Kāśikāvṛttī1: dhārayateḥ prayoge uttamarṇo yo 'rthaḥ, tat kārakaṃ sampradānasaṃjñaṃ bhavati. u See More
dhārayateḥ prayoge uttamarṇo yo 'rthaḥ, tat kārakaṃ sampradānasaṃjñaṃ bhavati. uttamam ṛṇaṃ
yasya sa uttamarṇaḥ. kasya cottamamṛṇam? yadīyaṃ dhanam. dhanasvāmī prayoktā uttamarṇaḥ, sa
sampradānasaṃjño bhavati. devadattāya śatam dhārayati. yajñadattāya śataṃ dhārayati. uttārṇaḥ
iti kim? devadattāya śatam dharayati grāme.
Kāśikāvṛttī2: dhāreruttamarṇaḥ 1.4.35 dhārayateḥ prayoge uttamarṇo yo 'rthaḥ, tat kārakaṃ sam See More
dhāreruttamarṇaḥ 1.4.35 dhārayateḥ prayoge uttamarṇo yo 'rthaḥ, tat kārakaṃ sampradānasaṃjñaṃ bhavati. uttamam ṛṇaṃ yasya sa uttamarṇaḥ. kasya cottamamṛṇam? yadīyaṃ dhanam. dhanasvāmī prayoktā uttamarṇaḥ, sa sampradānasaṃjño bhavati. devadattāya śatam dhārayati. yajñadattāya śataṃ dhārayati. uttārṇaḥ iti kim? devadattāya śatam dharayati grāme.
Nyāsa2: dhareruttamarṇaḥ. , 1.4.35 "uttamarṇaḥ" iti. ṛṇe uttam uttamarṇaḥ. ata See More
dhareruttamarṇaḥ. , 1.4.35 "uttamarṇaḥ" iti. ṛṇe uttam uttamarṇaḥ. ata eva nipātanāt samāsaḥ, saptamīsamāse ṛṇasya pūrvanipātāt. nanu cottamarṇe ṛṇaśabdena na bhavitavyam. "ṛṇamādhamaṇrye " 8.2.60 ityādhamaṇrye tasya nipātanāt, naitadasti; kālāntare deyaniyamopalakṣaṇārthaṃ hi tatrādhamaṇryagrahaṇam. ata uttamarṇo'pi bhavatyeva. "śataṃ dhārayati" iti. "dhṛṅa avasthāne" (dhā.pā.1412), śataṃ dhriyate svarūpeṇāvatiṣṭhate, svabhāvānna pracyavate. tadanyaḥ prayuṅkta iti "hetumati ca" 3.1.26 iti ṇic. "grāme" iti grāmasyādhikaraṇasyānuttamarṇasya na bhavati॥
Bālamanoramā1: dhāreruttamarṇaḥ. `dhāre'rityanantaraṃ `prayoge' ityadhyāhāryam. `dhṛ Sū #565 See More
dhāreruttamarṇaḥ. `dhāre'rityanantaraṃ `prayoge' ityadhyāhāryam. `dhṛṅ
avasthāne' ityasya hetumaṇṇyantasya dhāreriti nirdeśaḥ. tadāha–dhārayaterityādinā.
anyasvāmikaṃ dravyaṃ niyatakāle punararpaṇabuddhyā gṛhītam ṛṇamityucyate. tatra
ṛṇasya grahītā-adhamarṇaḥ, ṛṇasyārpayitā-dhanasvāmī-uttamarṇaḥ.
pratimāsamaśītibhagādivṛddhyā uttamam= adhikatāṃ prāptam ṛṇaṃ yasyeti vigrahaḥ.
bhaktāyeti. bhaktasaṃbandhī yo mokṣaḥ= aparimitanityasukhaviśeṣastaṃ dhārayatītyarthaḥ. dharate
mokṣaḥ, avatiṣṭhate ityarthaḥ. taṃ prerayati dhārayati, avasthāpayatīti yāvat. pūjayanhi
bhaktastulasīdalādidravyaṃ prayacchati, tacca gṛhṇantuṣṭo haristatprattadravyaṃ
mokṣadānena niṣkrīṇāti. tadāhuḥ paurāṇikāḥ-`toyaṃ vā patraṃ vā yadvā
kiñcitsamarpitaṃ bhaktyā. tadṛṇaṃ matvā devo niḥśreyasameva niṣkrayaṃ manute.'
ityādi. tathācātra bhaktasya ṛṇadātṛtvena uttamarṇatvātsaṃpradānatvaṃ
saṃbandhaṣaṣṭha\ufffdpavādaḥ.
Bālamanoramā2: dhāreruttamarṇaḥ 565, 1.4.35 dhāreruttamarṇaḥ. "dhāre"rityanantaraṃ &q See More
dhāreruttamarṇaḥ 565, 1.4.35 dhāreruttamarṇaḥ. "dhāre"rityanantaraṃ "prayoge" ityadhyāhāryam. "dhṛṅ avasthāne" ityasya hetumaṇṇyantasya dhāreriti nirdeśaḥ. tadāha--dhārayaterityādinā. anyasvāmikaṃ dravyaṃ niyatakāle punararpaṇabuddhyā gṛhītam ṛṇamityucyate. tatra ṛṇasya grahītā-adhamarṇaḥ, ṛṇasyārpayitā-dhanasvāmī-uttamarṇaḥ. pratimāsamaśītibhagādivṛddhyā uttamam= adhikatāṃ prāptam ṛṇaṃ yasyeti vigrahaḥ. bhaktāyeti. bhaktasaṃbandhī yo mokṣaḥ= aparimitanityasukhaviśeṣastaṃ dhārayatītyarthaḥ. dharate mokṣaḥ, avatiṣṭhate ityarthaḥ. taṃ prerayati dhārayati, avasthāpayatīti yāvat. pūjayanhi bhaktastulasīdalādidravyaṃ prayacchati, tacca gṛhṇantuṣṭo haristatprattadravyaṃ mokṣadānena niṣkrīṇāti. tadāhuḥ paurāṇikāḥ-"toyaṃ vā patraṃ vā yadvā kiñcitsamarpitaṃ bhaktyā. tadṛṇaṃ matvā devo niḥśreyasameva niṣkrayaṃ manute." ityādi. tathācātra bhaktasya ṛṇadātṛtvena uttamarṇatvātsaṃpradānatvaṃ saṃbandhaṣaṣṭha()pavādaḥ.
Tattvabodhinī1: dhāreruttamarṇaḥ. `dhṛṅ avasthāne'. hetumaṇṇyantaḥ. uttamarṇo=dhanasvāmī. Sū #509 See More
dhāreruttamarṇaḥ. `dhṛṅ avasthāne'. hetumaṇṇyantaḥ. uttamarṇo=dhanasvāmī. arteḥ
ktaḥ. ṛṇam. ṛṇamādhamaṇrye ithyatra vyavahāraviśeṣopalakṣaṇārthamādhamaṇryagrahaṇamiti
vyākhyānāduttamarṇe'pi niṣṭhānatvaṃ bhati. asmādeva nipātanādatra bahuvrīhau
niṣṭhāntasya paranipāto bodhyaḥ. bhaktāyetyādi. iha bhakta uttamarṇo, hariradhamarṇaḥ.
dhṛṅo'karmakatvādaṇau karturmokṣasya ṇau karmatbam. śataṃ dhārayati grāma iti.
paratvādihā'dhikaraṇasaṃjñā bhaviṣyatīti ceduttamarṇe'pi tarhi hetusaṃjñā syāditi
haradattaḥ.tataścottamarṇagrahaṇā'bhāve hetusaṃjñāyā ivādhikaraṇasaṃjñāyā apyayamapavādaḥ
syāttadvāraṇayottamarṇagrahaṇamiti bhāvaḥ. evaṃ ca kṛte'pyuttamarṇagrahaṇe `tatprayojako
hetuśca' iti hetusaṃjñāyāṃ prāptāyāṃ tadbādhanārthamidaṃ saṃpradānasaṃjñāvacanamiti
niṣkarṣamāhuḥ. manoramāyāṃ tu ṣaṣṭha\ufffdāṃ prāptāyāmidaṃ vacanamiti sthitam.
Tattvabodhinī2: dhāreruttamarṇaḥ 509, 1.4.35 dhāreruttamarṇaḥ. "dhṛṅ avasthāne". hetum See More
dhāreruttamarṇaḥ 509, 1.4.35 dhāreruttamarṇaḥ. "dhṛṅ avasthāne". hetumaṇṇyantaḥ. uttamarṇo=dhanasvāmī. arteḥ ktaḥ. ṛṇam. ṛṇamādhamaṇrye ithyatra vyavahāraviśeṣopalakṣaṇārthamādhamaṇryagrahaṇamiti vyākhyānāduttamarṇe'pi niṣṭhānatvaṃ bhati. asmādeva nipātanādatra bahuvrīhau niṣṭhāntasya paranipāto bodhyaḥ. bhaktāyetyādi. iha bhakta uttamarṇo, hariradhamarṇaḥ. dhṛṅo'karmakatvādaṇau karturmokṣasya ṇau karmatbam. śataṃ dhārayati grāma iti. paratvādihā'dhikaraṇasaṃjñā bhaviṣyatīti ceduttamarṇe'pi tarhi hetusaṃjñā syāditi haradattaḥ.tataścottamarṇagrahaṇā'bhāve hetusaṃjñāyā ivādhikaraṇasaṃjñāyā apyayamapavādaḥ syāttadvāraṇayottamarṇagrahaṇamiti bhāvaḥ. evaṃ ca kṛte'pyuttamarṇagrahaṇe "tatprayojako hetuśca" iti hetusaṃjñāyāṃ prāptāyāṃ tadbādhanārthamidaṃ saṃpradānasaṃjñāvacanamiti niṣkarṣamāhuḥ. manoramāyāṃ tu ṣaṣṭha()āṃ prāptāyāmidaṃ vacanamiti sthitam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents