Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: आख्यातोपयोगे ākhyātopayoge
Individual Word Components: ākhyātā upayoge
Sūtra with anuvṛtti words: ākhyātā upayoge ekā (1.4.1), saṃjñā (1.4.1), kārake (1.4.23), apādānam (1.4.24)
Type of Rule: saṃjñā
Preceding adhikāra rule:1.4.23 (1kārake)

Description:

The noun denoting the teacher is called Apâdâna or ablation, in relation to the action signifying formal teaching. Source: Aṣṭādhyāyī 2.0

[The t.t. 1 apādāna 24 kāraka 23] denotes a reciter (ākhyātā) where instruction is signified (upayogé) (by the verbal stem). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

ākhyātā = pratipādayitā, pāṭhayitā vā upayogaḥ = niyamapūrvakaṃ vidyāgrahaṇam niyamapūrvake vidyāgrahaṇe yaḥ ākhyātā = pāṭhayitā tatkārakam apādānasaṃjñaṃ bhavati Source: Sanskrit Documents

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 1.4.23, 1.4.24

Mahābhāṣya: With kind permission: Dr. George Cardona

1/30:upayoge iti kimartham |
2/30:naṭasya śṛṇoti |
3/30:granthikasya śṛṇoti |
4/30:upayoge iti ucyamāne api atra prāpnoti |
5/30:eṣaḥ api hi upayogaḥ |
See More


Kielhorn/Abhyankar (I,329.6-22) Rohatak (II,396-398)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: ākhyātā pratipādayitā. upayogaḥ niyamapūrvakaṃ vidhyāgrahaṇam. upayoge sādhye ya   See More

Kāśikāvṛttī2: ākhyātāupayoge 1.4.29 ākhyātā pratipādayitā. upayogaḥ niyamapūrvakaṃ vidhgrah   See More

Nyāsa2: ākhyātopayoge. , 1.4.29 "niyamapūrvakaṃ vidyāgrahaṇam" iti. vidyāgraha   See More

Bālamanoramā1: ākhyātopayoge. ākhyātā-upayoge iti cchedaḥ. ākhyāteti tṛjantātprathamaikavacana Sū #584   See More

Bālamanoramā2: ākhyātopayoge 584, 1.4.29 ākhyātopayoge. ākhyātā-upayoge iti cchedaḥ. ākhyāteti    See More

Tattvabodhinī1: ākhyātopa. nayamapūrvaketi. tatraivopayogaśabdo rūḍha iti bhāvaḥ. ākhtetyetat Sū #524   See More

Tattvabodhinī2: ākhyātopayoge 524, 1.4.29 ākhyātopa. nayamapūrvaketi. tatraivopayogaśabdo ḍha    See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:

upādhyāyād adhīte upādhyāyād āgamayati


Research Papers and Publications


Discussion and Questions