Kāśikāvṛttī1: ṇeḥ iti vartate. akartrabhiprāyārtho 'yamarambhaḥ. ṇyantāt karoter
mithyopapadād See More
ṇeḥ iti vartate. akartrabhiprāyārtho 'yamarambhaḥ. ṇyantāt karoter
mithyopapadādātmanepadaṃ bhavati abhyāse. abhyāsaḥ punaḥ punaḥ karaṇam, āvṛttiḥ. padaṃ
mithyā kārayate. sāpacāraṃ svarādiduṣṭam asakṛduccārayati ityarthaḥ. mithyopapadatiti
kim? padaṃ suṣṭhu kārayati. kṛñaḥ iti kim? padaṃ mithyā vācayati. abhyāse iti kim?
padaṃ mithyā kārayati. sakṛduccārayati.
Kāśikāvṛttī2: mithyopapadāt kṛño 'bhyāse 1.3.71 ṇeḥ iti vartate. akartrabhiprāyārtho 'yamaram See More
mithyopapadāt kṛño 'bhyāse 1.3.71 ṇeḥ iti vartate. akartrabhiprāyārtho 'yamarambhaḥ. ṇyantāt karoter mithyopapadādātmanepadaṃ bhavati abhyāse. abhyāsaḥ punaḥ punaḥ karaṇam, āvṛttiḥ. padaṃ mithyā kārayate. sāpacāraṃ svarādiduṣṭam asakṛduccārayati ityarthaḥ. mithyopapadatiti kim? padaṃ suṣṭhu kārayati. kṛñaḥ iti kim? padaṃ mithyā vācayati. abhyāse iti kim? padaṃ mithyā kārayati. sakṛduccārayati.
Nyāsa2: mithyopapadātkṛño'bhyāse. , 1.3.71 "mithyopapadāt" iti. upoccāritaṃ pa See More
mithyopapadātkṛño'bhyāse. , 1.3.71 "mithyopapadāt" iti. upoccāritaṃ padamupapadam, mithyāśabda upapadaṃ yasya sa tathoktaḥ. "padaṃ mithyā kārayate" iti. atrātmanepadānābhyāsasya dyotitatvāt "nityavīpsayoḥ" 8.1.4 isi dvirvacanaṃ na bhavati. "sāpacāram" iti. sadoṣam. anena mithyāśabdasyārthamācaṣṭe. "svarādiduṣṭam" iti. pūrvasyaivārthaṃ vyaktīkaroti. ādiśabdena rūpasya parigrahaḥ. "asakṛt" iti. abhyāsaśabdārthamudāharaṇena darśayati॥
Bālamanoramā1: mithyopapadāt. abhyāsavṛttermithyāśabdopapadakātkṛña ātmanepadamityarthaḥ. ita
Sū #564 See More
mithyopapadāt. abhyāsavṛttermithyāśabdopapadakātkṛña ātmanepadamityarthaḥ. ita
ūdhrvaṃ `ṇe'riti nivṛttam.
Bālamanoramā2: mithyopapadātkṛño'bhyāse 564, 1.3.71 mithyopapadāt. abhyāsavṛttermithyāśabdopapa See More
mithyopapadātkṛño'bhyāse 564, 1.3.71 mithyopapadāt. abhyāsavṛttermithyāśabdopapadakātkṛña ātmanepadamityarthaḥ. ita ūdhrvaṃ "ṇe"riti nivṛttam.
Tattvabodhinī1: mithyopapadātkṛño'bhyāse. iha karotiruccāraṇārthatvādakarmakaḥ. uccāraṇa–
- niḥ Sū #467 See More
mithyopapadātkṛño'bhyāse. iha karotiruccāraṇārthatvādakarmakaḥ. uccāraṇa–
- niḥsaraṇam. ṇyantastūccāraṇavṛttiḥ sakarmakaḥ. uccārayatīti. niḥsārayatītyarthaḥ.
asakṛduccāraṇe tu dhātorlakṣaṇā, ātmanepadaṃ tu dyotakaṃ, tenaiva dyotitatvāt
`nityavīpsayo'riti na dvirvacanam. ṛtvijo yajantīti. dakṣiṇādikaṃ tu na yāgaphalam,
`svargakāmo yajete'tyādinā svargādyuddeśena yāgādividhānātsvargādireva phalamiti
bhāvaḥ.
Tattvabodhinī2: mithyopapadātkṛño'bhyāse 467, 1.3.71 mithyopapadātkṛño'bhyāse. iha karotiruccāra See More
mithyopapadātkṛño'bhyāse 467, 1.3.71 mithyopapadātkṛño'bhyāse. iha karotiruccāraṇārthatvādakarmakaḥ. uccāraṇa--- niḥsaraṇam. ṇyantastūccāraṇavṛttiḥ sakarmakaḥ. uccārayatīti. niḥsārayatītyarthaḥ. asakṛduccāraṇe tu dhātorlakṣaṇā, ātmanepadaṃ tu dyotakaṃ, tenaiva dyotitatvāt "nityavīpsayo"riti na dvirvacanam. ṛtvijo yajantīti. dakṣiṇādikaṃ tu na yāgaphalam, "svargakāmo yajete"tyādinā svargādyuddeśena yāgādividhānātsvargādireva phalamiti bhāvaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents