Kāśikāvṛttī1: śeṣaḥ iti madhyamauttamaviṣayādanya ucyate. yatra yuṣmadasmadī samanādhikaraṇe u See More
śeṣaḥ iti madhyamauttamaviṣayādanya ucyate. yatra yuṣmadasmadī samanādhikaraṇe upapade na staḥ,
tatra śeṣe prathamapuruṣo bhavati. pacati. pacataḥ. pacanti.
Kāśikāvṛttī2: paraḥ saṃnikarṣaḥ saṃhitā 1.4.109 paraśabdo 'tiśaye vartate. saṃnikarṣaḥ pratyā See More
paraḥ saṃnikarṣaḥ saṃhitā 1.4.109 paraśabdo 'tiśaye vartate. saṃnikarṣaḥ pratyāsattiḥ. paro yaḥ sannikarṣaḥ, varṇānām ardhamātrākālavyavadhānaṃ, sa saṃhitāsaṃjño bhavati. dadhyatra. madhvatra. saṃhitāpradeśāḥ siṃhitāyām 6.1.70 ityevam ādayaḥ.
Nyāsa2: paraḥ sannikarṣaḥ saṃhitā. , 1.4.108 "paraśabdo'tiśaye vatrtate" iti. See More
paraḥ sannikarṣaḥ saṃhitā. , 1.4.108 "paraśabdo'tiśaye vatrtate" iti. yathā paraṃ duḥkhamiti. etana paraśabdola digādiṣvapyartheṣu vatrtate, tathāpīhātiśaye vatrtamānasya tasya grahaṇamita darśayati. sannikarṣaḥ = pratyāsattiḥ, saṃśleṣaśca. tatreha pratyāsattirgṛhrata iti darśayannāha-- "sannikarṣaḥ pratyāsattiḥ" iti. saṃśleṣastu na gṛhrate, tasya varṇeṣvasambhavāt. saṃśleṣo hrekakālānāṃ bhavati, na ca varṇāmāmekakālatāpattiḥ; krameṇoccāritvāduccaritapradhvaṃsitatvāt. saṃśleṣo hrekakālānāṃ bhavati, na ca varṇānāmekakālatāpattiḥ; krameṇoccāritvāduccaritapradhvaṃsatatvāt. satyāmapi caikakālatāyāṃ na sambhavatyeva varṇānāṃ saśleṣaḥ. tathā hi-- saṃśleṣaḥ saṃyogato vā syāt, samavāyato vā; tatra pūrvako dravyasyaiva syāt, na tu śabdasya-- nirguṇā guṇā iti kṛtvā. itaro'pi naiva śabdasya sambhavati, na hi varṇo varṇe samavaiti; śabdasyākāśasamavāyitvāt. na ca saṃyogasamavāyayoratiśayaḥ sambhavati; sarvatraikarupakatvāt. tathā ca "paraḥ" iti viśeṣaṇaṃ nopapadyate. pratyāsattistvapekṣākṛtabhedāt prakarṣāprakarṣābhyāṃ prayujyamānāparagrahaṇena viśiṣyata iti yuktaṃ tasya viśeṣaṇatvam. kaḥ punarasau paraḥ sannikṛṣṭān varṇānuccārayati vaktari pūrvasya varṇasya ye niṣpādakāstālvādayasteṣāṃ vyāpāroparatau varṇāntarasya ca ye niṣpādakāstālvādayasteṣāṃ vyāpāropadeśanamadrdhamātrākālamāhuḥ. sa varṇānāṃ vyavadhānaḥ = vyavadhāyako yasmin so'drdhamātrākālavyavadhānaḥ sannikarṣaḥ. yadi varṇānāmadrdhamātrākālavyavadhānaḥ sannikarṣaḥ,kathaṃ tarhi dadhyatretyādau vayavadhāyakakālo nopalakṣyate,varṇāḥ saṃśliṣṭā evopalabhyante? naitat; kimarthaṃ punaretadārabhyate, yāvatā parameva sannikarṣaṃ saṃhiteti vadantyācāryāḥ, tathā hi saṃhitāmadhīṣvetyukte paraṃ sannikarṣamevādhīte śiṣyaḥ? naitadevam; padasya padāntareṇa yadānantaryaṃ sā saṃhiteti loke'bhidhīyate. tathā ca vaktāro vadanti-- saṃhitāmadhīte na padāni, padānyadhīte na saṃhitāmiti. tathā caikapade hi saṃhitākāryaṃ na syāt, "iko yaṇaci"6.1.74 iti-- kumāryau, kurmārya iti. sati hrasmin varṇānāṃ sannikarṣaviśeṣasyānena saṃhitāsaṃjñā vidhīyata ita sarvatraiva bhavati॥.
Laghusiddhāntakaumudī1: madhyamottamayoraviṣaye prathamaḥ syāt. bhū ti iti jāte.. Sū #387
Bālamanoramā1: śeṣe. uktānmadhyamottamaviṣayādanyaḥ śeṣaḥ. tadāha–madhyamottamayoraviṣaya #iti Sū #15 See More
śeṣe. uktānmadhyamottamaviṣayādanyaḥ śeṣaḥ. tadāha–madhyamottamayoraviṣaya #iti.
`tvamahaṃ ca pacāva' ityatra tu paratvāduttamapuruṣa eva na tu madhyamaḥ. `devadattastvaṃ ca
pacatha' ityatrāpi na prathamapuruṣaḥ, yuṣmadassatvena śeṣatvā'bhāvādityalam. bhū
sattāyāmiti. `vartate' iti śeṣaḥ. bhvādigaṇe prathamo dhāturayam. tatra `bhū'ityeva gaṇe
pāṭhaḥ. arthanirdeśastvādhunika iti vakṣyate. yadyapi sattā jātiḥ, na kriyā, tathāpi
ātmadhāraṇaṃ sattetyucyate. svarūpeṇā'vasthānamiti yāvat. kartṛvivakṣāyāmiti.
vartamānasattāvṛtterbhūdhātoḥ kartari laṭi ātmanepadanimittahīnatayā parasmaipade
tibādinavake tatrāpi yuṣmadasmatsāmānādhikaraṇyā'bhāvāt prathamapuruṣatrike, tatrāpi
karturevakatvavivakṣāyāṃ tipi sati, bhū-ti iti sthite prakriyā vakṣyata ityarthaḥ.
Bālamanoramā2: luk striyām 1096, 1.4.108 lukstriyām. vataṇḍācceti vihitasyeti. "yaña" See More
luk striyām 1096, 1.4.108 lukstriyām. vataṇḍācceti vihitasyeti. "yaña" iti śeṣaḥ. vataṇḍīti. vataṇḍasya gotrāpatyaṃ strī āṅgirasīti vigrahaḥ. yaño luki ādivṛddhinivṛttau ṅīniti bhāvaḥ. vātaṇḍa()āyanīti. añi ādivṛddhau lohitādilakṣaṇaḥ ṣphaḥ, ṣittvānṅīṣiti bhāvaḥ. "vataṇḍācce"ti vihitasyetyasya prayojanamāha--aṇi tu vātaṇḍīti. śivāditvādaṇi gotratvena jātitvājjātilakṣaṇe ṅīṣi tasyā'ṇo vataṇḍādvihitatve'pi "vataṇḍācce"ti vihitatvā'bhāvānna lugiti bhāvaḥ. nanu vataṇḍādaṇi tasya "aṇiñoranārṣayo"riti vakṣyamāṇaḥ ṣyaṅ syādityata āha--ṛṣitvāditi.
Tattvabodhinī2: luk striyām 917, 1.4.108 luk striyām. vihitasyeti. "pariśeṣitasya ve"t See More
luk striyām 917, 1.4.108 luk striyām. vihitasyeti. "pariśeṣitasya ve"ti bodhyam. etacca "āṅgirase"ityanuvṛttyā labhyate. yadyapi "vataṇḍālluk striyā"mityekasūtrakaraṇe'pi "āṅgirase"ityanivṛttyā anāṅgirase yañaṇorlugabhāvāt striyāmiṣṭaṃ siddyati, tathāpi puṃsyāṅgirase yañaṇorubhayoḥ prāptiraniṣṭeti tadvāraṇāya pṛthak sūtraṃ kṛtam. ṛṣitvāditi. na caivaṃ "ṛṣyandhake"tyaṇi siddhe śivādigaṇe vataṇḍapāṭho vyarthaṃ iti śaṅkyam. gargādipāṭhena yañā bādhāttannivṛttaye tatpāṭhasyāvaśyarakatvāta. ṣyaṅneti. "aṇiñoranārṣayo"riti sūtreṇeti bhāvaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents