Kāśikāvṛttī1: ākhyātā pratipādayitā. upayogaḥ niyamapūrvakaṃ vidhyāgrahaṇam. upayoge sādhye ya See More
ākhyātā pratipādayitā. upayogaḥ niyamapūrvakaṃ vidhyāgrahaṇam. upayoge sādhye ya ākhyātā
tat kārakam apādānasaṃjñaṃ bhavati. upādhyāyādadhīte. upādhyāyādāgamayati. upayoge iti
kim? naṭasya śṛṇoti.
Kāśikāvṛttī2: ākhyātāupayoge 1.4.29 ākhyātā pratipādayitā. upayogaḥ niyamapūrvakaṃ vidhyāgrah See More
ākhyātāupayoge 1.4.29 ākhyātā pratipādayitā. upayogaḥ niyamapūrvakaṃ vidhyāgrahaṇam. upayoge sādhye ya ākhyātā tat kārakam apādānasaṃjñaṃ bhavati. upādhyāyādadhīte. upādhyāyādāgamayati. upayoge iti kim? naṭasya śṛṇoti.
Nyāsa2: ākhyātopayoge. , 1.4.29 "niyamapūrvakaṃ vidyāgrahaṇam" iti. vidyāgraha See More
ākhyātopayoge. , 1.4.29 "niyamapūrvakaṃ vidyāgrahaṇam" iti. vidyāgrahaṇārthaṃ śiṣyapravṛttiḥ = niyamaḥ. sa pūrvo yasya tat tathoktam. "śeṣādvibhāṣā" 5.4.154 iti kap. "naṭasya gāthāṃ śṛṇoti" iti. sambandhalakṣaṇā ṣaṣṭhī. niyamapūrvakamiha vidyāgrahaṇaṃ nāsti॥
Bālamanoramā1: ākhyātopayoge. ākhyātā-upayoge iti cchedaḥ. ākhyāteti tṛjantātprathamaikavacana Sū #584 See More
ākhyātopayoge. ākhyātā-upayoge iti cchedaḥ. ākhyāteti tṛjantātprathamaikavacanam.
upayogapadaṃ vyācaṣṭe-niyamapūrvaketi. bhāṣye tathokteriti bhāvaḥ. ākhyāteti tṛjantaṃ
vyācaṣṭe-vakteti. adhyapayitetyarthaḥ. upādhyāyādadhīte iti.
niyamaviśeṣapūrvakamupādhyāyasyoccāraṇamanūccarayatītyarthaḥ. ṣaṣṭha\ufffdpavādo'yam.
bhāṣye tūpādhyāṃyānnargataṃ vedaṃ gṛhṇātītyarthamāśritya pratyākhyātamidam.
Bālamanoramā2: ākhyātopayoge 584, 1.4.29 ākhyātopayoge. ākhyātā-upayoge iti cchedaḥ. ākhyāteti See More
ākhyātopayoge 584, 1.4.29 ākhyātopayoge. ākhyātā-upayoge iti cchedaḥ. ākhyāteti tṛjantātprathamaikavacanam. upayogapadaṃ vyācaṣṭe-niyamapūrvaketi. bhāṣye tathokteriti bhāvaḥ. ākhyāteti tṛjantaṃ vyācaṣṭe-vakteti. adhyapayitetyarthaḥ. upādhyāyādadhīte iti. niyamaviśeṣapūrvakamupādhyāyasyoccāraṇamanūccarayatītyarthaḥ. ṣaṣṭha()pavādo'yam. bhāṣye tūpādhyāṃyānnargataṃ vedaṃ gṛhṇātītyarthamāśritya pratyākhyātamidam.
Tattvabodhinī1: ākhyātopa. nayamapūrvaketi. tatraivopayogaśabdo rūḍha iti bhāvaḥ.
ākhyātetyetat Sū #524 See More
ākhyātopa. nayamapūrvaketi. tatraivopayogaśabdo rūḍha iti bhāvaḥ.
ākhyātetyetattṛjantamityāha—vakteti. upādhyāyāditi. upetya asmādadhīyata iti
upādhyāyaḥ, `iṅaśca'iti ghañ. adhyayanaṃ tu guruccāraṇottaroccaraṇaṃ niyamapūrvakam.
naṭasyeti. gāthākarmakaṃ naṭasaṃbandhi śravaṇamityarthaḥ. naṭasya gāthā'nvaye tu
kārakatvā'bhāvādevā'prāpterupayogagrahaṇam samarthitaṃ syāt.
Tattvabodhinī2: ākhyātopayoge 524, 1.4.29 ākhyātopa. nayamapūrvaketi. tatraivopayogaśabdo rūḍha See More
ākhyātopayoge 524, 1.4.29 ākhyātopa. nayamapūrvaketi. tatraivopayogaśabdo rūḍha iti bhāvaḥ. ākhyātetyetattṛjantamityāha---vakteti. upādhyāyāditi. upetya asmādadhīyata iti upādhyāyaḥ, "iṅaśca"iti ghañ. adhyayanaṃ tu guruccāraṇottaroccaraṇaṃ niyamapūrvakam. naṭasyeti. gāthākarmakaṃ naṭasaṃbandhi śravaṇamityarthaḥ. naṭasya gāthā'nvaye tu kārakatvā'bhāvādevā'prāpterupayogagrahaṇam samarthitaṃ syāt.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents