Kāśikāvṛttī1: mātrikasya hrasvasaṃjñā kṛtā tasya anena laghusaṃjñā vidhīyate. hrasvam akṣaraṃ See More
mātrikasya hrasvasaṃjñā kṛtā tasya anena laghusaṃjñā vidhīyate. hrasvam akṣaraṃ saṃjñaṃ bhavati. bhetā. chetta. acīkarat. ajīharat. laghupradeśāḥ pugantalaghūpadhasya ca ityevam ādayaḥ.
Kāśikāvṛttī2: hrasvaṃ laghu 1.4.10 mātrikasya hrasvasaṃjñā kṛtā tasya anena laghusaṃjñā vidhī See More
hrasvaṃ laghu 1.4.10 mātrikasya hrasvasaṃjñā kṛtā tasya anena laghusaṃjñā vidhīyate. hrasvam akṣaraṃ laghusaṃjñaṃ bhavati. bhetā. chetta. acīkarat. ajīharat. laghupradeśāḥ pugantalaghūpadhasya ca ityevam ādayaḥ.
Nyāsa2: hyasvaṃ laghu. , 1.4.10 "bhettā" iti. "pugantalaghūpadhasya ca&qu See More
hyasvaṃ laghu. , 1.4.10 "bhettā" iti. "pugantalaghūpadhasya ca" 7.3.86 iti guṇaḥ. "acīkarat" ita. kṛño ṇic, luṅa, aḍāgamaḥ, cleścaṅa, ṇilopaḥ,"ṇau caṅyupadhāyāḥ" 7.4.1 iti hyasvaḥ. "oḥ puyaṇcyapare" 7.4.80 iti vacanaṃ jñāpakam-- ṇau kṛtaṃ sthānivadbhavatīti. "caṅi" 6.1.11 iti kṛśabdo dvirucyate. "urat" 7.4.66 ityattvam, raparatvam, "sanvallaghuni" 7.4.93 iti laghusaṃjñāyāṃ satyāṃ sanvadbhāvādittvam, "dīrgho laghoḥ" 7.4.94 iti dīrghatvam॥
Laghusiddhāntakaumudī1: Sū #450
Laghusiddhāntakaumudī2: hrasvaṃ laghu 450, 1.4.10
Bālamanoramā1: hyasvaṃ laghu. hyasvaṃ laghusaṃjñaṃ syādityarthasya spaṣṭatvānna vyākhyātam. at Sū #33 See More
hyasvaṃ laghu. hyasvaṃ laghusaṃjñaṃ syādityarthasya spaṣṭatvānna vyākhyātam. ata
eva nirdesāddhrasvaśabdo napuṃsakaliṅgo'pi.
Bālamanoramā2: hyasvaṃ laghu 33, 1.4.10 hyasvaṃ laghu. hyasvaṃ laghusaṃjñaṃ syādityarthasya spa See More
hyasvaṃ laghu 33, 1.4.10 hyasvaṃ laghu. hyasvaṃ laghusaṃjñaṃ syādityarthasya spaṣṭatvānna vyākhyātam. ata eva nirdesāddhrasvaśabdo napuṃsakaliṅgo'pi.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents