Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: ह्रस्वं लघु hrasvaṃ laghu
Individual Word Components: hrasvam laghu
Sūtra with anuvṛtti words: hrasvam laghu ekā (1.4.1), saṃjñā (1.4.1)
Type of Rule: saṃjñā
Preceding adhikāra rule:1.4.1 (1ā kaḍārād ekā saṃjñā)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

A short vowel is called 'light' (laghu). Source: Aṣṭādhyāyī 2.0

(The t.t.) laghú denotes a short (hrasvá) vowel (1.2.28). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

A short vowel is termed laghu Source: Courtesy of Dr. Rama Nath Sharma ©

Hrasvam akṣaraṃ laghusaṃjñakaṃ syāt Source: Sanskrit Documents

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini


Commentaries:

Kāśikāvṛttī1: mātrikasya hrasvasaṃjñā kṛtā tasya anena laghusaṃjñā vidhīyate. hrasvam akṣara   See More

Kāśikāvṛttī2: hrasvaṃ laghu 1.4.10 mātrikasya hrasvasaṃjñā kṛtā tasya anena laghusaṃjñā vid   See More

Nyāsa2: hyasvaṃ laghu. , 1.4.10 "bhettā" iti. "pugantalaghūpadhasya ca&qu   See More

Laghusiddhāntakaumudī1: Sū #450

Laghusiddhāntakaumudī2: hrasvaṃ laghu 450, 1.4.10

Bālamanoramā1: hyasvaṃ laghu. hyasvaṃ laghusaṃjñaṃ syādityarthasya spaṣṭatvānna vyākhyātam. at Sū #33   See More

Bālamanoramā2: hyasvaṃ laghu 33, 1.4.10 hyasvaṃ laghu. hyasvaṃ laghusaṃjñaṃ syādityarthasya spa   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:

bhettā, cettā acīkarat ajīharat


Research Papers and Publications


Discussion and Questions