Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अनुप्रतिगृणश्च anupratigṛṇaśca
Individual Word Components: anupratigṛṇaḥ ca
Sūtra with anuvṛtti words: anupratigṛṇaḥ ca ekā (1.4.1), saṃjñā (1.4.1), kārake (1.4.23), saṁpradānam (1.4.32), pūrvasya (1.4.40), kartā (1.4.40)
Compounds2: anu ca prati ca anupratī, tābhyāṃ ghṛṇā, anupratighṛṇā, tasya anupratigṛṇaḥ, dvandvagarbhapañcamītatpuruṣaḥ।
Type of Rule: saṃjñā
Preceding adhikāra rule:1.4.23 (1kārake)

Description:

In the case of the verb gṛi, preceded by anu and prati, and meaning 'to encourage by repeating,' the person who was the agent of the prior action, which is repeated, is called Sampradâna. Source: Aṣṭādhyāyī 2.0

[The t.t. 1 sampradāna 32 kāraka 23] denotes also (ca) [the agent of the previous act 46] (of uttering a praise) in relation to the verbal stem gr̄- (IX 28) co-occurring with the preverbs ánu-° and práti-° meaning `answer or respond to praise'. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Anu pūrvasya prati pūrvasya ca gṛṇāteḥ dhātoḥ prayoge pūrvasya karttā yat kārakaṃ, tat sampradānasaṃjñakaṃ bhavati Source: Sanskrit Documents

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 1.4.23, 1.4.32, 1.4.40


Commentaries:

Kāśikāvṛttī1: pūrvasya kartā iti vartate. anupūrvasya pratipūrvasya ca gṛṇāteḥ kārakam pūrvasy   See More

Kāśikāvṛttī2: anupratigṛṇaś ca 1.4.41 pūrvasya kartā iti vartate. anupūrvasya pratirvasya c   See More

Nyāsa2: anupratigṛṇaśca. , 1.4.41 "anupratigṛṇaḥ" iti śnāpratyayena nirdāt k   See More

Bālamanoramā1: anupratiguṇaśca. pūrvasya kartetyanuvartate. `gṛ? śabde' ityasya śntas Sū #571   See More

Bālamanoramā2: anuprati guṇaśca 571, 1.4.41 anupratiguṇaśca. pūrvasya kartetyanuvartate. "   See More

Tattvabodhinī1: anuprati. `guṇa' iti śrāntasyānukaraṇaśabdātṣaṣṭhī. pratyāṅbhyām—'iti Sū #513   See More

Tattvabodhinī2: anuprati gṛṇaśca 513, 1.4.41 anuprati. "guṇa" iti śrāntasyānukaraṇab   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:

hotre anugṛṇāti hotre pratigṛṇāti (hotuḥ mantroccārakasya protsāhaṇārthaṃ aparaḥ mantram uccārayati ityarthaḥ)


Research Papers and Publications


Discussion and Questions