Kāśikāvṛttī1:
vadaḥ iti, vyaktavācām iti ca vartate. anupūrvād vadaterakarmakād
vyaktavāgviṣay
See More
vadaḥ iti, vyaktavācām iti ca vartate. anupūrvād vadaterakarmakād
vyaktavāgviṣayādātmanepadaṃ bhavati. anuvadate kaṭhaḥ kalāpasya. anuvadate maudgaḥ
paippalādasya. anuḥ sādṛśye. yathā kalāpo 'dhīyāno vadati tathā kaṭhaḥ ityarthaḥ.
akarmakātiti kim? pūrvam eva yajuruditam anuvadati. vyaktavācam ityeva. anuvadati
vīṇā.
Kāśikāvṛttī2:
anorakarmakāt 1.3.49 vadaḥ iti, vyaktavācām iti ca vartate. anupūrvād vadaterak
See More
anorakarmakāt 1.3.49 vadaḥ iti, vyaktavācām iti ca vartate. anupūrvād vadaterakarmakād vyaktavāgviṣayādātmanepadaṃ bhavati. anuvadate kaṭhaḥ kalāpasya. anuvadate maudgaḥ paippalādasya. anuḥ sādṛśye. yathā kalāpo 'dhīyāno vadati tathā kaṭhaḥ ityarthaḥ. akarmakātiti kim? pūrvam eva yajuruditam anuvadati. vyaktavācam ityeva. anuvadati vīṇā.
Nyāsa2:
anorakarmakāt. , 1.3.49 "anuvadati" iti. anuśabdaḥ punarityasyārthe va
See More
anorakarmakāt. , 1.3.49 "anuvadati" iti. anuśabdaḥ punarityasyārthe vatrtate. punarvadatītyarthaḥ. yajuṣātra karmaṇā sakarmakatvam.
Bālamanoramā1:
anorakarmakāt. `vyaktāvācā'mityanuvṛttaṃ viṣayaṣaṣṭha\ufffdntamāśrīyate.
s Sū #546
See More
anorakarmakāt. `vyaktāvācā'mityanuvṛttaṃ viṣayaṣaṣṭha\ufffdntamāśrīyate.
samuccāraṇe iti nivṛttam. tadāha– vyaktavāgviṣayāditi. manuṣyakartṛkādityarthaḥ.
anuvadate iti. anuḥ sādṛśye. `tulyārthairatulopamābhyā'miti ṣaṣṭhī. kaṭhaḥ kalāpena
tulyaṃ vadatītyarthaḥ. vastutastu śeṣaṣaṣṭhītyevocitam. `tulyārthai'rityatra
`atulopamābhyā'miti paryudāsenā'navyayānāmeva tulyārthānāṃ grahaṇāt. anyathā
`cnadra iva mukha'mityādāvapi tṛtīyāṣaṣṭha\ufffdorāpatterityalam.
Bālamanoramā2:
anorakarmakāt 546, 1.3.49 anorakarmakāt. "vyaktāvācā"mityanuvṛttaṃ viṣ
See More
anorakarmakāt 546, 1.3.49 anorakarmakāt. "vyaktāvācā"mityanuvṛttaṃ viṣayaṣaṣṭha()ntamāśrīyate. samuccāraṇe iti nivṛttam. tadāha-- vyaktavāgviṣayāditi. manuṣyakartṛkādityarthaḥ. anuvadate iti. anuḥ sādṛśye. "tulyārthairatulopamābhyā"miti ṣaṣṭhī. kaṭhaḥ kalāpena tulyaṃ vadatītyarthaḥ. vastutastu śeṣaṣaṣṭhītyevocitam. "tulyārthai"rityatra "atulopamābhyā"miti paryudāsenā'navyayānāmeva tulyārthānāṃ grahaṇāt. anyathā "cnadra iva mukha"mityādāvapi tṛtīyāṣaṣṭha()orāpatterityalam.
Tattvabodhinī1:
anuvadate kaṭha iti. anuḥ sādṛśye. tena kalāpasyeti tulyārthayoge śeṣalakṣaṇā
ṣ Sū #458
See More
anuvadate kaṭha iti. anuḥ sādṛśye. tena kalāpasyeti tulyārthayoge śeṣalakṣaṇā
ṣaṣṭhī.
Tattvabodhinī2:
anorakarmakāt 458, 1.3.49 anuvadate kaṭha iti. anuḥ sādṛśye. tena kalāpasyeti tu
See More
anorakarmakāt 458, 1.3.49 anuvadate kaṭha iti. anuḥ sādṛśye. tena kalāpasyeti tulyārthayoge śeṣalakṣaṇā ṣaṣṭhī.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents