Kāśikāvṛttī1:
vibhaktiśca .trīṇi trīṇi ityanuvartate. trīṇi trīṇi vibhaktisaṃjñāśca bhavanti
s
See More
vibhaktiśca .trīṇi trīṇi ityanuvartate. trīṇi trīṇi vibhaktisaṃjñāśca bhavanti
supastiṅaśca. vibhaktipradeśāḥ aṣṭana ā vibhaktau 7-2-84 ityevam ādayaḥ.
Kāśikāvṛttī2:
yuṣmadyupapade samānādhikaraṇe sthāninyapi madhyamaḥ 1.4.105 lasya 3.4.77 ityad
See More
yuṣmadyupapade samānādhikaraṇe sthāninyapi madhyamaḥ 1.4.105 lasya 3.4.77 ityadhikṛtya sāmānyena tibādayo vihitāḥ. teṣām ayaṃ puruṣaniyamaḥ kriyate. yuṣmadyupapade sati vyavahite cāvyavahite sati samānādhikaraṇe samānābhidheye tulyakārake sthānini prayujyamāne 'pyaprayujyamāne 'pi madhyamapuruṣo bhavati. tvaṃ pacasi. yuvāṃ pacathaḥ. yūyaṃ pacatha. aprayujyamāne 'pi pacasi. pacathaḥ. pacatha.
Nyāsa2:
yuṣmadyupapade samānādhikaraṇe sthāninyapi madhyamaḥ. , 1.4.104 niyatārthametadi
See More
yuṣmadyupapade samānādhikaraṇe sthāninyapi madhyamaḥ. , 1.4.104 niyatārthametaditi darśayitumāha-- "lasyetyadhikṛtya" ityādi. etacca niyamārthatve kāraṇam. satyārambho niyamārtho bhavati, nāsiddhe. sa punarayaṃ niyama upapadārthaniyamo vā syāt-- tiṅo yuṣmadyupapade madhyama eva? puruṣaniyamo vā syāt-- yuṣmadyevopapade madhyam iti vā? tatra yadi prathamo niyama āśrīyate, tvayā kurvatā tvayā kurvāṇeneti yuṣmadyupade lasya śatṛśānajādeśau na bhavataḥ. tasmāt tadarthaṃ yatnāntaramāstheyam. itaratra tu na kiñcidyatnasādhyam, ato dvitīyapakṣamāśrityāha-- "teṣāmayam" ityādi. vyavahite ca, avyavahite ceti. nanu ca parasparaṃ sannikṛṣṭaṃ yatpadaṃ tadupapadamucyate-- upoccāritaṃ padamiti kṛtvā;yacca vyavahitaṃ tadavyavahitāpekṣayā viprakṛṣṭam, ato vyavahitena bhavitavyam, naiṣa doṣaḥ; yasmāt sannikṛṣṭaṃ viprakṛṣṭamityavyavasthitametadubhayagrahaṇam; sāpekṣatvāt parāparavat. tatra yadyavyavahitamapekṣya vyavahitaṃ viprakṛṣṭaṃ bhavati, tathāpyanyadviprakṛṣṭataramapekṣya sannikṛṣṭaṃ bhavatītītaratra vyavahitenāpi bhavitavyam. yadyevam, upapadagrahaṇaṃ kimartham? pūrvabhūte'pi yathā syādityevamartha kṛtam. anyathā "yuṣmadi" ityetāvatyucyamāne" tasminniti nirdiṣṭa#e pūrvasya" 1.1.65iti parabhūta eva yuṣmadi pūrvasya madhyamaḥ syāt, na tu pūrvabhūte parasya. upapadagrahaṇādatrāpi bhavati. pūrveṇa pareṇāpi prayujyamānamupapadaṃ bhavatyeva.
"samānādhikaraṇe" ityanena samānābhidheya iti vyācakṣāṇo'yamadhikaraṇaśabdo'bhidheyavacanaḥ sūtra upātta iti darśayati. tatpunarabhidheyaṃ yatra lakāra utpadyate kartari karmaṇi vā kārake pratyāsattestadeva vijñāyate ityāha-- "tulyakārake" ityādi. tulyaṃ kārakaṃ yasya tat tathoktam. tulyaśabdena samānaśabdasyārtho darśitaḥ. "prayujyamāne'prayujyamāne'pi" iti. anena sthāninyapītyasyārthamācaṣṭe. sthānaśabdaḥ prasaṅgavācī-- sthānamasyāstīti sthānī. kasya ca sthānam? tasyaiva sthānamasti yasyārtho gamyate, śabdo na prayujyate. tadetaduktaṃ bhavati-- aprayujyamāne'pi yuṣmadi, apiśabdāt prayujyamāne'pi. samānādhikaraṇagrahaṇaṃ kim? "tvayā pacyate" ityatra mā bhūt, bhinnaṃ hradhikaraṇam. tathā hi-- "tvayā" ityetat karttṛvāci; katrtari tṛtīyāvidhānāt. "pacyate" iti karmavāci; karmaṇi lakāravidhānāt॥
Laghusiddhāntakaumudī1:
suptiṅau vibhaktisaṃjñau staḥ.. Sū #130
Laghusiddhāntakaumudī2:
yuṣmadyupapade samānādhikaraṇe sthāninyapi madhyamaḥ 385, 1.4.104 tiṅvācyakāraka
See More
yuṣmadyupapade samānādhikaraṇe sthāninyapi madhyamaḥ 385, 1.4.104 tiṅvācyakārakavācini yuṣmadi prayujyamāne'prayujyamāne ca madhyamaḥ॥
Bālamanoramā1:
atha `na vibhakto tusmāḥ' ityādyupayoginī vibhaktisaṃjñāmāha–vibhaktiśca. Sū #183
See More
atha `na vibhakto tusmāḥ' ityādyupayoginī vibhaktisaṃjñāmāha–vibhaktiśca. `supa'
iti pūrvasūtrātsubgrahaṇam, `tiṅastrīṇī'tyatastiṅgrahaṇaṃ cānuvartate, ekadeśe
svaritatvapratijñābalāt. tadāha–suptiṅāviti. cakāraḥ puruṣavacanasaṃjñābhiḥ
samāveśārthaḥ. tena ekasaṃjñādhikārasthatve'pi na paryāyatvam. anyathā `rāmebhyaḥ'
`bhavāma' ityādau vibhaktisaṃjñāviraheṇa `na vibhaktā'viti niṣedho na syāt.
prātipadikārthaliṅgaparimāṇavacanamātre prathamā, karmaṇi dvitīyā, kartṛkaraṇayostṛtīyā,
caturthī sampradāne, apādāne pañcamī, ṣaṣṭhī śeṣe, sampatamyadhikaraṇe cetyādau kathaṃ
prathamādivyavahāraḥ , sūtrakṛtā pāṇininā prathamādisaṃjñānāmanuktatvādityata āha–
tatreti. teṣu svādipratyayeṣu madhya ityarthaḥ. ityādīnāmiti. ādinā–am–auṭ–
śas–ityādīnāṃ grahaṇam. prācāmiti. pāṇineḥ pūrveṣāṃ sphoṭāyanādyācāryāṇāṃ
śāstre prathamādyāḥ saptamyantāḥ saṃjñāḥ sthitā ityanvayaḥ. kiṃ tat ityata āha–
tābhiriti. tābhiḥ=prathamādisaṃjñābhirihāpi=pāṇinīyaśāstre'pi vyavahāraḥ–
sambhavatītyarthaḥ.
Bālamanoramā2:
yuṣmadyupapade samānādhikaraṇe sthāninyapi madhyamaḥ 12, 1.4.104 yuṣmadi. upoccā
See More
yuṣmadyupapade samānādhikaraṇe sthāninyapi madhyamaḥ 12, 1.4.104 yuṣmadi. upoccāritaṃ padamupapadam. yuṣmadi samīpoccārite satītyarthaḥ. samānamekamadhikaraṇaṃ vācyaṃ yasyeti vigrahaḥ. sāmānādhikaraṇyaṃ ca yuṣmadastiṅaḥ sthānībhūtalakāreṇa vivakṣitam, "laḥ parasmaipada"mityatastadanuvṛtteḥ. tathā ca phalitamāha--tiṅvācyakārakavācini yuṣmadīti. sthānaṃ-- prasaṅgo'syāstīti sthānī, tasmin. prasakte satītyarthaḥ. prasaṅgaśca tadarthāvagatau satyāṃ vakrā aprayoga eva bhavati. tathā ca "sthāninī"tyanena upapadabhūte yuṣmadi prayogaṃ vinā svārthaṃ bodhayati satītyarthaḥ paryavasyati. tadāha-- aprayujyamāna iti. "sthāninī"tyanuktau yuṣmadyupapade prayujyamāna eva madhyamaḥ syāt. tataśca rāma pāhītyādāvavyāptiḥ syāt. apinā labdhamāha--prayujyamāne'pīti. "yuṣmadyupapade sthāninī"tyevoktau rāma tvaṃ pāhītyādau yuṣmatprayoge madhyamo na syādato'pigrahaṇamiti bhāvaḥ. atvaṃ tvaṃ saṃpadyata ityatra tu na madhyamapuruṣaḥ, tatra yuṣmacchabdasya gauṇatvāt. "bhavānāgacchatī"tyādau bhavacchabdayoge tu na madhyamapuruṣaḥ, yuṣmacchabdasya saṃbodhyaikaviṣayatvāt, bhavacchabdasya tu svabhāvena saṃbodhyā'saṃbodhyasādāraṇatvādityalam.
Tattvabodhinī1:
vibhaktiśca. `tiṅstrīṇi trīṇi–' ityatastiṅgrahaṇaṃ vyavahitamapi
svaritatv Sū #152
See More
vibhaktiśca. `tiṅstrīṇi trīṇi–' ityatastiṅgrahaṇaṃ vyavahitamapi
svaritatvabalādanuvartate. `supaḥ' iti ca saṃnihitamityabhipretyāhu–suptiṅāviti.
tiṅāṃ vibhaktisaṃjñāyāḥ prayojanaṃ `na vibhaktau tusmāḥ' iti. supāṃ tu
tyadādyatvādikamapi. cakāraḥ puruṣavacanasaṃjñābhyāṃ saṃmāveśārthaḥ. anyathā
ekasaṃjñādhikārādekavacanādisaṃjñābhiḥ saha vacanadvayaprāmāṇyātparyāyaḥ syāt. tataśca
`rāmebhyo' `namāma' ityādau bahuvacanasaṃjñāpakṣe vibhaktitvā'bhāvātsasyetsaṃjñā
syāt. ihāpīti. asminnapi tantre
`prātipadikārthaliṅgaparimāṇe'tyādāvityarthaḥ.
Tattvabodhinī2:
yuṣmadyupapade samānādhikaraṇe sthāninyapi madhyamaḥ 11, 1.4.104 yuṣmadi. samānā
See More
yuṣmadyupapade samānādhikaraṇe sthāninyapi madhyamaḥ 11, 1.4.104 yuṣmadi. samānādhikaraṇe ityasya vyākhyānaṃ-- tiṅvācyakārakavācinīti. bhinnapravṛttinimittānāṃ śabdānāmekasminnarthe vṛttiḥ-- sāmānādhikaraṇam. sthāninītyasya vyākhyānam- aprayujyamāna iti. samānādhikaraṇe kim?. tvaṃ paśyati, tvayā kriyate, tubhyaṃ dadāti॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents