Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: शेषे प्रथमः śeṣe prathamaḥ
Individual Word Components: śeṣe prathamaḥ
Sūtra with anuvṛtti words: śeṣe prathamaḥ ekā (1.4.1), saṃjñā (1.4.1), upapade 1.(4.1.5), samānādhikaraṇe 1.(4.1.5), sthānini 1.(4.1.5), api 1.(4.1.5)
Type of Rule: niyama
Preceding adhikāra rule:1.4.83 (1karmapravacanīyāḥ)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

In the other cases, namely where, "thou" or "I" are not the attendant words in agreement with the verb, there is the verbal termination called the Lowest (or 3rd person). Source: Aṣṭādhyāyī 2.0

Prathamá (third person) triplets are introduced (after a verbal stem) when (a pronominal stem) other than (śeṣe) [yuṣmád 105 and asmád 107] co-occurs as a complementary word (upapadá) either expressed or implied and denotes the same thing [= or is in grammatical agreement 105]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Paraśabdaḥ atiśayavācī, varṇānāṃ paraḥ = atiśayitaḥ sannikarṣaḥ = pratyāsattiḥ saṃhitāsaṃjñakaḥ bhavati Source: Sanskrit Documents

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 1.4.105


Commentaries:

Kāśikāvṛttī1: śeṣaḥ iti madhyamauttamaviṣayādanya ucyate. yatra yuṣmadasmadī samanādhikaraṇe u   See More

Kāśikāvṛttī2: paraḥ saṃnikarṣaḥ saṃhitā 1.4.109 paraśabdo 'tiśaye vartate. saṃnikarṣaprat   See More

Nyāsa2: paraḥ sannikarṣaḥ saṃhitā. , 1.4.108 "paraśabdo'tiśaye vatrtate" iti.    See More

Laghusiddhāntakaumudī1: madhyamottamayoraviṣaye prathamaḥ syāt. bhū ti iti jāte.. Sū #387

Bālamanoramā1: śeṣe. uktānmadhyamottamaviṣayādanyaḥ śeṣaḥ. tadāha–madhyamottamayoraviṣaya #iti Sū #15   See More

Bālamanoramā2: luk striyām 1096, 1.4.108 lukstriyām. vataṇḍācceti vihitasyeti. "yaña"   See More

Tattvabodhinī2: luk striyām 917, 1.4.108 luk striyām. vihitasyeti. "pariśeṣitasya ve"t   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:

dadhi + atra = dadhyatra madhu + atra = madhvatra


Research Papers and Publications


Discussion and Questions