Kāśikāvṛttī1: karmaṇā karaṇabhūtena kartā yam abhipraiti tat kārakaṃ sampradānasaṃjñaṃ bhavati See More
karmaṇā karaṇabhūtena kartā yam abhipraiti tat kārakaṃ sampradānasaṃjñaṃ bhavati.
anvarthasaṃjñāvijñānād dadātikarmaṇā iti vijñāyate. upādhyāyāya gāṃ dadāti.
māṇavakāya bhikṣāṃ dadāti. kriyāgrahaṇam api kartavyam. kriyayā 'pi yam abhipraiti sa
sampradānam. śrāddhāya nigarhate. yuddhāya sannahyate. patye śete.
sampradānapradeśāḥ caturthī sampradāne 2-3-13 ityevam ādayaḥ. karmaṇaḥ karaṇasaṃjñā
vaktavyā sampradānasya ca karmasaṃjñā. paśunā rudraṃ yajate. paśuṃ rudrāya dadāti
ityarthaḥ.
Kāśikāvṛttī2: karmaṇā yam abhipraiti sa sampradānam 1.4.32 karmaṇā karaṇabhūtena kartā yam ab See More
karmaṇā yam abhipraiti sa sampradānam 1.4.32 karmaṇā karaṇabhūtena kartā yam abhipraiti tat kārakaṃ sampradānasaṃjñaṃ bhavati. anvarthasaṃjñāvijñānād dadātikarmaṇā iti vijñāyate. upādhyāyāya gāṃ dadāti. māṇavakāya bhikṣāṃ dadāti. kriyāgrahaṇam api kartavyam. kriyayā 'pi yam abhipraiti sa sampradānam. śrāddhāya nigarhate. yuddhāya sannahyate. patye śete. sampradānapradeśāḥ caturthī sampradāne 2.3.13 ityevam ādayaḥ. karmaṇaḥ karaṇasaṃjñā vaktavyā sampradānasya ca karmasaṃjñā. paśunā rudraṃ yajate. paśuṃ rudrāya dadāti ityarthaḥ.
Nyāsa2: karmaṇā yamabhipraiti sa sampradānam. , 1.4.32 "karmaṇā karaṇabhūtena" See More
karmaṇā yamabhipraiti sa sampradānam. , 1.4.32 "karmaṇā karaṇabhūtena" iti. nanu ca kathaṃ karma karaṇaṃ bhavati? kriyābhedasambandhāt. tathā hi dadātikriyayā''stumiṣṭatamatvāt tasyāḥ karmatvam, abhiprayāṇakriyāṃ pratitasya sādhakatamatvāt karaṇatvam. "abhipraiti" iti. abhisambadhnātītyarthaḥ. yadi karmaṇā yamabhipraiti sa sampradānasaṃjño bhavati, evamajāṃ nayati grāmamityajādibhirnayanakriyākarmabhiḥ sambadhyamānasya grāmasya sampradānasaṃjñā prasajyetetyata āha-- "anyarthasaṃjñāvijñānāt" ityādi. sampradānamiti. tena dadāteḥ karmaṇā yamabhipraiti tat sampradānamiti vijñāyate. nanvevamapi rajakasya vastraṃ dadāti, ghnataḥ pṛṣṭhaṃ dadātītyatatra prāpnoti, naitadasti; dānaṃ hi nāma pūjānugrahakāmyayā svakīyadravyaparityāgaḥ parasvatvāpattiḥ, tacceha nāsti, ato na bhaviṣyati. karmaṇeti kimartham? " yamabhipraiti sa sampradānam" ityucyamāne yamabhipraiti tasya karmaṇa eva sampradānasaṃjñatrā syāt. karmasaṃjñāyāstu dadātikarmaṇo'nyatrāvakāśaḥ syāt-- odanaṃ pacatīti. "yaṃ sa" grahaṇaṃ kimartham? "karmaṇābhipraiti sampradānam" ityucyamāne kayo'bhipraiti tasya sampradānasaṃjñā syāt. tataśca kartuḥ sampradānasaṃjñā syāt, kartasaṃjñāyāstu yatra karmasambandho nāsti, so'vakāśaḥ syāt--āste, śete iti. athābhipragrahaṇa kimartham? "karmaṇā yameti sa sampradānām" ityucyamāne kālaviśeṣavikṣā syāt, vartamāna eva syāt. tataścopādhyāyasya gāmadāt, upādhyāyāyaṃ gāṃ dāstītyatra na syāt, abhigrahaṇe tu sati bhavati. abhirābhimukhye vatrtate taccāpyatīte'pyasti. praśabda ādikarmaṇi, prārambhe. sa cāsannihitāyāṃ bhāvinyāmapi kriyāyāṃ sambhavatīti sarvatra saṃjñā siddhā bhavati. naitadabhipragrahasya prayojanamupapadyate. yathaiva karmaṇetyatraikatvasaṃkhyāyā vivakṣā na bhavati; yatā ca "yaṃ" "saḥ" ityatra liṅgasaṃkhyorvivakṣā na bhavati tathā kālasyāpi na bhaviṣyati. kiṃ kāraṇam? upalakṣaṇārthatvāt. yathā-- "so'rtho yo'nartha bādhate" ityukte yo'pi bādhitavān, yo'pi bādhiṣyate so'pyartha eva. evaṃ tarhi granthādhikyādarthādhikyaṃ yathā syādityavamarthamabhipragrahaṇam. etena kriyayāpi yamabhipraiti tasyāpi sampradānasaṃjñā siddhā bhavati; anyathā hi yadyapi kriyā prārthanādhyavasānābhyāṃ vyāptumiṣṭatamatvāt karma, tathāpi dadātikarmasambandhābhāvānna siddhyet. kathaṃ punaretadavasitam-- kriyayā yamabhipraitisa sampradāvamityayamartho'tra pratipādayitumiṣṭatam iti? abhipragrahaṇāt. asti hratrācāryasya kaścidartho'dhiko'bhimataḥ, yasyāvabhāsanāyādhikaṃ śabdāntaraṃ prayuktamiti gamyate, na tvarthaviśeṣaḥ. na hi tat tasya vācakam. yadyapyavācakaṃ syāt, tathāpi lakṣyadarśanavaśādavicchinnācāryapāramparyopadeśācca viśeṣāvagatirbhaviṣyatītyadveṣyametat.
"kriyāgrahaṇamapi katrtavyam" iti. kriyayā grahaṇaṃ kriyāgrahaṇam. yena kriyā gṛhrate, tadvayākhyānaṃ katrtavyam. kiṃ punastadvyākhyānam? taccāsmābhirabhigrahaṇsaya prayojanaṃ varṇayadbhiḥ kṛtameva. kā punariha kriyā, yayābhipreyamāṇasya sampradānasaṃjñeṣyate? sā vivakṣitā. ata āha-- "kriyayāpi yamabhipraiti" ityādi. "nigalhate" iti. "garha galha kutsāyām" (dhā.pā.636,637) anudāttet. "yuddhāya sannahrate" iti. "naha bandhane" (dhā.pā.1166) divādau svaritet. sa ceha niścaye vatrtate, yuddhe niścayaṃ karotītyarthaḥ. "patye śete" iti. śīṅatropasarpaṇapūrvake śayana vatrtate. patimupasṛtya śete ityarthaḥ. "karmaṇaḥ karaṇasaṃjñā" ityādi. etat "paśunā rudraṃ yajate" ityetadviṣayameva veditavyam. yajiḥ svaritet. etacca "vyatyayo bahulam" (3.1.85) iti suvyatyayena siddhameveti na vaktavyam॥
Laghusiddhāntakaumudī1: dānasya karmaṇā yamabhipraiti sa sampradānasaṃjñaḥ syāt.. Sū #899
Laghusiddhāntakaumudī2: karmaṇā yamabhipraiti sa sampradānam 899, 1.4.32 dānasya karmaṇā yamabhipraiti s See More
karmaṇā yamabhipraiti sa sampradānam 899, 1.4.32 dānasya karmaṇā yamabhipraiti sa sampradānasaṃjñaḥ syāt॥
Bālamanoramā1: atha caturthī. karmaṇā yamabhi. karmasaṃjkena gavādidravyeṇa yamabhipraiti
śeṣi Sū #561 See More
atha caturthī. karmaṇā yamabhi. karmasaṃjkena gavādidravyeṇa yamabhipraiti
śeṣitvena'dhyavasyati sa saṃpradānamityarthaḥ. śeṣitvaṃ-bhoktṛtvam. saṃpradīyate yasmai
tatsaṃpradānamityanvarthasaṃjñaiṣā. tataśca kasyāḥ kriyāyāḥ karmaṇetyākāṅkṣāyāṃ
dānasyeti gamyate. tadāha–dānasyetyādinā. deyadravyoddeśyaṃ saṃpradānamiti
phalitam. dānasyeti kim ? payo nayati devadattasya. atra devadattasya
payonayanoddeśyatve'pi na saṃpradānatvaṃ, payaso dānakarmatvā'bhāvāt.
Bālamanoramā2: karmaṇā yamabhipraiti sa saṃpradānam 561, 1.4.32 atha caturthī. karmaṇā yamabhi. See More
karmaṇā yamabhipraiti sa saṃpradānam 561, 1.4.32 atha caturthī. karmaṇā yamabhi. karmasaṃjkena gavādidravyeṇa yamabhipraiti śeṣitvena'dhyavasyati sa saṃpradānamityarthaḥ. śeṣitvaṃ-bhoktṛtvam. saṃpradīyate yasmai tatsaṃpradānamityanvarthasaṃjñaiṣā. tataśca kasyāḥ kriyāyāḥ karmaṇetyākāṅkṣāyāṃ dānasyeti gamyate. tadāha--dānasyetyādinā. deyadravyoddeśyaṃ saṃpradānamiti phalitam. dānasyeti kim? payo nayati devadattasya. atra devadattasya payonayanoddeśyatve'pi na saṃpradānatvaṃ, payaso dānakarmatvā'bhāvāt.
Tattvabodhinī1: karmaṇā. mahāsaṃjñākaraṇamanvarthasaṃjñāvidhānārtham. samyak pradīyate'smai
tat Sū #506 See More
karmaṇā. mahāsaṃjñākaraṇamanvarthasaṃjñāvidhānārtham. samyak pradīyate'smai
tatsaṃpradānamiti. ata evāha—dānasyeti. dānakriyākarmaṇā kartā yamabhipraiti
sambandhnāti, sambanddhumīpsati vā taskārakaṃ sampradānasaṃjñakamityarthaḥ. tena `ajāṃ
nayati grāmaṃ' `hastaṃ nidadhāti vṛkṣe' ityādau nā'tiprasaṅgaḥ. dānaṃ
cā'nupunagrrahaṇāya svasvatvinivṛttipūrvakaṃ parasvatvotpādanam. ataeva `rajakasya
vastraṃ dadātī'tyādau na bhavati. tatra hi dadātirbhāktaḥ. etacca vṛttimatam. bhāṣyamate
tu nā'nvarthatāyāmāgrahaḥ `khaṇḍikopādhyāyaḥ śiṣyāya capeṭāṃ dadāti'
ityādiprayogāt. `rājakasya dadātī'ti prayogastu śeṣatvavivakṣāyāṃ bhaviṣyati. na
caivamajāṃ nayati grāmamityādāvatiprasaṅgaḥ śaṅkyaḥ, ajāṃ prati grāmasya
śeṣitvā'bhāvāt. `yamabhipraitī'tyuktyā hi yamiti nirdiṣṭasya śeṣitvaṃ,
karmaṇaśca śeṣatvaṃ labhyate, gāṃ prati tu viprasya śeṣitvamastīti bhavati tasya
saṃpradāmasaṃjñā. atra abhi pra etītyetatpadatrayaṃ, na tu samāsaḥ.' udāttavatā gātimatā
ca tiṅā gateḥ samāso vaktavyaḥ' iti vārtikasya chandoviṣayatvāditi haradattaḥ.
bhāṣāviṣayatve tu `yatprakurute' ityādau samāsatvātsora#utpattiḥ syāt.
liṅgasarvanāma napuṃsakatāmabhyupetya `svamornapuṃsakāt' iti luki kṛte'pi `hyasvo
napuṃsake—' iti hyasvaḥ syāt,`yatprakurvīra'nnityatra tu nalopaḥ syāt?,
tasmāduktavārtikasya chandoviṣayatvaṃyuktameva. dānīya iti. bāhulakātsaṃpradāne
anīyari. kriyayeti. kriyāyāḥ kṛtrimākarmatvā'bhāvāttayā abhipreyamāṇasya sūtreṇa
saṃjñā na prāpnotīti vacanam. etacca `kriyārthopapadasya ca karmaṇi sthāninaḥ' ityanena
siddham. `patye śete' ityādau patimanukūlayituṃ śete ityādyarthābhyupagame
vādhakā'bhāvāt. bhāṣyakāramate tu `karmaṇā yamabhipraiti' iti sūtreṇaiva siddham,
`saṃdarśanaprārthanā'dhyavasāyairāpyamāṇatvātkriyāpi kṛtiṃ?ramaṃ karma' iti
tairuktatvāt. nacaivamapi dadātikarmatvā'bhāvāt `kriyayā yamabhipraiti' ityetadvacanaṃ
kartavyameveti vācyam, bhāṣye'nvarthasaṃjñātbasvokārāt. nanvenaṃ kaṭaṃ karoti,
odanaṃ pacatītyādāvapi saṃpradānatvaprasaṅgastathā ca vacanadvayabalātkarmasaṃpradānayoḥ
paryāyatve `kaṭāya karotī'tyādyaniṣṭaprayogo'pi syāditi cet?. atrāhuḥ–`patye
śete' ityakarmakasthale sāvakāśāyāḥ saṃpradānasaṃjñāyāḥ niravakāśayā karmasaṃjñayā
bādhitatvānnaivā'niṣṭaprasaktiḥ. na caivaṃ `gatyarthakarmaṇi dvitīyācatuthryau—' iti
sūtramāvaśyakameveti tatpratyākhyānaṃ bhāṣyasthaṃ na saṅgacchata iti vācyam. bhāṣye
tatpratyākhyānasya prauḍhivādamātratvāditi dik. syādetat—dānasya
tadarthatvāttādarthye caturthī siddhaiva kimanayā saṃpradānasaṃjñayā ?. maivam.
dānakriyārthaṃ hi saṃpradānaṃ na tu dānakriyā tadarthā. kārakāṇāṃ
kriyārthatvāt.
karaṇasaṃjñetyādi. chandasametat. ata evedaṃ subvyatyatyena siddhatvāditi
pratyākhyāyate.
Tattvabodhinī2: karmaṇā yamabhipraiti sa saṃpradānam 506, 1.4.32 karmaṇā. mahāsaṃjñākaraṇamanvar See More
karmaṇā yamabhipraiti sa saṃpradānam 506, 1.4.32 karmaṇā. mahāsaṃjñākaraṇamanvarthasaṃjñāvidhānārtham. samyak pradīyate'smai tatsaṃpradānamiti. ata evāha---dānasyeti. dānakriyākarmaṇā kartā yamabhipraiti sambandhnāti, sambanddhumīpsati vā taskārakaṃ sampradānasaṃjñakamityarthaḥ. tena "ajāṃ nayati grāmaṃ" "hastaṃ nidadhāti vṛkṣe" ityādau nā'tiprasaṅgaḥ. dānaṃ cā'nupunagrrahaṇāya svasvatvinivṛttipūrvakaṃ parasvatvotpādanam. ataeva "rajakasya vastraṃ dadātī"tyādau na bhavati. tatra hi dadātirbhāktaḥ. etacca vṛttimatam. bhāṣyamate tu nā'nvarthatāyāmāgrahaḥ "khaṇḍikopādhyāyaḥ śiṣyāya capeṭāṃ dadāti" ityādiprayogāt. "rājakasya dadātī"ti prayogastu śeṣatvavivakṣāyāṃ bhaviṣyati. na caivamajāṃ nayati grāmamityādāvatiprasaṅgaḥ śaṅkyaḥ, ajāṃ prati grāmasya śeṣitvā'bhāvāt. "yamabhipraitī"tyuktyā hi yamiti nirdiṣṭasya śeṣitvaṃ, karmaṇaśca śeṣatvaṃ labhyate, gāṃ prati tu viprasya śeṣitvamastīti bhavati tasya saṃpradāmasaṃjñā. atra abhi pra etītyetatpadatrayaṃ, na tu samāsaḥ." udāttavatā gātimatā ca tiṅā gateḥ samāso vaktavyaḥ" iti vārtikasya chandoviṣayatvāditi haradattaḥ. bhāṣāviṣayatve tu "yatprakurute" ityādau samāsatvātsora#utpattiḥ syāt. liṅgasarvanāma napuṃsakatāmabhyupetya "svamornapuṃsakāt" iti luki kṛte'pi "hyasvo napuṃsake---" iti hyasvaḥ syāt,"yatprakurvīra"nnityatra tu nalopaḥ syāt(), tasmāduktavārtikasya chandoviṣayatvaṃyuktameva. dānīya iti. bāhulakātsaṃpradāne anīyari. kriyayeti. kriyāyāḥ kṛtrimākarmatvā'bhāvāttayā abhipreyamāṇasya sūtreṇa saṃjñā na prāpnotīti vacanam. etacca "kriyārthopapadasya ca karmaṇi sthāninaḥ" ityanena siddham. "patye śete" ityādau patimanukūlayituṃ śete ityādyarthābhyupagame vādhakā'bhāvāt. bhāṣyakāramate tu "karmaṇā yamabhipraiti" iti sūtreṇaiva siddham, "saṃdarśanaprārthanā'dhyavasāyairāpyamāṇatvātkriyāpi kṛtiṃ()ramaṃ karma" iti tairuktatvāt. nacaivamapi dadātikarmatvā'bhāvāt "kriyayā yamabhipraiti" ityetadvacanaṃ kartavyameveti vācyam, bhāṣye'nvarthasaṃjñātbasvokārāt. nanvenaṃ kaṭaṃ karoti, odanaṃ pacatītyādāvapi saṃpradānatvaprasaṅgastathā ca vacanadvayabalātkarmasaṃpradānayoḥ paryāyatve "kaṭāya karotī"tyādyaniṣṭaprayogo'pi syāditi cet(). atrāhuḥ--"patye śete" ityakarmakasthale sāvakāśāyāḥ saṃpradānasaṃjñāyāḥ niravakāśayā karmasaṃjñayā bādhitatvānnaivā'niṣṭaprasaktiḥ. na caivaṃ "gatyarthakarmaṇi dvitīyācatuthryau---" iti sūtramāvaśyakameveti tatpratyākhyānaṃ bhāṣyasthaṃ na saṅgacchata iti vācyam. bhāṣye tatpratyākhyānasya prauḍhivādamātratvāditi dik. syādetat---dānasya tadarthatvāttādarthye caturthī siddhaiva kimanayā saṃpradānasaṃjñayā?. maivam. dānakriyārthaṃ hi saṃpradānaṃ na tu dānakriyā tadarthā. kārakāṇāṃ kriyārthatvāt.karmaṇaḥ karaṇasaṃjñā saṃpradānasya ca karmasaṃjñā. karmaṇaḥ karaṇasaṃjñetyādi. chandasametat. ata evedaṃ subvyatyatyena siddhatvāditi pratyākhyāyate.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents