Kāśikāvṛttī1: kye iti kyac kyaṅ kyaśāṃ sāmānyagrahanam. nāntaṃ śabdarūpaṃ kye parataḥ padasaṃj See More
kye iti kyac kyaṅ kyaśāṃ sāmānyagrahanam. nāntaṃ śabdarūpaṃ kye parataḥ padasaṃjñaṃ
bhavati. kyac rājīyati. kyaṅ rājāyate. kyaś carmāyati, carmāyate. siddhe satyārambho
niyamārthaḥ. nāntam eva kye parataḥ padasamṃjñam bhavati, na anyat. vācyati. srucyati.
Kāśikāvṛttī2: naḥ kye 1.4.15 kye iti kyac kyaṅ kyaśāṃ sāmānyagrahanam. nāntaṃ śabdarūpaṃ ky See More
naḥ kye 1.4.15 kye iti kyac kyaṅ kyaśāṃ sāmānyagrahanam. nāntaṃ śabdarūpaṃ kye parataḥ padasaṃjñaṃ bhavati. kyac rājīyati. kyaṅ rājāyate. kyaś carmāyati, carmāyate. siddhe satyārambho niyamārthaḥ. nāntam eva kye parataḥ padasamṃjñam bhavati, na anyat. vācyati. srucyati.
Nyāsa2: naḥ kye. , 1.4.15 "rājīyati" iti. ātmano rājānamicchatīti "supa ā See More
naḥ kye. , 1.4.15 "rājīyati" iti. ātmano rājānamicchatīti "supa ātmanaḥ kyac" 3.1.8 "kyaci ca" 7.4.33 itīttvam. "rājāyate" iti. rājevācaratīti "karttṛḥ kyaṅa salopaśca" 3.1.11 iti kyaṅa. "akṛtsārvadhātukayoḥ" 7.4.25 iti dīrghaḥ. "varmāyate" iti. avarma bhavatīti "lohitādiḍājbhyaḥ kyaṣa" 3.1.13 iti kyaṣpratyayaḥ. "vā kyaṣaḥ" 1.3.90 ityātmanepadam. padasaṃjñāyāmiha nalopaḥ kāryaḥ.
nanu caite kyajādayaḥ subantādeva vidhīyante pratyayalakṣaṇena, tataśca "suptiṅantaṃ padam" 1.4.14 ityanenaivātra padasaṃjñā siddhā, tat kimartho'yamārambha ityata āha-- "siddhe satyārambho niyamārthaḥ" iti. siddha iti siddhāvityarthaḥ. "napuṃsake bhāve ktaḥ" 3.3.114 siddhatvantu prakṛtatvāt padasaṃjñāyā eva vijñāyate. atha vā siddha ityakarmakatvāt kartari ktapratyayaḥ. siddhe niṣpanne padasaṃjñākārya ityarthaḥ. nāntameva iti. niyamasya pratiṣedhāt. viparītaniyame hi sati ṅisambuddhayoḥ padasaṃjñāyā abhāvānnalopo na bhaviṣyatīti kiṃ tatpratiṣedhena? "vācyati" iti. "supa ātmanaḥ kyac" 3.1.8. kyaci padatvābhāvāt "coḥ kuḥ" 8.2.30 iti kutvaṃ na bhavati॥
Laghusiddhāntakaumudī1: kyaci kyaṅi ca nāntameva padaṃ nānyat. nalopaḥ. rājīyati. nāntameveti kim?
vācy Sū #726 See More
kyaci kyaṅi ca nāntameva padaṃ nānyat. nalopaḥ. rājīyati. nāntameveti kim?
vācyati. hali ca. gīryati. pūryati. dhātorityeva. neha - divamicchati divyati..
Laghusiddhāntakaumudī2: naḥ kye 726, 1.4.15 kyaci kyaṅi ca nāntameva padaṃ nānyat. nalopaḥ. rājīyati. nā See More
naḥ kye 726, 1.4.15 kyaci kyaṅi ca nāntameva padaṃ nānyat. nalopaḥ. rājīyati. nāntameveti kim? vācyati. hali ca. gīryati. pūryati. dhātorityeva. neha - divamicchati divyati॥
Bālamanoramā1: naḥ kye. nakārādakāra uccāraṇārthaḥ. `suptiṅanta'mityataḥ subantaṃ
padamit Sū #484 See More
naḥ kye. nakārādakāra uccāraṇārthaḥ. `suptiṅanta'mityataḥ subantaṃ
padamityanuvartate. subantaṃ nakāreṇa viśeṣyate. tadantavidhiḥ. nakārāntaṃ subantaṃ
padasaṃjñaṃ syāditi labhyate. subantatvādeva padatve siddhe niyamārthamidam. kyagrahaṇena
kyackyaṅogrrahaṇaṃ na tu kyaṣaḥ, `lohitaḍājbhyaḥ kyaṣvacana'miti vakṣyamāṇatayā
halantātkyaṣo'bhāvāt. tadāha kyaci kyaṅi cetyādinā. nanu gavyāṃcakāretyatra āma
ādrdhadhātukāvādeśasaṃpannavakārasya yakāralopaṃ prati nimittatvā'saṃbhavāditi bhāvaḥ.
gavyiteti. iṭi ato lopaḥ. rājīyatītyatra āha– nalopa iti. rājānamicchatītyarthe kyaci
rājan ya ti itisthite `naḥ kye' iti padatvānnakārasya lopa ityarthaḥ. kṛte nalope
`kyaci ce'tyakārasya īttvamiti matvāha– rājīyatīti. na ca īttve kartavye
nalopasyā'siddhatvaṃ śaṅkyaṃ, `nalopaḥ supsvare'ti niyamādityalam. nanu tvāmātmana
icchati, māmātmana icchatītyatra yuṣmadasmadbhyāṃ kyaci dhātvavayavatvātsupo luki
pratyayalakṣaṇā'bhāvāt `tvamāvekavacane' iti kathaṃ tvamau syātāṃ, vibhaktau parata eva
tadvidhānādityata āha– pratyayottarapadayośceti. supo lukā luptatve'pi kyacamādāya
maparyantasya tvamāviti bhāvaḥ. nanu yuṣmānātmana icchati, asmānātmana icchati-
yuṣmadyati asmadyatītyatrāpi kyacamādāya tvamau syātāmityata āha-
- ekārthayorityeveti. pratyayottarapadayośce'tyatra `tvamāvekavacane' iti
sūtramanuvṛttam. ekavacanaśabdaśca na rūḍhaḥ, kiṃtu
ekatvaviśiṣṭārthavṛttitvamekavacanaśabdena vivakṣitamiti yuṣmadasmatprakriyāyāṃ
prapañcitaṃ prāk. tathā ca yuṣmadasmadorekatvaviśiṣṭārthavṛttitvā'bhāvānna
tvamāviti bhāvaḥ. giramātmana icchati, puramātmana icchatītyatra
girśabdātpurśabdācca kyaci viśeṣamāha– hali ceti. `upadhādīrgha' iti śeṣaḥ. nanu
divamicchati divyatītyatrāpi `hali ce'ti dīrghaḥ syādityata āha– dhātorityeveti.
`hali ce'ti sūtre `sipi dhāto'rityastadanuvṛtteriti bhāvaḥ. divyatīti.
divśabdo'vyutpannaṃ prātipadikamiti bhāvaḥ. iheti. `hali ce'ti sūtre
dhātorityanuvṛtteḥ puryatītyatra na dīrgha iti mādhavagranthaścintya ityarthaḥ. kuta
ityata āha– purgiroḥ sāmyāditi. `gṛ? śabde' `pṛ? pālanapūraṇayoḥ' ityābhyāṃ
kvipi `ṛta iddhātoṭariti `udoṣṭha\ufffdpūrvasye'ti ca ittve uttve ca kṛte
raparatve girśabdasya ca niṣpatteriti bhāvaḥ. prāmādika eveti.
divśabdasyā'vyutpannaprātipadikatvānna dhātutvam. divdhātoḥ kvibantādūṭhi
dyūśabdācca kyaci `dyūyatī'tyeva ucitam. vici tu laghupadhagūṇe `lopo vyo'riti
lope deśabdāt kyaci deyatītyevocitamiti bhāvaḥ. adasyatīti. amumātmana
icchatītyarthe adasśabdātkyaci supo lukā luptatvādvibhaktiparakatvā'bhāvānna
tyadādyatvam. sāntatvānnottvamattve. `naḥ kye' iti niyamena
padāntatvā'bhāvānna sasya rūtvamiti bhāvaḥ. kartṛśabdātkyaci viśeṣamāha– rīṅṛta iti.
gāgryaśabdātkyaci viśeṣamāha– kyacvyośceti. āpatyasya yaño yakārasya lopa iti
bhāvaḥ. kṛte yalope `kyaci ce'tyakārasya īttvaṃ matvāha– gārgīyatīti. vātsīyatīti.
vātsyaśabdātkyaci pūrvavat. kaviśabdātkyaci viśeṣamāha– akṛtsārveti.
vācyatīti. vācśabdātkyaci `naḥ kye' iti niyamena padatvā'bhāvānna kutvam.
`vacisvapī'ti saṃprasāraṇaṃ tu na, `dhātoḥ kāryamucyamānaṃ dhātuvihitapratyaye eve'ti
niyamāt. samidhyatīti. samidhśabdātkyaci `naḥ kye' iti niyamena padatvā'bhāvānna
jaśtvam. luṭastāsi iṭisamidhya itā iti sthite `yasya halaḥ' iti nitye yalope
prāpte–
Bālamanoramā2: naḥ kye 484, 1.4.15 naḥ kye. nakārādakāra uccāraṇārthaḥ. "suptiṅanta"m See More
naḥ kye 484, 1.4.15 naḥ kye. nakārādakāra uccāraṇārthaḥ. "suptiṅanta"mityataḥ subantaṃ padamityanuvartate. subantaṃ nakāreṇa viśeṣyate. tadantavidhiḥ. nakārāntaṃ subantaṃ padasaṃjñaṃ syāditi labhyate. subantatvādeva padatve siddhe niyamārthamidam. kyagrahaṇena kyackyaṅogrrahaṇaṃ na tu kyaṣaḥ, "lohitaḍājbhyaḥ kyaṣvacana"miti vakṣyamāṇatayā halantātkyaṣo'bhāvāt. tadāha kyaci kyaṅi cetyādinā. nanu gavyāṃcakāretyatra āma ādrdhadhātukāvādeśasaṃpannavakārasya yakāralopaṃ prati nimittatvā'saṃbhavāditi bhāvaḥ. gavyiteti. iṭi ato lopaḥ. rājīyatītyatra āha-- nalopa iti. rājānamicchatītyarthe kyaci rājan ya ti itisthite "naḥ kye" iti padatvānnakārasya lopa ityarthaḥ. kṛte nalope "kyaci ce"tyakārasya īttvamiti matvāha-- rājīyatīti. na ca īttve kartavye nalopasyā'siddhatvaṃ śaṅkyaṃ, "nalopaḥ supsvare"ti niyamādityalam. nanu tvāmātmana icchati, māmātmana icchatītyatra yuṣmadasmadbhyāṃ kyaci dhātvavayavatvātsupo luki pratyayalakṣaṇā'bhāvāt "tvamāvekavacane" iti kathaṃ tvamau syātāṃ, vibhaktau parata eva tadvidhānādityata āha-- pratyayottarapadayośceti. supo lukā luptatve'pi kyacamādāya maparyantasya tvamāviti bhāvaḥ. nanu yuṣmānātmana icchati, asmānātmana icchati- yuṣmadyati asmadyatītyatrāpi kyacamādāya tvamau syātāmityata āha-- ekārthayorityeveti. pratyayottarapadayośce"tyatra "tvamāvekavacane" iti sūtramanuvṛttam. ekavacanaśabdaśca na rūḍhaḥ, kiṃtu ekatvaviśiṣṭārthavṛttitvamekavacanaśabdena vivakṣitamiti yuṣmadasmatprakriyāyāṃ prapañcitaṃ prāk. tathā ca yuṣmadasmadorekatvaviśiṣṭārthavṛttitvā'bhāvānna tvamāviti bhāvaḥ. giramātmana icchati, puramātmana icchatītyatra girśabdātpurśabdācca kyaci viśeṣamāha-- hali ceti. "upadhādīrgha" iti śeṣaḥ. nanu divamicchati divyatītyatrāpi "hali ce"ti dīrghaḥ syādityata āha-- dhātorityeveti. "hali ce"ti sūtre "sipi dhāto"rityastadanuvṛtteriti bhāvaḥ. divyatīti. divśabdo'vyutpannaṃ prātipadikamiti bhāvaḥ. iheti. "hali ce"ti sūtre dhātorityanuvṛtteḥ puryatītyatra na dīrgha iti mādhavagranthaścintya ityarthaḥ. kuta ityata āha-- purgiroḥ sāmyāditi. "gṛ? śabde" "pṛ? pālanapūraṇayoḥ" ityābhyāṃ kvipi "ṛta iddhātoṭariti "udoṣṭha()pūrvasye"ti ca ittve uttve ca kṛte raparatve girśabdasya ca niṣpatteriti bhāvaḥ. prāmādika eveti. divśabdasyā'vyutpannaprātipadikatvānna dhātutvam. divdhātoḥ kvibantādūṭhi dyūśabdācca kyaci "dyūyatī"tyeva ucitam. vici tu laghupadhagūṇe "lopo vyo"riti lope deśabdāt kyaci deyatītyevocitamiti bhāvaḥ. adasyatīti. amumātmana icchatītyarthe adasśabdātkyaci supo lukā luptatvādvibhaktiparakatvā'bhāvānna tyadādyatvam. sāntatvānnottvamattve. "naḥ kye" iti niyamena padāntatvā'bhāvānna sasya rūtvamiti bhāvaḥ. kartṛśabdātkyaci viśeṣamāha-- rīṅṛta iti. gāgryaśabdātkyaci viśeṣamāha-- kyacvyośceti. āpatyasya yaño yakārasya lopa iti bhāvaḥ. kṛte yalope "kyaci ce"tyakārasya īttvaṃ matvāha-- gārgīyatīti. vātsīyatīti. vātsyaśabdātkyaci pūrvavat. kaviśabdātkyaci viśeṣamāha-- akṛtsārveti. vācyatīti. vācśabdātkyaci "naḥ kye" iti niyamena padatvā'bhāvānna kutvam. "vacisvapī"ti saṃprasāraṇaṃ tu na, "dhātoḥ kāryamucyamānaṃ dhātuvihitapratyaye eve"ti niyamāt. samidhyatīti. samidhśabdātkyaci "naḥ kye" iti niyamena padatvā'bhāvānna jaśtvam. luṭastāsi iṭisamidhya itā iti sthite "yasya halaḥ" iti nitye yalope prāpte--
Tattvabodhinī1: naḥ kye. `lohitaḍājbhyaḥ kyaṣvacanaṃ bhṛśādiṣvitarāṇī'ti vakṣyamāṇatayā
ha Sū #416 See More
naḥ kye. `lohitaḍājbhyaḥ kyaṣvacanaṃ bhṛśādiṣvitarāṇī'ti vakṣyamāṇatayā
halantātkyaṣ durlabha ityabhipretyāha– kyaci kyaṅīti. evaṃ ceha `kyaṣī' tyapi
kaiściduktaṃ tadupekṣyam. `yasya halaḥ' iti lopamāśaṅkyāha– sannipātaparibhāṣayeti.
yakāre pare vāntādeśavidhānādvakāro yalopasya nimittaṃ na bhavatīti bhāvaḥ. [gavyīti.
atrāntarvartivibhaktyā padatvāllopo duvāraḥ, syādityāśaṅkyāha-
- apadāntatvāditi. idaṃ ca `samādhānasya samādhānāntarā'dūṣakatvā'diti nyāyena
samādhisaukaryāduktam. vastutastu uktarītyā śaṅkaiva neti bodhyam. anye tu
vārtika eva praśleṣa iti dvitīyapakṣamāśrityedaṃ,sūtre vakārapraśleṣe
lopā'saṃbhavāt, `na hi kāryī'ti nyāyāt. na ca valīti
nimittatvenā''śrayaṇāttatrāpi lopo bhavatyeva, anyathā valītyeva kuryāditi
vācyam, vakāre paratoya kāralope tasya nimittatvenā''śrayaṇāvaśyakatvāditi
dvitīyakalpa eva yukta ityāhuḥ. rājīyatīti. `kyaci ce'tyavarṇasya ītve kartavye
`pūrvatrāsiddha'miti nalopo'siddho na bhavati, `nalopaḥ supsvare' ti niyamāt. yadyapi
niyamasūtrāṇāṃ niṣedhamukhena pravṛttiriti `nalopaḥ supsvare'ti sūtraṃ
rāja#īyatītyādiṣu paṭhanīyam, `rājabhyā'mityādau tu `pūrvatrāsiddha'miti
nalasopasyā'siddhatvena dīrghādyabhāvasiddhestathāpi `vidhimukhena pravṛtti'riti
pakṣābhyupagamena halanteṣu rājabhyāṃ rājabhirityatraiva paṭhitamiti jñeyam. naca
vidhimukhapravṛttipakṣo nirālamba eveti vācyam, `anuparābhyāṃ kṛñaḥ' iti
sūtrasthabhāṣyagranthaparyālopacanayā tatpakṣāvagamāt. yattu `nalopaḥ supsvare'ti
sūtre manoramāyāmuktaṃ–`niyamasūtrāṇāṃ vidhimukhena pravṛttiḥ,
sāmānyaśāstratātparyasaṅkocakatā ce'ti pakṣasya `dyudbhyo luṅī'ti sūtre
bhāṣyakṛtā dhvanitatvā'diti. taccintyam. tatsūtrasya bhāṣyakārairaspṛṣṭatvāt.
kecittu `dyuddbhyoluṅītisūtram'. parasmaipadaprakaraṇamityarthaḥ. tatra hi
`anuparābhyā'miti sūtraṃ vartata iti tatsūtre yaddhvanitaṃ tattu parasmaipadaprakaraṇe
dhvanitamiti bhavati. yadvā `anuparābhyāṃ kṛñaḥ' ityatra hi bhāṣyakṛtā `dyudbhyo
luṅī'ti parāmṛṣṭam. tathā ca `dyudbhyo luṅī'ti sūtraṃ ya\ufffdsmastat
dyudbhyoluṅītisūtram = `anuparābhyāṃ kṛñaḥ' iti sūtramityartha ityevaṃ
kukavikṛtivatkathaṃcitsthitasya gatiḥ samarthanīyetyāhuḥ. pūrgiroḥ sāmyāditi. gṛ?
śabde, pṛ? pālanapūraṇayorityetābhyāṃ kvipi `ṛta iddhātoḥ',
`udoṣṭha\ufffdpūrvasye'ti pravṛtteriti bhāvaḥ. prāmādika eveti. divu dhātoḥ
kvipi tu `dyū'riti syāt. tataḥ kyaci tu dyūyatīti bhavati. kvipaṃ vihāya vici
kṛte tūpadhāguṇo valopaśca syāt. tataḥ kyaci tu deyatīti bhavati. tathā ca `hali ce' ti
sūtre vṛttāvapi `dātorityeva, neha divamicchati divyatī'tyevoktamiti bhāvaḥ.
āpatyayakārasya lopaṃ smārayati–kyacvyośceti. `naḥ kye' iti niyamena
padatvā'bhāvātkutvaṃ netyāha– vācyatīti. evaṃ `samidhyatī' tyatra jaśtvaṃ neti
bodhyam. `māntāvyayebhyaḥ pratiṣedhaḥ' iti vārtikasya yathā śrutavyākhyāne
putramicchatītyatrāpi na syāt. putrau putrān vā icchatītyādāveva syāt, ato
vyācaṣṭe– māntaprakṛtikāditi.
Tattvabodhinī2: naḥ kye 416, 1.4.15 naḥ kye. "lohitaḍājbhyaḥ kyaṣvacanaṃ bhṛśādiṣvitarāṇī&q See More
naḥ kye 416, 1.4.15 naḥ kye. "lohitaḍājbhyaḥ kyaṣvacanaṃ bhṛśādiṣvitarāṇī"ti vakṣyamāṇatayā halantātkyaṣ durlabha ityabhipretyāha-- kyaci kyaṅīti. evaṃ ceha "kyaṣī" tyapi kaiściduktaṃ tadupekṣyam. "yasya halaḥ" iti lopamāśaṅkyāha-- sannipātaparibhāṣayeti. yakāre pare vāntādeśavidhānādvakāro yalopasya nimittaṃ na bhavatīti bhāvaḥ. [gavyīti. atrāntarvartivibhaktyā padatvāllopo duvāraḥ, syādityāśaṅkyāha-- apadāntatvāditi. idaṃ ca "samādhānasya samādhānāntarā'dūṣakatvā"diti nyāyena samādhisaukaryāduktam. vastutastu uktarītyā śaṅkaiva neti bodhyam. anye tu vārtika eva praśleṣa iti dvitīyapakṣamāśrityedaṃ,sūtre vakārapraśleṣe lopā'saṃbhavāt, "na hi kāryī"ti nyāyāt. na ca valīti nimittatvenā''śrayaṇāttatrāpi lopo bhavatyeva, anyathā valītyeva kuryāditi vācyam, vakāre paratoya kāralope tasya nimittatvenā''śrayaṇāvaśyakatvāditi dvitīyakalpa eva yukta ityāhuḥ. rājīyatīti. "kyaci ce"tyavarṇasya ītve kartavye "pūrvatrāsiddha"miti nalopo'siddho na bhavati, "nalopaḥ supsvare" ti niyamāt. yadyapi niyamasūtrāṇāṃ niṣedhamukhena pravṛttiriti "nalopaḥ supsvare"ti sūtraṃ rāja#īyatītyādiṣu paṭhanīyam, "rājabhyā"mityādau tu "pūrvatrāsiddha"miti nalasopasyā'siddhatvena dīrghādyabhāvasiddhestathāpi "vidhimukhena pravṛtti"riti pakṣābhyupagamena halanteṣu rājabhyāṃ rājabhirityatraiva paṭhitamiti jñeyam. naca vidhimukhapravṛttipakṣo nirālamba eveti vācyam, "anuparābhyāṃ kṛñaḥ" iti sūtrasthabhāṣyagranthaparyālopacanayā tatpakṣāvagamāt. yattu "nalopaḥ supsvare"ti sūtre manoramāyāmuktaṃ--"niyamasūtrāṇāṃ vidhimukhena pravṛttiḥ, sāmānyaśāstratātparyasaṅkocakatā ce"ti pakṣasya "dyudbhyo luṅī"ti sūtre bhāṣyakṛtā dhvanitatvā"diti. taccintyam. tatsūtrasya bhāṣyakārairaspṛṣṭatvāt. kecittu "dyuddbhyoluṅītisūtram". parasmaipadaprakaraṇamityarthaḥ. tatra hi "anuparābhyā"miti sūtraṃ vartata iti tatsūtre yaddhvanitaṃ tattu parasmaipadaprakaraṇe dhvanitamiti bhavati. yadvā "anuparābhyāṃ kṛñaḥ" ityatra hi bhāṣyakṛtā "dyudbhyo luṅī"ti parāmṛṣṭam. tathā ca "dyudbhyo luṅī"ti sūtraṃ ya()smastat dyudbhyoluṅītisūtram = "anuparābhyāṃ kṛñaḥ" iti sūtramityartha ityevaṃ kukavikṛtivatkathaṃcitsthitasya gatiḥ samarthanīyetyāhuḥ. pūrgiroḥ sāmyāditi. gṛ? śabde, pṛ? pālanapūraṇayorityetābhyāṃ kvipi "ṛta iddhātoḥ", "udoṣṭha()pūrvasye"ti pravṛtteriti bhāvaḥ. prāmādika eveti. divu dhātoḥ kvipi tu "dyū"riti syāt. tataḥ kyaci tu dyūyatīti bhavati. kvipaṃ vihāya vici kṛte tūpadhāguṇo valopaśca syāt. tataḥ kyaci tu deyatīti bhavati. tathā ca "hali ce" ti sūtre vṛttāvapi "dātorityeva, neha divamicchati divyatī"tyevoktamiti bhāvaḥ. āpatyayakārasya lopaṃ smārayati--kyacvyośceti. "naḥ kye" iti niyamena padatvā'bhāvātkutvaṃ netyāha-- vācyatīti. evaṃ "samidhyatī" tyatra jaśtvaṃ neti bodhyam. "māntāvyayebhyaḥ pratiṣedhaḥ" iti vārtikasya yathā śrutavyākhyāne putramicchatītyatrāpi na syāt. putrau putrān vā icchatītyādāveva syāt, ato vyācaṣṭe-- māntaprakṛtikāditi.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents