Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: विभक्तिश्च vibhaktiśca
Individual Word Components: vibhaktiḥ ca
Sūtra with anuvṛtti words: vibhaktiḥ ca ekā (1.4.1), saṃjñā (1.4.1), tiṅaḥ 1.(4.1.1), trīṇi 1.(4.1.1), trīṇi 1.(4.1.1), supaḥ 1.(4.1.3)
Type of Rule: saṃjñā
Preceding adhikāra rule:1.4.83 (1karmapravacanīyāḥ)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The triads of conjugational affixes and case affixes are also called vibhakti or Inflective affixes. Source: Aṣṭādhyāyī 2.0

[Each set of three triplets 101] has [t.t. 1] vibhákti to denote it [for tiṄ 101 as well as sUP 103]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Yuṣmadi śabde upapade smānādhikaraṇe sati = samānābhidheye, tulyakārake sati, sthānini = aprayujyamāne api, prayujyamāne'pi madhyamapuruṣaḥ bhavati Source: Sanskrit Documents

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 1.4.101, 1.4.103

Mahābhāṣya: With kind permission: Dr. George Cardona

1/17:trīṇi trīṇi iti anuvartate utāho na |
2/17:kim ca ataḥ |
3/17:yadi anuvartate aṣṭhanaḥ ā vibhaktau iti ātvam na prāpnoti |
4/17:atha nivṛttam prathamayoḥ pūrvasavarṇaḥ iti atra pratyayayoḥ eva grahaṇam prāpnoti |
5/17:yathā icchasi tathā astu |
See More


Kielhorn/Abhyankar (I,351.2-10) Rohatak (II,470-471)


Commentaries:

Kāśikāvṛttī1: vibhaktiśca .trīṇi trīṇi ityanuvartate. trīṇi trīṇi vibhaktisaṃjñāśca bhavanti s   See More

Kāśikāvṛttī2: yuṣmadyupapade samānādhikaraṇe sthāninyapi madhyamaḥ 1.4.105 lasya 3.4.77 ityad   See More

Nyāsa2: yuṣmadyupapade samānādhikaraṇe sthāninyapi madhyamaḥ. , 1.4.104 niyatārthametadi   See More

Laghusiddhāntakaumudī1: suptiṅau vibhaktisaṃjñau staḥ.. Sū #130

Laghusiddhāntakaumudī2: yuṣmadyupapade samānādhikaraṇe sthāninyapi madhyamaḥ 385, 1.4.104 tiṅvācyaraka   See More

Bālamanoramā1: atha `na vibhakto tusmāḥ' ityādyupayoginī vibhaktisaṃjñāmāha–vibhaktca. Sū #183   See More

Bālamanoramā2: yuṣmadyupapade samānādhikaraṇe sthāninyapi madhyamaḥ 12, 1.4.104 yuṣmadi. upoc   See More

Tattvabodhinī1: vibhaktiśca. `tiṅstrīṇi trīṇi–' ityatastiṅgrahaṇaṃ vyavahitamapi svaritatv Sū #152   See More

Tattvabodhinī2: yuṣmadyupapade samānādhikaraṇe sthāninyapi madhyamaḥ 11, 1.4.104 yuṣmadi. sa   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:

tvaṃ pacasi, yuvāṃ pacathaḥ, yūyaṃ pacatha aprayujyamāne'pi -- pacasi, pacathaḥ, pacatha


Research Papers and Publications


Discussion and Questions