Kāśikāvṛttī1: pūrvasya kartā iti vartate. anupūrvasya pratipūrvasya ca gṛṇāteḥ kārakam
pūrvasy See More
pūrvasya kartā iti vartate. anupūrvasya pratipūrvasya ca gṛṇāteḥ kārakam
pūrvasyāḥ kriyāyaḥ kartṛbhūtaṃ saṃpradānasaṃjñaṃ bhavati. hotre 'nugṛṇāti. hotā
prathamaṃ śaṃsati, tam anyaḥ protsāhayati. anugaraḥ, pratigaraḥ iti hi saṃsituḥ
protsāhane vartate. hotre 'nugṛṇāti, hotāraṃ śaṃsantam protsāhayati ityarthaḥ.
Kāśikāvṛttī2: anupratigṛṇaś ca 1.4.41 pūrvasya kartā iti vartate. anupūrvasya pratipūrvasya c See More
anupratigṛṇaś ca 1.4.41 pūrvasya kartā iti vartate. anupūrvasya pratipūrvasya ca gṛṇāteḥ kārakam pūrvasyāḥ kriyāyaḥ kartṛbhūtaṃ saṃpradānasaṃjñaṃ bhavati. hotre 'nugṛṇāti. hotā prathamaṃ śaṃsati, tam anyaḥ protsāhayati. anugaraḥ, pratigaraḥ iti hi saṃsituḥ protsāhane vartate. hotre 'nugṛṇāti, hotāraṃ śaṃsantam protsāhayati ityarthaḥ.
Nyāsa2: anupratigṛṇaśca. , 1.4.41 "anupratigṛṇaḥ" iti śnāpratyayena nirdeśāt k See More
anupratigṛṇaśca. , 1.4.41 "anupratigṛṇaḥ" iti śnāpratyayena nirdeśāt kryādipaṭhitasya "gṛ? śabde" (dhā.pā.1498) ityasya, na "gṛ? nigaraṇe" (dhā.pā.1410) ityasya taudādikasya. "hotā prathamaṃ śaṃsati"iti. etena stutikriyāyāḥ pūrvasyā hotā katrteti darśayati. protsāhayatītyanenāgṛṇātipratigṛṇātiśabdayorarthamācaṣṭe. kathaṃ punajrñāyate-- anupūrvaḥ pratipūrvaśca śaṃsiturgṛṇātiḥ protsāhane vatrtata ityāha-- "anugaraḥ pratigaraḥ" iti. anugīryate = hotā prathamaṃ praśasyate yena śabdena so'yamanugaraḥ. evaṃ pratigīryate yena sa pratigaraḥ. pūrvasay katrtetyeva, hotre'nugṛṇātika sadasītyadhikaraṇasya mā bhūt॥
Bālamanoramā1: anupratiguṇaśca. pūrvasya kartetyanuvartate. `gṛ? śabde' ityasya
śnāntasyā Sū #571 See More
anupratiguṇaśca. pūrvasya kartetyanuvartate. `gṛ? śabde' ityasya
śnāntasyā'nukaraṇaśabdādgṛṇa iti ṣaṣṭhī. atra gṛ?dhātuḥ śaṃsitṛkarmake
śaṃsanaviṣayakaprotsāhane vartate. tatra pūrvavyāpārasya śaṃsanasya kartā
saṃpradānamityarthaḥ. tadāha–ābhyāmiti. pūrvasūtre pratyāṅbhyāmiti
dvivacananirdeśabalātpratyekameva dhātusaṃbandhāvadhāraṇāttatsāhacaryādihāpi pratyekameva
dhātusaṃbandha ityabipretyādāharati–hotre anugṛṇāti pratigṛṇāti veti. hota
prathamamiti. śaṃsitāraṃ hotāram uttarottaraśaṃsanaviṣaye protsāhayatīti yāvat. `o'tha modai
ve'ti pratigaramantraḥ. `o' iti saṃbodhane, modai' iti loḍuttamapuruṣaikavacanam. `va'
ityevakārārthe. he hotaḥ. atha tvadīyaśaṃsanāntaraṃ tuṣyāmyeveti tadarthaḥ. protsāhane
hotuḥ karmatvaṃ prāptaṃ, pūrvavyāpāraṃ śaṃsanaṃ prati karttṛtvāddhotuḥ
saṃpradānatvam.
Bālamanoramā2: anuprati guṇaśca 571, 1.4.41 anupratiguṇaśca. pūrvasya kartetyanuvartate. " See More
anuprati guṇaśca 571, 1.4.41 anupratiguṇaśca. pūrvasya kartetyanuvartate. "gṛ? śabde" ityasya śnāntasyā'nukaraṇaśabdādgṛṇa iti ṣaṣṭhī. atra gṛ()dhātuḥ śaṃsitṛkarmake śaṃsanaviṣayakaprotsāhane vartate. tatra pūrvavyāpārasya śaṃsanasya kartā saṃpradānamityarthaḥ. tadāha--ābhyāmiti. pūrvasūtre pratyāṅbhyāmiti dvivacananirdeśabalātpratyekameva dhātusaṃbandhāvadhāraṇāttatsāhacaryādihāpi pratyekameva dhātusaṃbandha ityabipretyādāharati--hotre anugṛṇāti pratigṛṇāti veti. hota prathamamiti. śaṃsitāraṃ hotāram uttarottaraśaṃsanaviṣaye protsāhayatīti yāvat. "o'tha modai ve"ti pratigaramantraḥ. "o" iti saṃbodhane, modai" iti loḍuttamapuruṣaikavacanam. "va" ityevakārārthe. he hotaḥ. atha tvadīyaśaṃsanāntaraṃ tuṣyāmyeveti tadarthaḥ. protsāhane hotuḥ karmatvaṃ prāptaṃ, pūrvavyāpāraṃ śaṃsanaṃ prati karttṛtvāddhotuḥ saṃpradānatvam.
Tattvabodhinī1: anuprati. `guṇa' iti śrāntasyānukaraṇaśabdātṣaṣṭhī. pratyāṅbhyām—'iti Sū #513 See More
anuprati. `guṇa' iti śrāntasyānukaraṇaśabdātṣaṣṭhī. pratyāṅbhyām—'iti
pūrvasūtre dvivacananirdeśātpratyekameva dhātusambandha ithi nirdhārite
tatsāhacaryādihāpi pratyekameva dhātusambandha iti sūcayannāha—ābhyāṃ gṛṇāteriti.
hotre iti. karmatve prāpte vacanam.
Tattvabodhinī2: anuprati gṛṇaśca 513, 1.4.41 anuprati. "guṇa" iti śrāntasyānukaraṇaśab See More
anuprati gṛṇaśca 513, 1.4.41 anuprati. "guṇa" iti śrāntasyānukaraṇaśabdātṣaṣṭhī. pratyāṅbhyām---"iti pūrvasūtre dvivacananirdeśātpratyekameva dhātusambandha ithi nirdhārite tatsāhacaryādihāpi pratyekameva dhātusambandha iti sūcayannāha---ābhyāṃ gṛṇāteriti. hotre iti. karmatve prāpte vacanam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents