Kāśikāvṛttī1: abhinipūrvasya viśaterādhāro yaḥ, tat kārakam karmasaṃjñaṃ bhavati. grāmam abhin See More
abhinipūrvasya viśaterādhāro yaḥ, tat kārakam karmasaṃjñaṃ bhavati. grāmam abhiniviśate.
kathaṃ kalyāṇe 'bhiniveśaḥ, pāpe 'bhiniveśaḥ, yā yā saṃjñā yasmin yasmin
saṃjñinyabhiniviśate iti? anyatarasyām iti vartate, parikrayaṇe sampradānam
anyatarasyām 1-4-44 ityataḥ. sā ca vyavasthitavibhāṣā vijñāyate.
Kāśikāvṛttī2: abhiniviśaś ca 1.4.47 abhinipūrvasya viśaterādhāro yaḥ, tat kārakam karmasaṃjña See More
abhiniviśaś ca 1.4.47 abhinipūrvasya viśaterādhāro yaḥ, tat kārakam karmasaṃjñaṃ bhavati. grāmam abhiniviśate. kathaṃ kalyāṇe 'bhiniveśaḥ, pāpe 'bhiniveśaḥ, yā yā saṃjñā yasmin yasmin saṃjñinyabhiniviśate iti? anyatarasyām iti vartate, parikrayaṇe sampradānam anyatarasyām 1.4.44 ityataḥ. sā ca vyavasthitavibhāṣā vijñāyate.
Nyāsa2: abhinivaśaśca , 1.4.47
Bālamanoramā1: abhiniviśaśca. ādhāra iti karmeti cānuvartate. abhinīti saṅghātagrahaṇam. tadāh Sū #535 See More
abhiniviśaśca. ādhāra iti karmeti cānuvartate. abhinīti saṅghātagrahaṇam. tadāha–
abhinītyetaditi. abhiniviśate sanmārgamiti. āgrahavānityarthaḥ.
apratihatapravṛttimāniti yāvat. nanvevaṃ sati `pāpe'bhiniveśa' ityatrāpi
karmatvāddvitīyā syādityata āha–parikrayaṇe iti. `parikrayaṇe' iti
sūtrādanyatarasyāṅgrahaṇamanuvarttya vyavasthitavibhāṣāśrayaṇātkvacinnetyanvayaḥ.
tarhi `abhiniviśate sanmārga'mityatrāpi vikalpaḥ syādityata āha–
vyavasthiteti.
`ādhāro'dhikaraṇam',`adhiśīṅsthāsāṃ karma', `abhiniviśaśca' iti sūtrakramaḥ. tatra
`abhiniviśaśce'tyatra kathamanyatarasyāṅgrahaṇānuvṛttiḥ, `ādhāro'dhikaraṇam'
`adhiśīṅsthāsāṃ karma' ityatra ca tadanuvṛtterabhāvādityata āha–maṇḍūkaplutyeti.
`tulya'miti śeṣaḥ. maṇḍūkā yatāmadhye padāni santatamaprakṣipanta eva utplutya
gacchanti tadvadanuvatryetyarthaḥ. `eṣvartheṣvabhiniviṣṭānā'miti samarthasūtre
bhāṣyaprayogo'tra mānam.
Bālamanoramā2: abhiniviśaśca 535, 1.4.47 abhiniviśaśca. ādhāra iti karmeti cānuvartate. abhinīt See More
abhiniviśaśca 535, 1.4.47 abhiniviśaśca. ādhāra iti karmeti cānuvartate. abhinīti saṅghātagrahaṇam. tadāha--abhinītyetaditi. abhiniviśate sanmārgamiti. āgrahavānityarthaḥ. apratihatapravṛttimāniti yāvat. nanvevaṃ sati "pāpe'bhiniveśa" ityatrāpi karmatvāddvitīyā syādityata āha--parikrayaṇe iti. "parikrayaṇe" iti sūtrādanyatarasyāṅgrahaṇamanuvarttya vyavasthitavibhāṣāśrayaṇātkvacinnetyanvayaḥ. tarhi "abhiniviśate sanmārga"mityatrāpi vikalpaḥ syādityata āha--vyavasthiteti.nanu "parikrayaṇe saṃpradānamanyatarasyām", "ādhāro'dhikaraṇam",dhiśīṅsthāsāṃ karma", "abhiniviśaśca" iti sūtrakramaḥ. tatra "abhiniviśaśce"tyatra kathamanyatarasyāṅgrahaṇānuvṛttiḥ, "ādhāro'dhikaraṇam" "adhiśīṅsthāsāṃ karma" ityatra ca tadanuvṛtterabhāvādityata āha--maṇḍūkaplutyeti. "tulya"miti śeṣaḥ. maṇḍūkā yatāmadhye padāni santatamaprakṣipanta eva utplutya gacchanti tadvadanuvatryetyarthaḥ. "eṣvartheṣvabhiniviṣṭānā"miti samarthasūtre bhāṣyaprayogo'tra mānam.
Tattvabodhinī1: abhinivi. neralpāctaratvena pūrvanipāte kartavye
viparītoccāraṇamīdṛśaśasaṅghāt Sū #481 See More
abhinivi. neralpāctaratvena pūrvanipāte kartavye
viparītoccāraṇamīdṛśaśasaṅghātavivakṣārthamityāha–saṅghātapūrvasyeti. teneha–`niviśate
yadi śūkaśikhā pade'iti. kvicinneti. `eṣvartheṣvabhiniviṣṭānā'miti
samarthasūtrasthabhāṣyaprayogo'tra mānamiti bhāvaḥ.
Tattvabodhinī2: abhiniviśaśca 481, 1.4.47 abhinivi. neralpāctaratvena pūrvanipāte kartavye vipar See More
abhiniviśaśca 481, 1.4.47 abhinivi. neralpāctaratvena pūrvanipāte kartavye viparītoccāraṇamīdṛśaśasaṅghātavivakṣārthamityāha--saṅghātapūrvasyeti. teneha--"niviśate yadi śūkaśikhā pade"iti. kvicinneti. "eṣvartheṣvabhiniviṣṭānā"miti samarthasūtrasthabhāṣyaprayogo'tra mānamiti bhāvaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents