Kāśikāvṛttī1: pūrveṇa prakaraṇena ātmanepadaniyamaḥ kṛtaḥ, na prasmaipadaniyamaḥ. tat sarvataḥ See More
pūrveṇa prakaraṇena ātmanepadaniyamaḥ kṛtaḥ, na prasmaipadaniyamaḥ. tat sarvataḥ prāpnoti,
tadartham idam ucyate. yebhyo dhātubhyo yena viśeṣaṇena ātmanepadam uktaṃ tato yadanyat
sa śeṣaḥ. śeṣāt kartari parasmaipadaṃ bhavati. śeṣādeva na anyasmāt. anudāttaṅita
ātmanepadam uktam aste. śete. tato 'nyatra parasmaipadam bhavati yāti. vāti. nerviśaḥ
ātmanepadam uktam niviśate. tato 'nyatra parasmaipadam āviśati. praviśati. kartari iti
kim? pacyate. gamyate. karmakartari kasmāt parasmaipadaṃ na bhavati, pacyate odanaḥ svayam
eva? kartari karmavyatihāre 1-3-14 iti dvitīyaṃ kartṛgrahaṇam anuvartate, tena
kartāeva yaḥ kartā tatra prasmaipadam bhavati, karmakartari na bhavati.
Kāśikāvṛttī2: śeṣāt kartari parasmaipadam 1.3.78 pūrveṇa prakaraṇena ātmanepadaniyamaḥ kṛtaḥ, See More
śeṣāt kartari parasmaipadam 1.3.78 pūrveṇa prakaraṇena ātmanepadaniyamaḥ kṛtaḥ, na prasmaipadaniyamaḥ. tat sarvataḥ prāpnoti, tadartham idam ucyate. yebhyo dhātubhyo yena viśeṣaṇena ātmanepadam uktaṃ tato yadanyat sa śeṣaḥ. śeṣāt kartari parasmaipadaṃ bhavati. śeṣādeva na anyasmāt. anudāttaṅita ātmanepadam uktam aste. śete. tato 'nyatra parasmaipadam bhavati yāti. vāti. nerviśaḥ ātmanepadam uktam niviśate. tato 'nyatra parasmaipadam āviśati. praviśati. kartari iti kim? pacyate. gamyate. karmakartari kasmāt parasmaipadaṃ na bhavati, pacyate odanaḥ svayam eva? kartari karmavyatihāre 1.3.14 iti dvitīyaṃ kartṛgrahaṇam anuvartate, tena kartāeva yaḥ kartā tatra prasmaipadam bhavati, karmakartari na bhavati.
Nyāsa2: śeṣātkartari parasmaipadam. , 1.3.78 "pūrveṇa" iti. "anudāttahita See More
śeṣātkartari parasmaipadam. , 1.3.78 "pūrveṇa" iti. "anudāttahitaḥ" 1.3.12 ityādinā. "sarvatra prāpnoti" iti. aśeṣebhyo'pi. "tadarthamidamucyate" iti. sarvatra parasmaipade prasakte tannivṛttyartham; arthaśabdasya nivṛttivacanatvāt. tathā-maśakārtho dhūma iti. tadenaitat niyamārthamityuktaṃ bhavati. "yebhyo dhātubhyaḥ" ityādinā śeṣatvaṃ darśayati. "yena viśeṣaṇena" iti. anubandhādinā. "yāti, vāti" ityanubandhaśeṣasyodāharaṇam. "āviśati, praviśati" ityupasargaśeṣasyārthaśeṣasyāpi. evaṃ gandhanādibhyo'nyatra karotītyevamādikamudāharaṇaṃ veditavyam. nanu ca śeṣādityanena pañcamyantena dhātusamānādhikaraṇena dhātureva viśiṣyate, nārthaḥ, tataścāśeṣeṣu gandhanādiṣvartheṣu parasmaipadaṃ prāpnoti, naitadasti; gandhanādayo hi prakṛterevārthāḥ, tatrāsau śeṣagrahaṇānnivatrtamānastānapi nivatrtayati.
"pacyate, gamyate" iti. nanu ca yadyatra parasmaipadaṃ syāt, tadā "bhāvakarmaṇoḥ" 1.3.13 iti vacanamanarthakaṃ syāt, anavakāśatvāt, naitadasti; asti hi tasyāvakāśaḥ. kaḥ punarasau? yo na śeṣaḥ-- āsyate, śayyate, kriyata iti. anudāttetvaṃ ṅittvañcāśeṣaḥ. "śeṣāt kartari" 1.3.78 ityatra karttṛgrahaṇaṃ sāmānyamupāttamiti yo deśayet taṃ pratyāha--"karmakatrtari" ityādi. "katrtari karmavyatīhāre" 1.3.14 ityādinā pariharati. "karttaiva yaḥ katrtā" iti. śuddho yaḥ katrtā, karttṛvadbhāvarahito yaḥ karttaityarthaḥ॥
Laghusiddhāntakaumudī1: ātmanepada nimitta hīnāddhātoḥ kartari parasmaipadaṃ syāt.. Sū #382
Laghusiddhāntakaumudī2: śeṣātkartari parasmaipadam 382, 1.3.78 ātmanepada nimitta hīnāddhātoḥ kartari pa See More
śeṣātkartari parasmaipadam 382, 1.3.78 ātmanepada nimitta hīnāddhātoḥ kartari parasmaipadaṃ syāt॥
Bālamanoramā1: śeṣātkartari. `anudāttaṅita' iti `svaritañita' iti coktādātmanepadavi Sū #9 See More
śeṣātkartari. `anudāttaṅita' iti `svaritañita' iti coktādātmanepadaviṣayādanyaḥ
śeṣaḥ. tadāha–ātmanepadanimittahīnāditi. anena bhūdhātoḥ kartari lasya parasmaipadaṃ
siddham. tatra tibādinavake yugapatparyāyeṇa ekadvitrādikatipayarūpeṇa vā prāpte
`yuṣmadyupapade samānādhikaraṇe sthāninyapi madhyamaḥ' `asmadyuttamaḥ' `śeṣe prathamaḥ'
iti vyavasthāṃ vakṣyan prathamādisaṃjñāṃ tāvadāha–tiṅastrīṇi trīṇi.
Bālamanoramā2: śeṣātkartari parasmaipadam 9, 1.3.78 śeṣātkartari. "anudāttaṅita" iti See More
śeṣātkartari parasmaipadam 9, 1.3.78 śeṣātkartari. "anudāttaṅita" iti "svaritañita" iti coktādātmanepadaviṣayādanyaḥ śeṣaḥ. tadāha--ātmanepadanimittahīnāditi. anena bhūdhātoḥ kartari lasya parasmaipadaṃ siddham. tatra tibādinavake yugapatparyāyeṇa ekadvitrādikatipayarūpeṇa vā prāpte "yuṣmadyupapade samānādhikaraṇe sthāninyapi madhyamaḥ" "asmadyuttamaḥ" "śeṣe prathamaḥ" iti vyavasthāṃ vakṣyan prathamādisaṃjñāṃ tāvadāha--tiṅastrīṇi trīṇi.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents