Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: जनिकर्तुः प्रकृतिः janikartuḥ prakṛtiḥ
Individual Word Components: janikartuḥ prakṛtiḥ
Sūtra with anuvṛtti words: janikartuḥ prakṛtiḥ ekā (1.4.1), saṃjñā (1.4.1), kārake (1.4.23), apādānam (1.4.24)
Compounds2: janeḥ karttā, janikarttā, tasya ॰ ṣaṣṭhītatpuruṣaḥ।
Type of Rule: saṃjñā
Preceding adhikāra rule:1.4.23 (1kārake)

Description:

The prime cause of the agent of the verb jan to be born, is called Apâdâna. Source: Aṣṭādhyāyī 2.0

[The t.t. 1 apādāna 24 kāraka 23] denotes the source (prakŕtiḥ) from which the agent (kártŕ) of the verbal stem jan- `be born' (IV 41) evolves. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Jana-dhātoḥ yaḥ karttā, tasya yā prakṛtiḥ, kāraṇaṃ = hetuḥ tasya apādānasaṃjñā bhavati Source: Sanskrit Documents

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 1.4.23, 1.4.24

Mahābhāṣya: With kind permission: Dr. George Cardona

1/7:ayam api yogaḥ śakyaḥ avaktum |
2/7:katham gomayāt vṛścikaḥ jāyate |
3/7:golomāvilomabhyaḥ durvāḥ jāyante iti |
4/7:apakrāmanti tāḥ tebhyaḥ |
5/7:yadi apakrāmati kim na atyantāya apakrāmati |
See More


Kielhorn/Abhyankar (I,329.24-330.2) Rohatak (II,399)


Commentaries:

Kāśikāvṛttī1: janeḥ kartā janikartā. janyarthasya janmanaḥ kartā jāyamānaḥ, tasya yā prakṛti   See More

Kāśikāvṛttī2: janikartuḥ prakṛtiḥ 1.4.30 janeḥ kartā janikartā. janyarthasya janmanaḥ kar j   See More

Nyāsa2: janikartuḥ prakṛtiḥ. , 1.4.30 janiśabdo'tra sāhacaryājjanyartha vartate. ata e   See More

Bālamanoramā1: janikartuḥ prakṛtiḥ. janirjananamutpattiḥ. `janī prādurbhāve'daidiko'kar Sū #585   See More

Bālamanoramā2: janikartuḥ prakṛtiḥ 585, 1.4.30 janikartuḥ prakṛtiḥ. janirjananamutpattiḥ. &quot   See More

Tattvabodhinī1: janikartuḥ. jananaṃ janiḥ–utpattiḥ. `iñajādibhyaḥ'iti janerbhāve iñ. `jani Sū #525   See More

Tattvabodhinī2: janikartuḥ prakṛtiḥ 525, 1.4.30 janikartuḥ. jananaṃ janiḥ--utpattiḥ. "iña   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:

śṛṅgāt śaro jāyate gomayād vṛściko jāyate


Research Papers and Publications


Discussion and Questions