Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: कर्मणा यमभिप्रैति स सम्प्रदानम् karmaṇā yamabhipraiti sa sampradānam
Individual Word Components: karmaṇā yam abhipraiti tiṅantaṃ padam saḥ sampradānam
Sūtra with anuvṛtti words: karmaṇā yam abhipraiti tiṅantaṃ padam saḥ sampradānam ekā (1.4.1), saṃjñā (1.4.1), kārake (1.4.23)
Type of Rule: saṃjñā
Preceding adhikāra rule:1.4.23 (1kārake)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The person whom one wishes to connect with the object of giving, is called Sampradâna or recepient. Source: Aṣṭādhyāyī 2.0

[The t.t. 1] sampradāna [kāraka 23] denotes one whom the agent intends as a goal or recipient (abhi-praí-ti) through the object (kármaṇā) of the action (of giving). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Karaṇabhūtena karmaṇā yasya abhiprāyaṃ sādhayati (yam uddiśati) tatkārakam, kārake = kriyāyāṃ satyāṃ sampradānasaṃjñakaṃ bhavati Source: Sanskrit Documents

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 1.4.23

Mahābhāṣya: With kind permission: Dr. George Cardona

1/17:karmagrahaṇam kimartham |
2/17:yam abhipraiti saḥ sampradānam iti iyati ucyamāne karmaṇaḥ eva sampradānasañjñā prasajyeta |
3/17:karmagrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati |
4/17:karma nimittatvena āśrīyate |
5/17:atha yamsagrahaṇam kimartham |
See More


Kielhorn/Abhyankar (I,330.8-17) Rohatak (II,400-401)


Commentaries:

Kāśikāvṛttī1: karmaṇā karaṇabhūtena kartā yam abhipraiti tat kārakaṃ sampradānasaṃjñaṃ bhavati   See More

Kāśikāvṛttī2: karmaṇā yam abhipraiti sa sampradānam 1.4.32 karmaṇā karaṇabhūtena kartā yam ab   See More

Nyāsa2: karmaṇā yamabhipraiti sa sampradānam. , 1.4.32 "karmaṇā karaṇabhūtena"   See More

Laghusiddhāntakaumudī1: dānasya karmaṇā yamabhipraiti sa sampradānasaṃjñaḥ syāt.. Sū #899

Laghusiddhāntakaumudī2: karmaṇā yamabhipraiti sa sampradānam 899, 1.4.32 dānasya karmaṇā yamabhipraiti s   See More

Bālamanoramā1: atha caturthī. karmaṇā yamabhi. karmasaṃjkena gavādidravyeṇa yamabhipraiti śeṣi Sū #561   See More

Bālamanoramā2: karmaṇā yamabhipraiti sa saṃpradānam 561, 1.4.32 atha caturthī. karmaṇā yamabhi.   See More

Tattvabodhinī1: karmaṇā. mahāsaṃjñākaraṇamanvarthasaṃjñāvidhānārtham. samyak pradīyate'smai tat Sū #506   See More

Tattvabodhinī2: karmaṇā yamabhipraiti sa saṃpradānam 506, 1.4.32 karmaṇā. mahāsaṃjñākaraṇamanvar   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:

upādhyāyāya gāṃ dadāti māṇavakāya bhikṣāṃ dadāti


Research Papers and Publications


Discussion and Questions