Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अधिशीङ्स्थाऽऽसां कर्म adhiśīṅsthā''sāṃ karma
Individual Word Components: adhiśīṅsthā''sām karma
Sūtra with anuvṛtti words: adhiśīṅsthā''sām karma ekā (1.4.1), saṃjñā (1.4.1), kārake (1.4.23), ādhāraḥ (1.4.45)
Compounds2: śīṅ ca sthāśca āśca śīṅsthāsaḥ, adheḥ śīṅsthāsaḥ adhiśīṅsthāsaḥ, teṣāṃ ॰ dvandvagarbhapañcamītatpuruṣaḥ।
Type of Rule: saṃjñā
Preceding adhikāra rule:1.4.23 (1kārake)

Description:

That which is the site of the verbs sû to lie down, stha to stand, âs to sit, when preceded by the preposition adhi, is however called karma kâraka or object. Source: Aṣṭādhyāyī 2.0

[The t.t. 1] kárman (49 below) [kāraka 23] denotes [the locus or substratum 45] in relation to the verbal stems śīṄ- , `lie down, sleep' (II 22), sthā- `stay, stand' (I 975) and ās- `sit' (II ll) all co-occurring with the preverb ádhi-°. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Adhipūrvāt śīṅ, sthā, ās ityeteṣāṃ dhātūnāṃ prayoge ādhāraḥ yat kārakaṃ, tat karmasaṃjñakaṃ bhavati Source: Sanskrit Documents

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 1.4.23, 1.4.45


Commentaries:

Kāśikāvṛttī1: pūrveṇa adhikaraṇasaṃjñāyāṃ prāptāyāṃ karmasaṃjñā vidhīyate. adhipūrvāṇāśīst   See More

Kāśikāvṛttī2: adhiśīṅsthā'asāṃ karma 1.4.46 pūrveṇa adhikaraṇasaṃjñāyāṃ prāptāyāṃ karmasaṃjñā   See More

Nyāsa2: adhiśīṅsthāsāṃ karma. , 1.4.46 "adhyāste" iti. "āsa upaveśane&quo   See More

Bālamanoramā1: adhiśīṅ. śīṅ, sthā, ās eṣāṃ dvandvaḥ. adhipūrvā śīṅsthā''sa iti vigrahe śākapār Sū #534   See More

Bālamanoramā2: adhiśīṅsthāsāṃ karma 534, 1.4.46 adhiśīṅ. śīṅ, sthā, ās eṣāṃ dvandvaḥ. adhipūr   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:

grāmam adhiśete (grāme svapiti) grāmam adhitiṣṭhati (grāme adhikāraḥ san tiṣṭhati) parvatam adhyāste (parvatasya upari vasati)


Research Papers and Publications


Discussion and Questions