Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: शेषात् कर्तरि परस्मैपदम् śeṣāt kartari parasmaipadam
Individual Word Components: śeṣāt kartari parasmaipadam
Sūtra with anuvṛtti words: śeṣāt kartari parasmaipadam kartari (1.3.14)
Type of Rule: niyama

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

After the rest {i.e.}, after all those verbs not falling under any one of the previous provisions, the terminations of the Parasmaipada are employed, in marking the agent ({i.e.}, in the active voice). Source: Aṣṭādhyāyī 2.0

After the remaining verbal stems (śéṣāt), when the agent (kartári) is to be denoted, Parasmaipadá l-substitutes are introduced. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

A parasmaipada affix occurs after the remainder of roots when agent (kartṛ) is denoted Source: Courtesy of Dr. Rama Nath Sharma ©

Yebhyaḥ dhātubhyaḥ ātmanepadam uktaṃ, tataḥ anyat śeṣaḥ, tasmāt karttari vācye parasmaipadaṃ bhavati Source: Sanskrit Documents

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Mahābhāṣya: With kind permission: Dr. George Cardona

1/29:śeṣavacanam pañcamyā cet arthe pratiṣedhaḥ |*
2/29:śeṣavacanam pañcamyā cet arthe pratiṣedhaḥ vaktavyaḥ |
3/29:bhidyate kuśūlaḥ svayam eva |
4/29:chidyate rajjuḥ svayam eva |
5/29:evam tarhi śeṣe iti vakṣyāmi |
See More


Kielhorn/Abhyankar (I,293.11-25) Rohatak (II,291-292)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: pūrveṇa prakaraṇena ātmanepadaniyamaḥ kṛtaḥ, na prasmaipadaniyamaḥ. tat sarvataḥ   See More

Kāśikāvṛttī2: śeṣāt kartari parasmaipadam 1.3.78 pūrveṇa prakaraṇena ātmanepadaniyamakṛtaḥ,   See More

Nyāsa2: śeṣātkartari parasmaipadam. , 1.3.78 "pūrveṇa" iti. "anudāttahita   See More

Laghusiddhāntakaumudī1: ātmanepada nimitta hīnāddhātoḥ kartari parasmaipadaṃ syāt.. Sū #382

Laghusiddhāntakaumudī2: śeṣātkartari parasmaipadam 382, 1.3.78 ātmanepada nimitta hīnāddhātoḥ kartari pa   See More

Bālamanoramā1: śeṣātkartari. `anudāttaṅita' iti `svaritañita' iti coktādātmanepadavi Sū #9   See More

Bālamanoramā2: śeṣātkartari parasmaipadam 9, 1.3.78 śeṣātkartari. "anudāttaṅita" iti    See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:

yāti vāti praviśati


Research Papers and Publications


Discussion and Questions