Kāśikāvṛttī1: pūrveṇa adhikaraṇasaṃjñāyāṃ prāptāyāṃ karmasaṃjñā vidhīyate. adhipūrvāṇāṃ śīṅ st See More
pūrveṇa adhikaraṇasaṃjñāyāṃ prāptāyāṃ karmasaṃjñā vidhīyate. adhipūrvāṇāṃ śīṅ sthā
āsityeteṣām ādhāro yaḥ, tat kārakaṃ karmasaṃjñaṃ bhavati. grāmam adhiśete. grāmam
adhitiṣṭhati. parvatam adhyāste.
Kāśikāvṛttī2: adhiśīṅsthā'asāṃ karma 1.4.46 pūrveṇa adhikaraṇasaṃjñāyāṃ prāptāyāṃ karmasaṃjñā See More
adhiśīṅsthā'asāṃ karma 1.4.46 pūrveṇa adhikaraṇasaṃjñāyāṃ prāptāyāṃ karmasaṃjñā vidhīyate. adhipūrvāṇāṃ śīṅ sthā āsityeteṣām ādhāro yaḥ, tat kārakaṃ karmasaṃjñaṃ bhavati. grāmam adhiśete. grāmam adhitiṣṭhati. parvatam adhyāste.
Nyāsa2: adhiśīṅsthāsāṃ karma. , 1.4.46 "adhyāste" iti. "āsa upaveśane&quo See More
adhiśīṅsthāsāṃ karma. , 1.4.46 "adhyāste" iti. "āsa upaveśane" (dhā.pā.1021) adādiḥ anudāttet॥
Bālamanoramā1: adhiśīṅ. śīṅ, sthā, ās eṣāṃ dvandvaḥ. adhipūrvā śīṅsthā''sa iti vigrahe
śākapār Sū #534 See More
adhiśīṅ. śīṅ, sthā, ās eṣāṃ dvandvaḥ. adhipūrvā śīṅsthā''sa iti vigrahe
śākapārthivātvāduttarapadalopaḥ. tadāha–adhipūrvāṇāmiti. adhikaraṇasaṃjñāpavādo'yam.
adhiśeti iti. adhiśete vaikuṇṭhaṃ hariḥ, adhitiṣṭhati vaikuṇṭhaṃ hariḥ, adhyāste
vaikuṇṭhaṃ harirityanvayaḥ. adhistu saptamyarthasyādhārasya dyotakaḥ. vaikuṇṭhe śete
tiṣṭhatyāste vetyarthaḥ.
Bālamanoramā2: adhiśīṅsthāsāṃ karma 534, 1.4.46 adhiśīṅ. śīṅ, sthā, ās eṣāṃ dvandvaḥ. adhipūrvā See More
adhiśīṅsthāsāṃ karma 534, 1.4.46 adhiśīṅ. śīṅ, sthā, ās eṣāṃ dvandvaḥ. adhipūrvā śīṅsthā''sa iti vigrahe śākapārthivātvāduttarapadalopaḥ. tadāha--adhipūrvāṇāmiti. adhikaraṇasaṃjñāpavādo'yam. adhiśeti iti. adhiśete vaikuṇṭhaṃ hariḥ, adhitiṣṭhati vaikuṇṭhaṃ hariḥ, adhyāste vaikuṇṭhaṃ harirityanvayaḥ. adhistu saptamyarthasyādhārasya dyotakaḥ. vaikuṇṭhe śete tiṣṭhatyāste vetyarthaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents