Kāśikāvṛttī1:
kramaḥ iti vartate. aprāptavibhāṣeyam. upasargaviyuktāt kramaterātmanepadaṃ vā b
See More
kramaḥ iti vartate. aprāptavibhāṣeyam. upasargaviyuktāt kramaterātmanepadaṃ vā bhavati.
kramate. krāmati. anupasargātiti kim? saṅkrāmati.
Kāśikāvṛttī2:
anupasargād vā 1.3.43 kramaḥ iti vartate. aprāptavibhāṣeyam. upasargaviyuktāt k
See More
anupasargād vā 1.3.43 kramaḥ iti vartate. aprāptavibhāṣeyam. upasargaviyuktāt kramaterātmanepadaṃ vā bhavati. kramate. krāmati. anupasargātiti kim? saṅkrāmati.
Nyāsa2:
anupasargādvā. , 1.3.43 "aprāptavibhāṣeyam" iti. vṛtyādīnāṃ nivṛttvāt.
Bālamanoramā1:
anupasargādvā. `karma ātmanepada'miti śeṣaḥ. aprāptavibhāṣeyamiti. anupasa Sū #540
See More
anupasargādvā. `karma ātmanepada'miti śeṣaḥ. aprāptavibhāṣeyamiti. anupasargāt
kramerātmanepadasya kadāpyaprāpteriti bhāvaḥ. vṛttyādāviti. vṛttisargatāyaneṣu tu
pūrvavipratiṣedhānnityamevetyarthaḥ.
Bālamanoramā2:
anupasargādvā 540, 1.3.43 anupasargādvā. "karma ātmanepada"miti śeṣaḥ.
See More
anupasargādvā 540, 1.3.43 anupasargādvā. "karma ātmanepada"miti śeṣaḥ. aprāptavibhāṣeyamiti. anupasargāt kramerātmanepadasya kadāpyaprāpteriti bhāvaḥ. vṛttyādāviti. vṛttisargatāyaneṣu tu pūrvavipratiṣedhānnityamevetyarthaḥ.
Tattvabodhinī1:
vṛttyādau tviti. na ca vṛttyādisūtraṃ sopasarge
caritārthamityanupasargātkramer Sū #455
See More
vṛttyādau tviti. na ca vṛttyādisūtraṃ sopasarge
caritārthamityanupasargātkramervṛttyādyarthe'pi vibhāṣaivā'stviti vācyam,
`upaparābhyā'miti niyamasyoktatvāt.
Tattvabodhinī2:
anupasargādvā 455, 1.3.43 vṛttyādau tviti. na ca vṛttyādisūtraṃ sopasarge caritā
See More
anupasargādvā 455, 1.3.43 vṛttyādau tviti. na ca vṛttyādisūtraṃ sopasarge caritārthamityanupasargātkramervṛttyādyarthe'pi vibhāṣaivā'stviti vācyam, "upaparābhyā"miti niyamasyoktatvāt.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents