Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अभिनिविशश्च abhiniviśaśca
Individual Word Components: abhiniviśaḥ ca
Sūtra with anuvṛtti words: abhiniviśaḥ ca ekā (1.4.1), saṃjñā (1.4.1), kārake (1.4.23), ādhāraḥ (1.4.45), karma (1.4.46)
Compounds2: abhiśca niśca abhinī, tābhyāṃ viś abhiniviś, tasya ॰ dvandvagarbhapañcamītatpuruṣaḥ।
Type of Rule: saṃjñā
Preceding adhikāra rule:1.4.23 (1kārake)

Description:

That which is the site of the verb abhiniviś to enter, is also called karma-kâraka. Source: Aṣṭādhyāyī 2.0

[The t.t. 1 kárman 49 kāraka 23] also (ca) denotes [the locus or substatum 45] in relation to the verbal stem viś- `enter' (6.1.6) co-occcurring with the preverb abhi-ní-°. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Abhinipūrvāt viśadhātoḥ prayoge ādhāraḥ yatkārakaṃ, tatkarmasaṃjñaṃ bhavati Source: Sanskrit Documents

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 1.4.23, 1.4.45, 1.4.46


Commentaries:

Kāśikāvṛttī1: abhinipūrvasya viśaterādhāro yaḥ, tat kārakam karmasaṃjñaṃ bhavati. grāmam abhin   See More

Kāśikāvṛttī2: abhiniviśaś ca 1.4.47 abhinipūrvasya viśaterādhāro yaḥ, tat kārakam karmasaṃjña   See More

Nyāsa2: abhinivaśaśca , 1.4.47

Bālamanoramā1: abhiniviśaśca. ādhāra iti karmeti cānuvartate. abhinīti saṅghātagrahaṇam. tadāh Sū #535   See More

Bālamanoramā2: abhiniviśaśca 535, 1.4.47 abhiniviśaśca. ādhāra iti karmeti cānuvartate. abhinīt   See More

Tattvabodhinī1: abhinivi. neralpāctaratvena pūrvanipāte kartavye viparītoccāraṇamīdṛśasaṅghāt Sū #481   See More

Tattvabodhinī2: abhiniviśaśca 481, 1.4.47 abhinivi. neralpāctaratvena pūrvanipāte kartavye vipar   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:

grāmaṃ abhiniviśate (grāme praviśati ityarthaḥ)


Research Papers and Publications


Discussion and Questions