Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: नः क्ये naḥ kye
Individual Word Components: naḥ kye
Sūtra with anuvṛtti words: naḥ kye ekā (1.4.1), saṃjñā (1.4.1), padam (1.4.14)
Type of Rule: saṃjñā
Preceding adhikāra rule:1.4.1 (1ā kaḍārād ekā saṃjñā)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The word-form ending in n, is called pada, when kya follows (i.e., the affixes kyach, kyaṅ and kyash). Source: Aṣṭādhyāyī 2.0

[The t.t. 1 padá 14] denotes an item (ending in 1.1.72) the phoneme n before affix Kyá (= KyáṄ 3.1.11, KyáC 3.1.8 and KyáṢ 3.1.13). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Kye parataḥ nāntaṃ śabdarūpaṃ padasaṃjñaṃ bhavati Source: Sanskrit Documents

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 1.4.14

Mahābhāṣya: With kind permission: Dr. George Cardona

1/5:kimartham idam ucyate na subantam padam iti eva siddham |
2/5:niyamārthaḥ ayamārambhaḥ |
3/5:nāntameva kye padasañjñam bhavati na anyat |
4/5:kva mā bhūt |
5/5:vācyati srucyati
See More


Kielhorn/Abhyankar (I,319.8-9) Rohatak (II,363)


Commentaries:

Kāśikāvṛttī1: kye iti kyac kyaṅ kyaśāṃ sāmānyagrahanam. nāntaṃ śabdarūpaṃ kye paratapadasaṃj   See More

Kāśikāvṛttī2: naḥ kye 1.4.15 kye iti kyac kyaṅ kyaśāṃ sāmānyagrahanam. nāntaṃ śabdapaky   See More

Nyāsa2: naḥ kye. , 1.4.15 "rājīyati" iti. ātmano rājānamicchatīti "supa ā   See More

Laghusiddhāntakaumudī1: kyaci kyaṅi ca nāntameva padaṃ nānyat. nalopaḥ. rājīyati. nāntameveti kim? cy Sū #726   See More

Laghusiddhāntakaumudī2: naḥ kye 726, 1.4.15 kyaci kyaṅi ca nāntameva padaṃ nānyat. nalopaḥ. rāyati.    See More

Bālamanoramā1: naḥ kye. nakārādakāra uccāraṇārthaḥ. `suptiṅanta'mityataḥ subantaṃ padamit Sū #484   See More

Bālamanoramā2: naḥ kye 484, 1.4.15 naḥ kye. nakārādakāra uccāraṇārthaḥ. "suptiṅanta"m   See More

Tattvabodhinī1: naḥ kye. `lohitaḍājbhyaḥ kyaṣvacanaṃ bhṛśādiṣvitarāṇī'ti vakṣyamāṇatayā ha Sū #416   See More

Tattvabodhinī2: naḥ kye 416, 1.4.15 naḥ kye. "lohitaḍājbhyaḥ kyaṣvacanaṃ bhṛśādiṣvitaṇī&q   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:

kyac -- rājīyati kyaṅ -- rājāyate kyap -- carmāyati, carmāyate


Research Papers and Publications


Discussion and Questions