Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: दाणश्च सा चेच्चतुर्थ्यर्थे dāṇaśca sā ceccaturthyarthe
Individual Word Components: dāṇaḥ ca sā cet caturthyarthe
Sūtra with anuvṛtti words: dāṇaḥ ca sā cet caturthyarthe ātmanepadam (1.3.12), kartari (1.3.14), samaḥ (1.3.54), tṛtīyāyuktāt (1.3.54)
Type of Rule: niyama

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

And after the verb dâ to give, preceded by sam, and connected with a noun in the Instrumental case, the Atmanepada is employed, provided this Instrumental case have the sense of the Dative case. Source: Aṣṭādhyāyī 2.0

[Ātmanepadá l-substitutes are introduced after the verbal stem] dāṆ `give' (I 97) [co-occurring with a nominal stem (ending in) the third sUP triplet 54] provided (céd) it is used in the sense of the fourth sUP triplet (caturthy-arthé: dative case). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 1.3.12, 1.3.54

Mahābhāṣya: With kind permission: Dr. George Cardona

1/11:sā cet tṛtīyā caturthyarthe iti ucyate |
2/11:katham nāma tṛtīyā caturthyarthe syāt |
3/11:evam tarhi aśiṣṭavyavahāre anena tṛtīyā ca vidhīyate ātmanepadam ca |
4/11:dāsyā samprayacchate |
5/11:vṛṣalyā sampracchate |
See More


Kielhorn/Abhyankar (I,284.2-8) Rohatak (II,259-260)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: cāṇ dāne parasmaipadī. tataḥ sampūrvāt tṛtīyāyuktātātmanepadaṃ bhavati, cet t   See More

Kāśikāvṛttī2: dāṇaś ca sā cec caturthyarthe 1.3.55 cāṇ dāne parasmaipadī. tataḥ samrvāt tṛt   See More

Nyāsa2: dāṇaśca sā ceccatuthryarthe. , 1.3.55 kathaṃ punastṛtīyā catuthryarthe sditi?    See More

Laghusiddhāntakaumudī1: sampūrvāddāṇastṛtīyāntena yuktāduktaṃ syāt tṛtīyā ceccaturthyarthe. dās saṃya Sū #744   See More

Laghusiddhāntakaumudī2: dāṇaśca sā ceccaturthyarthe 744, 1.3.55 sampūrvāddāṇastṛtīyāntena yuktāduktasy   See More

Bālamanoramā1: dāṇaśca sā. `samastṛtīyāyuktā'dityanuvartate. tadāha–saṃpūrvāditi. uktaṃ s Sū #552   See More

Bālamanoramā2: dāṇaśca sā ceccatuthryarthe 552, 1.3.55 dāṇaśca sā. "samastṛtīyāyuk"   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions