Kāśikāvṛttī1: cāṇ dāne parasmaipadī. tataḥ sampūrvāt tṛtīyāyuktātātmanepadaṃ bhavati, sā cet
t See More
cāṇ dāne parasmaipadī. tataḥ sampūrvāt tṛtīyāyuktātātmanepadaṃ bhavati, sā cet
tṛtīyā caturthyarthe bhavati. kathaṃ punas tṛtīyā caturthyarthe syāt? vaktavyam eva
etat aśiṣṭavyavahāre tṛtīyā caturthyarthe bhavati iti vaktavyam. dāsya saṃprayacchate.
vṛṣalyā saṃprayacchate. kāmukaḥ san dāsyai dadāti ityarthaḥ. caturthyarthe iti kim?
pāṇinā samprayacchati. samaḥ praśabdena vyavadhāne katham ātmanepadaṃ bhavati? samaḥ iti
viśeṣaṇe ṣaṣṭhī, na pañcamī.
Kāśikāvṛttī2: dāṇaś ca sā cec caturthyarthe 1.3.55 cāṇ dāne parasmaipadī. tataḥ sampūrvāt tṛt See More
dāṇaś ca sā cec caturthyarthe 1.3.55 cāṇ dāne parasmaipadī. tataḥ sampūrvāt tṛtīyāyuktātātmanepadaṃ bhavati, sā cet tṛtīyā caturthyarthe bhavati. kathaṃ punas tṛtīyā caturthyarthe syāt? vaktavyam eva etat aśiṣṭavyavahāre tṛtīyā caturthyarthe bhavati iti vaktavyam. dāsya saṃprayacchate. vṛṣalyā saṃprayacchate. kāmukaḥ san dāsyai dadāti ityarthaḥ. caturthyarthe iti kim? pāṇinā samprayacchati. samaḥ praśabdena vyavadhāne katham ātmanepadaṃ bhavati? samaḥ iti viśeṣaṇe ṣaṣṭhī, na pañcamī.
Nyāsa2: dāṇaśca sā ceccatuthryarthe. , 1.3.55 kathaṃ punastṛtīyā catuthryarthe syāditi? See More
dāṇaśca sā ceccatuthryarthe. , 1.3.55 kathaṃ punastṛtīyā catuthryarthe syāditi? na kathañcidityarthaḥ. tadvidhāyinaḥ śāstrasyābhāvāditi bhāvaḥ. "vaktavayamevaitat" iti. vyākhyeyamityarthaḥ. tatredaṃ vyākhyānam-- tadeva sampradānaṃ yadā sādhakatamatvena vivakṣyate tadā sādhakatamatvena vivakṣyate tadā caturthye'pi tadā caturthye'pi tṛtīyā bhavati, vivakṣātaḥ kārakāṇi bhavantīti kṛtvā; na tu svabhāvavataḥ. sā ca vivakṣā laukikī samāśrīte, na tu proyogikīti. loke cāśiṣṭavyavahāre eva sā sambhavati, nānyatra. laukikavivakṣātra samāśrīyata iti asyaivārthasya dyotanāya cecchabdaḥ prayuktaḥ. "dāsyā mālāṃ sampracchate" iti. yo hi dharmaśāstraviruddhāṃ dāsīṃ kāmayituṃ tasyai mālāṃ dadāti tasyāsāvaśiṣṭavyavahāro bhavatītyastyatrāśiṣṭavyavahāraḥ. samprayacchata iti pādhrādisūtreṇa 7.3.78 dāṇo yacchādeśaḥ. kathamātmanepadaṃ bhavatīti. na kathañcidityarthaḥ. "tasmādityuttarasya" 1.1.66 ityatra nirdiṣṭagrahaṇasyānantaryārthatvāditi. evaṃ manyate-- "sama iti viśeṣaṇe ṣaṣṭhī" ityādi. yadi "samaḥ" iti pañcamī syānna ṣaṣṭhī, tadā praśabdena vyavadhānādātmananepadaṃ na syāt; tasmānneyaṃ pañcamī, kiṃ tarhi? ṣaṣṭhī-- samo viśeṣaṇasya sambandhī yo viśeṣyo dāṇiti. tataśca vyavahito'pi viśeṣaṇaviśeṣyabhāvo bhavatīti tena vyavadhāne'pi bhavatyātmanepadam॥
Laghusiddhāntakaumudī1: sampūrvāddāṇastṛtīyāntena yuktāduktaṃ syāt tṛtīyā ceccaturthyarthe.
dāsyā saṃya Sū #744 See More
sampūrvāddāṇastṛtīyāntena yuktāduktaṃ syāt tṛtīyā ceccaturthyarthe.
dāsyā saṃyacchate kāmī..
Laghusiddhāntakaumudī2: dāṇaśca sā ceccaturthyarthe 744, 1.3.55 sampūrvāddāṇastṛtīyāntena yuktāduktaṃ sy See More
dāṇaśca sā ceccaturthyarthe 744, 1.3.55 sampūrvāddāṇastṛtīyāntena yuktāduktaṃ syāt tṛtīyā ceccaturthyarthe. dāsyā saṃyacchate kāmī॥
Bālamanoramā1: dāṇaśca sā. `samastṛtīyāyuktā'dityanuvartate. tadāha–saṃpūrvāditi. uktaṃ
s Sū #552 See More
dāṇaśca sā. `samastṛtīyāyuktā'dityanuvartate. tadāha–saṃpūrvāditi. uktaṃ
syāditi. ātmanepadamityarthaḥ. sā cediti. tacchabdena tṛtīyā parāmṛśyate. tadāha–
tṛtīyā cediti. dāsyā saṃyacchate iti. `aśiṣṭavyavahāre dāṇaḥ prayoge catuthryarthe
tṛtīyā vācyā' iti tṛtīyā. nanu `rathena samudācarate ityatra `samastṛtīyāyuktā'diti
pūrvasūtrasya na pravṛttiḥ, āṅā vyavahitatvena sampūrvakatvā'bhāvāt
`tsamādityuttarasye'ti paribhāṣayā sama iti pañcamyā careravyavahitaparatvalābhāt. tathā
`dāsyā saṃprayacchate' ityatrāpi `dāṇaśca sā ce'diti kathaṃ pravartate, praśabdena
vyavadhānādityata āha– pūrvasūtre sama iti ṣaṣṭhīti. tathā ca ṣaṣṭha\ufffdā paurvāparyameva
gamyate, na tvavyavahitatvamiti bhāvaḥ. teneti. ṣaṣṭha\ufffdāśrayaṇenetyarthaḥ.
sūtradvayamiti. `samastṛtīyāyuktā'diti pūrvasūtrasthasya ṣaṣṭha\ufffdntasyaiva samaḥ
`dāṇaśce'ti sūtre'pyanuvṛtteriti bhāvaḥ.
Bālamanoramā2: dāṇaśca sā ceccatuthryarthe 552, 1.3.55 dāṇaśca sā. "samastṛtīyāyuktā" See More
dāṇaśca sā ceccatuthryarthe 552, 1.3.55 dāṇaśca sā. "samastṛtīyāyuktā"dityanuvartate. tadāha--saṃpūrvāditi. uktaṃ syāditi. ātmanepadamityarthaḥ. sā cediti. tacchabdena tṛtīyā parāmṛśyate. tadāha--tṛtīyā cediti. dāsyā saṃyacchate iti. "aśiṣṭavyavahāre dāṇaḥ prayoge catuthryarthe tṛtīyā vācyā" iti tṛtīyā. nanu "rathena samudācarate ityatra "samastṛtīyāyuktā"diti pūrvasūtrasya na pravṛttiḥ, āṅā vyavahitatvena sampūrvakatvā'bhāvāt "tsamādityuttarasye"ti paribhāṣayā sama iti pañcamyā careravyavahitaparatvalābhāt. tathā "dāsyā saṃprayacchate" ityatrāpi "dāṇaśca sā ce"diti kathaṃ pravartate, praśabdena vyavadhānādityata āha-- pūrvasūtre sama iti ṣaṣṭhīti. tathā ca ṣaṣṭha()ā paurvāparyameva gamyate, na tvavyavahitatvamiti bhāvaḥ. teneti. ṣaṣṭha()āśrayaṇenetyarthaḥ. sūtradvayamiti. "samastṛtīyāyuktā"diti pūrvasūtrasthasya ṣaṣṭha()ntasyaiva samaḥ "dāṇaśce"ti sūtre'pyanuvṛtteriti bhāvaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents