Kāśikāvṛttī1: janeḥ kartā janikartā. janyarthasya janmanaḥ kartā jāyamānaḥ, tasya yā prakṛtiḥ See More
janeḥ kartā janikartā. janyarthasya janmanaḥ kartā jāyamānaḥ, tasya yā prakṛtiḥ kāraṇam,
hetuḥ, tat kārakam apādānaṃjñam bhavati. śṛṅgāccharo jāyate. gomayād vṛściko jāyate.
Kāśikāvṛttī2: janikartuḥ prakṛtiḥ 1.4.30 janeḥ kartā janikartā. janyarthasya janmanaḥ kartā j See More
janikartuḥ prakṛtiḥ 1.4.30 janeḥ kartā janikartā. janyarthasya janmanaḥ kartā jāyamānaḥ, tasya yā prakṛtiḥ kāraṇam, hetuḥ, tat kārakam apādānaṃjñam bhavati. śṛṅgāccharo jāyate. gomayād vṛściko jāyate.
Nyāsa2: janikartuḥ prakṛtiḥ. , 1.4.30 janiśabdo'tra sāhacaryājjanyartha vartate. ata evā See More
janikartuḥ prakṛtiḥ. , 1.4.30 janiśabdo'tra sāhacaryājjanyartha vartate. ata evāha-- "janyarthasya" iti. "janmanaḥ" iti. etena janyarthaṃ darśayati. tathā hi-- "janī prādurbhāve" (dhā.pā.1149) iti paṭha()te. prādurbhāvo janma eva. kaḥ punastasya katrtetyata āha-- "jāyamānaḥ" iti. "jñājanorjā" 7.3.79 iti jādeśaḥ. atha prakṛtigrahaṇaṃ kimartham? yāvatā dhruvamityanuvatrtate, dhruvañcāvadhibhutamityuktam. janikarttṛścāvadhiḥ kāraṇameva bhavati; tatrāntareṇāpi prakṛtigrahaṇaṃ prakṛtereva bhaviṣyati, naitadasti; putrāt pramādo jāyata ityādau putrāderapyapādānāsaṃjñā yathā syādityevamarthaṃ prakṛtigrahaṇam. dvividhaṃ hi kāraṇam-- upādānakāraṇam, sahakārikāraṇañca. tatra yat kāryeṇābhinnadeśaṃ tadupādānakāraṇam, yathā- ghaṭasya mṛtpiṇḍaḥ. sahakārikāraṇaṃ yat kāryeṇa bhinnadeśam, yathā-- tasyaiva daṇḍacakrādi. tatrāsati prakṛtigrahaṇe pratyāsatterupādānakāraṇasyaiva syāt, netarasya. prakṛtigrahaṇe tu sati sarvasyaiva kāraṇamātrasya bhavati॥
Bālamanoramā1: janikartuḥ prakṛtiḥ. janirjananamutpattiḥ. `janī prādurbhāve'daivādiko'kar Sū #585 See More
janikartuḥ prakṛtiḥ. janirjananamutpattiḥ. `janī prādurbhāve'daivādiko'karmakaḥ.
`iṇjādibhyaḥ' iti bhāve iṇ. `janivadhyośce'ti niṣedhānnopadhāvṛddhiḥ. janeḥ karteti
vigrahaḥ. śeṣaṣaṣṭha\ufffdā samāsaḥ. `tṛjakābhyāṃ kartarī'ti niṣedhastu kārakaṣaṣṭha\ufffdā
eveti vakṣyate. jāyamānasyeti. janadhātoḥ kartari laṭaśśānac, śyan, `jñājanorjā'
`āne muk'. utpattyāśrayasyetyarthaḥ. prakṛtiśabdaṃ vyācaṣṭe-heturiti. brāhṛṇa
iti. hiraṇyagarbhādityarthaḥ. ghaṭādiṣu kulālādivattasya prajotpattau
nimittakāraṇatvamiti bhāvaḥ. vṛttikṛnmatametadayuktam, saṃyogaviśleṣasattvena
`dhruvamapāye' ityeva siddhatvāt. ato'tra mūle hetuśabda upādānakāraṇapara eva. ata eva
bhāṣyakaiyaṭayoḥ `gomāyādvṛścikā jāyante' golomā'vilomabhyo dūrvā jāyante'
ityudāhmatya pariṇāmeṣu prakṛtidravyāvayavānusyūtisattve'pi
buddhikṛtaviśleṣasattvāt `dhruvamapāye' ityeva siddhamiti pratyākhyānaṃ
saṅgacchate. evaṃ ca `brāhṛṇaḥ prajāḥ prajāyante' ityatra brāhṛśabdena
māyopahitamī\ufffdāracaitanyameva vivakṣitam. taddhi sarvakāryopādānamiti
vedāntasiddhāntaḥ.
Bālamanoramā2: janikartuḥ prakṛtiḥ 585, 1.4.30 janikartuḥ prakṛtiḥ. janirjananamutpattiḥ. " See More
janikartuḥ prakṛtiḥ 585, 1.4.30 janikartuḥ prakṛtiḥ. janirjananamutpattiḥ. "janī prādurbhāve"daivādiko'karmakaḥ. "iṇjādibhyaḥ" iti bhāve iṇ. "janivadhyośce"ti niṣedhānnopadhāvṛddhiḥ. janeḥ karteti vigrahaḥ. śeṣaṣaṣṭha()ā samāsaḥ. "tṛjakābhyāṃ kartarī"ti niṣedhastu kārakaṣaṣṭha()ā eveti vakṣyate. jāyamānasyeti. janadhātoḥ kartari laṭaśśānac, śyan, "jñājanorjā" "āne muk". utpattyāśrayasyetyarthaḥ. prakṛtiśabdaṃ vyācaṣṭe-heturiti. brāhṛṇa iti. hiraṇyagarbhādityarthaḥ. ghaṭādiṣu kulālādivattasya prajotpattau nimittakāraṇatvamiti bhāvaḥ. vṛttikṛnmatametadayuktam, saṃyogaviśleṣasattvena "dhruvamapāye" ityeva siddhatvāt. ato'tra mūle hetuśabda upādānakāraṇapara eva. ata eva bhāṣyakaiyaṭayoḥ "gomāyādvṛścikā jāyante" golomā'vilomabhyo dūrvā jāyante" ityudāhmatya pariṇāmeṣu prakṛtidravyāvayavānusyūtisattve'pi buddhikṛtaviśleṣasattvāt "dhruvamapāye" ityeva siddhamiti pratyākhyānaṃ saṅgacchate. evaṃ ca "brāhṛṇaḥ prajāḥ prajāyante" ityatra brāhṛśabdena māyopahitamī()āracaitanyameva vivakṣitam. taddhi sarvakāryopādānamiti vedāntasiddhāntaḥ.
Tattvabodhinī1: janikartuḥ. jananaṃ janiḥ–utpattiḥ. `iñajādibhyaḥ'iti janerbhāve iñ.
`jani Sū #525 See More
janikartuḥ. jananaṃ janiḥ–utpattiḥ. `iñajādibhyaḥ'iti janerbhāve iñ.
`janivadhyośca'iti vṛddhipratiṣedhaḥ. tasyāḥ karteti śeṣaṣaṣṭha\ufffdā samāso, na tu
kārakaṣaṣṭha\ufffdā,`tṛtābhyām—'iti yathā. tadetadāha–jāyamānasyeti. etena `ik?śtipau
dhātunirdeśe'iti ikā nirdeśo'yaṃ janirityāśritya `gamahana—
' ityupadhālopamarthā'saṅgatiṃ samāsānupapatiṃ?ta codbhāvya vyākaraṇādhikaraṇe jaranto
mīmāṃsakāḥ samāhitā iti bhāvaḥ. iha prakṛtigrahaṇaṃ hetumātraparamiti vṛttikṛnmatam,
`putrāt pramodo jāyate' ityudāharaṇāt. upādānamātraparamiti tu bhāṣyakaiyaṭamataṃ,
tadubhayasādhāraṇamudāharaṇamāha–brāhṛṇa iti. brāhṛā=hiraṇyagarbha-. sa ca hetureva na
tūpādānam. kiṃca māyopahitaṃ caitanyaṃ brāhṛ, taddhi sarvakāryopādānamiti
vedāntasiddhāntaḥ.
Tattvabodhinī2: janikartuḥ prakṛtiḥ 525, 1.4.30 janikartuḥ. jananaṃ janiḥ--utpattiḥ. "iñajā See More
janikartuḥ prakṛtiḥ 525, 1.4.30 janikartuḥ. jananaṃ janiḥ--utpattiḥ. "iñajādibhyaḥ"iti janerbhāve iñ. "janivadhyośca"iti vṛddhipratiṣedhaḥ. tasyāḥ karteti śeṣaṣaṣṭha()ā samāso, na tu kārakaṣaṣṭha()ā,"tṛtābhyām---"iti yathā. tadetadāha--jāyamānasyeti. etena "ik()śtipau dhātunirdeśe"iti ikā nirdeśo'yaṃ janirityāśritya "gamahana---" ityupadhālopamarthā'saṅgatiṃ samāsānupapatiṃ()ta codbhāvya vyākaraṇādhikaraṇe jaranto mīmāṃsakāḥ samāhitā iti bhāvaḥ. iha prakṛtigrahaṇaṃ hetumātraparamiti vṛttikṛnmatam, "putrāt pramodo jāyate" ityudāharaṇāt. upādānamātraparamiti tu bhāṣyakaiyaṭamataṃ, tadubhayasādhāraṇamudāharaṇamāha--brāhṛṇa iti. brāhṛā=hiraṇyagarbha-. sa ca hetureva na tūpādānam. kiṃca māyopahitaṃ caitanyaṃ brāhṛ, taddhi sarvakāryopādānamiti vedāntasiddhāntaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents