḥ; marucchabdasyopasargasaṃjñāyāḥ pratipādanaṃ kartavyamityarthaḥ. tatredaṃ pratipādanam-- "upasargāḥ" iti yogavibhāgaḥ kriyate. atra ca "prādayaḥ" iti nābhisambadhyate. tena marucchabdasya tatvavidhāvupasargasaṃjñā bhavatīti. ata eva yogavibhāgāt śracchabdasyāṅavidhāvantaḥ śabdasyāṅgividhiṇatveṣūpasargasaṃjñā bhavatīti veditavyam. yogavibhāgasyedaṃ liṅgam "prajñāśraddhārcāvṛttibhyo ṇaḥ" 5.2.100, "tiro'ntardhau" 1.4.70 iti ca nirdeśaḥ. tataḥ "kriyāyoge" iti dvitīyo yogaḥ. atra ca "prādayaḥ" iti sambadhyate. kimarthamidam? pūrveṇaiva siddhamiti pūrvayogasyāsarvaviṣayatvājñāpanārtham, tena nātiprasaṅagaḥ. prādīnāmakriyāyoga upasargasaṃjñā mā bhūdityevamarthañca. "maruttaḥ" iti. "aca upasargāttaḥ" 7.4.47 iti ktapratyaye kṛte dvitakāranirdeśāddavāteḥ sarvādeśaḥ. nanu casatyāmupasargasaṃjñayāṃ karucchabdasyānajantatvāt tatvena na bhavitavyamityata āha-- "saṃjñāvidhāna sāmathryāt" ityādi. yathā hrupasaraja ityatra ḍitkaraṇasāmathryādabhasyāpi ṭilopo bhavati, tathehāpyanajantādapi tatvaṃ bhaviṣyati; anyathā hīdaṃ vacanamapārthakaṃ syāt. marucchabdasyopasargasaṃjñāyā anyakāryābhāvāditi bhāvaḥ.
"śracchabdasyopasaṃkhyānam" iti. atrāpyupasaṃkhyānaśabdasya sa evārthaḥ. pratipādanamapi tadeva. nanu ca bhidādipāṭhādeva hi śraddheti siddham;tatkathaṃ tatsiddhaye śracchabdasyopasargasaṃjñā kriyate? evaṃ manyate- anārṣastatra pāṭha iti॥
Laghusiddhāntakaumudī1:
ete'pi tathā.. Sū #54
Laghusiddhāntakaumudī2:
prādayaḥ 54, 1.4.58 ete'pi tathā॥
Siddhāntakaumudī1:
adravyārthāḥ prādayastathā ॥ Sū #21
Bālamanoramā1:
prādayaḥ. asattva ityanuvartate, nipātā iti ca. tadāha–adravyeti. tatheti.
nipā Sū #23
See More
prādayaḥ. asattva ityanuvartate, nipātā iti ca. tadāha–adravyeti. tatheti.
nipātasaṃjñakā ityarthaḥ.
Bālamanoramā2:
prādayaḥ 23, 1.4.58 prādayaḥ. asattva ityanuvartate, nipātā iti ca. tadāha--adra
See More
prādayaḥ 23, 1.4.58 prādayaḥ. asattva ityanuvartate, nipātā iti ca. tadāha--adravyeti. tatheti. nipātasaṃjñakā ityarthaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents