Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: धारेरुत्तमर्णः dhāreruttamarṇaḥ
Individual Word Components: dhāreḥ uttamarṇaḥ
Sūtra with anuvṛtti words: dhāreḥ uttamarṇaḥ ekā (1.4.1), saṃjñā (1.4.1), kārake (1.4.23), saṁpradānam (1.4.32)
Compounds2: ṛṇe uttamaḥ uttamarṇaḥ, tasmin saptamītatpuruṣaḥ (nipātanāt ṛṇaśabdasya paranipātaḥ)
Type of Rule: saṃjñā
Preceding adhikāra rule:1.4.23 (1kārake)

Description:

In the case of the verb dhâṛi 'to owe,' the creditor is called Sampradâna. Source: Aṣṭādhyāyī 2.0

[The t.t. 1 sampradāna 32 kāraka 23] denotes a creditor (uttamarṇáḥ) in relation to the causative verbal stem dhār-í- `owe' (6.1.9+ṆíC). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Dhṛñ dhāraṇe dhātoḥ prayoge, uttamarṇaḥ = ṛṇadātā yat kārakaṃ tat saṃpradānasaṃjñakaṃ bhavati Source: Sanskrit Documents

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 1.4.23, 1.4.32


Commentaries:

Kāśikāvṛttī1: dhārayateḥ prayoge uttamarṇo yo 'rthaḥ, tat kārakaṃ sampradānasaṃjñaṃ bhavati. u   See More

Kāśikāvṛttī2: dhāreruttamarṇaḥ 1.4.35 dhārayateḥ prayoge uttamarṇo yo 'rthaḥ, tat kārakaṃ sam   See More

Nyāsa2: dhareruttamarṇaḥ. , 1.4.35 "uttamarṇaḥ" iti. ṛṇe uttam uttamarṇaḥ. ata   See More

Bālamanoramā1: dhāreruttamarṇaḥ. `dhāre'rityanantaraṃ `prayoge' ityadhyāhāryam. `dhṛ Sū #565   See More

Bālamanoramā2: dhāreruttamarṇaḥ 565, 1.4.35 dhāreruttamarṇaḥ. "dhāre"rityanantara&q   See More

Tattvabodhinī1: dhāreruttamarṇaḥ. `dhṛṅ avasthāne'. hetumaṇṇyantaḥ. uttamarṇo=dhanas. Sū #509   See More

Tattvabodhinī2: dhāreruttamarṇaḥ 509, 1.4.35 dhāreruttamarṇaḥ. "dhṛṅ avasthāne". hetum   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:

devadattāya śataṃ dhārayati yajñadattaḥ


Research Papers and Publications


Discussion and Questions